Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
स
शकमधय
नमस्कार ४/ हि प्रथममेव साटकेन कक्षो वध्या अतः परं कृतावश्यककक्षाबन्धकरणः योद्धमारमते, तथाऽन्तर्मुहूर्तायुःशेषेण केवलिना सिध्यता 51 व्याख्यायो
प्रथममेवेदं करणं अवश्यं कर्तव्यमित्यावश्यककरणमिति केचिदावर्जितकरणमिति वर्णयंति, तेषामप्यावर्जितशब्दस्याभिमुखपर्यायवाचि- सिद्ध ॥५७०॥
त्वात् आवर्जितकरणसिद्धिः, कथम्?, आवर्जितमनुष्यवत् , यथा लोके दृष्टमेतद् आवर्जितः मनुष्यः,अभिमुखः कृत इति, तथा च मिध्यतः दसिध्यत्वपर्यायपरिणामाभिमुखीकरणं यत्तदावर्जितकरणं, येन कारणेन परिणत आत्मा नियमात् सिघ्यत्पर्यायपरिणामाभिमुखो भवती-18
त्यर्थः, सर्वे च भगवंतः मिध्यन्नः केवलिनस्तीर्थकराश्च नियमादावश्यककरणं कुर्वन्ति, समुद्घातं तु केचित्कुर्वन्ति केचिनेति ।। तत आवश्यककरणे कृन ये केवलिनः समुद्घातं कुर्वन्ति तत्प्रक्रियाऽविष्करणार्थमिदं प्रयने- येऽन्तर्मुहूर्तमादिकत्वोत्कर्षेण आ मासेभ्यः पड्म्यः आयुषोऽवशिष्टेभ्यः अभ्यन्तर आविर्भूत केवलज्ञानपर्यायाः ते नियमारसमुद्घातं कुर्वन्ति, ये तु पण्मामेम्य उपरिष्टादाविभूतकेवलज्ञानाः शेषाम्न समुद्घातकाद् बाह्याः, ते समुद्घातं न कुर्वन्तीत्यर्थः, शेषाः समुद्घातं प्रति भाज्याः, कस्मात्, यस्माद
पाण्मासिकावशिष्टे आयुपि आविर्भनकेवलजानपर्यायेभ्यः सकाशात् षड्म्यो मासेम्यः ये उपरि समयोत्तरवृद्ध्याऽवशिष्टे आयुषि दि शेष आविर्भूतज्ञानाः केवलिनः ते शेषाः ममुद्धानं प्रति भाज्याः, केचित्समुद्घातं कुर्वन्ति केचिन्नेति, अतः केचित्समुद्घानं कृत्वा | केचिदकृत्वैव समवाप्नुवन्ति मिद्धिं, अथवा येषां बहु संवेद्यमस्ति आयुश्वाल्पमवतिष्ठते ते नियमात्समुद्घात कुर्वति, नेतर इति ।।
||५७०|| अथ ये समुद्घातं कुर्वन्ति तेषां को विधिगिति प्रश्ने नदाविष्करणार्थमाचक्ष्महे ते दंडकादिक्रमण कुर्वन्ति, तत्र प्रथमसमये औदारिककाययोगस्थाः दंडकं कुर्वन्ति, अथ दंडक इति कोऽर्थः?, दंडक इव दंडकः, क उपमार्थः १, यथा मूलमध्याग्रे ऊर्चापः | समप्रदेशः परिवृत्तपर्यायः स दंडका, तथा समुद्घातकरणवशानिर्गतानामात्मप्रदेशानां दंडकसंस्थानेनावस्थानाइंडकत्व
DESCARSCACCASHESAKASHMIRE

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617