Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
कर्मक्षयसिद्धः
B
नमस्कार | मण्णति- जदा केवलं गाणं उप्पाडेति तदा चत्नारि घातिकमे खवेति, तं च जथा खवगसेढीए तत एवं पोढापाल सद्रव्यगणं व्याख्यायायथास्वं द्वितयपर्यायकलापविभतिवशीकनं प्रतिस्सं शेषविधिना लोकालोकं प्रकाश्य भगवंतोऽचिन्त्यभतिविशेषाः जपन्येनान्त॥५६९॥
मुहूर्तमुत्कर्षेण देशोनां पूर्वकारी कंवलिपर्यायमनुभूय ममवाप्नुवंति मिद्धिमजागरामिति । अथ सिध्यता को विधिरिति प्रश्ने सि| यद्विधिप्रक्रियादर्शनार्थ पश्चिमस्कंधनिरूपणा क्रियते, अथ किमिदं पश्चिमस्कंध इति प्रश्न व्याख्यायते-औदारिक्रियाहारकतैजसकार्मणानि शरीगाणि म्कन्ध इत्याचक्ष्महे, पश्चिमशरीर पश्चिममच इति यावयुक्तं म्यान तावदिदं पश्चिमस्कन्ध इति, कथम् 1, इह यस्मादयमनादी संसारे परिभ्रमन कंधान्तगणि भूयासि गृहाति मुंचति च, तस्माद्यमवाप्य स्कन्धमाविर्भूतासाधारणज्ञानद-14 शनचारित्रबलः भूयः स्कन्धान्दरमन्यदान्मा नोपादने स पश्चिमस्कन्ध इति शब्द्यते. स्त्रोपात्तमनुष्यायुषोऽन्तः प्रक्षयवशाद् भुक्तस्यान्तर्मुहुर्तशेपे सिध्यपर्यायाभिमुग्वा अवश्यकरणं कुर्वनानि । कथमिदमवश्यकरणमिति प्रश्ने प्रदर्श्यते, अन्वर्थत्वावश्यकरणसंजा
याः, मास्करवन् , अवश्यकरणीयवादवश्यकरणं, कथमियमन्यर्थेति दश्यते, अर्थमनुमता या संझा साऽन्वों , अर्थमंगीकृत्य प्रवनर्तत इत्यर्थः, कथम् ?, इह यथा भाम्करसंज्ञा अन्वर्थी, कथमन्वर्या !, मासं करोतीति मास्कर इति यो भासनार्थः तमंगीकृत्य
प्रवर्तत इत्यन्वर्या, तथाऽवश्यकरणमिति इयं संवा अन्वर्था, कथमिति चेत्, महे, अवश्यं क्रियत इत्यवश्यकरणं इति योऽवश्वहै। करणार्थोऽवश्यकर्तव्यना तमंगीकृत्य प्रवर्तते यस्मान् नम्मात्सर्वकेवलिभिः सिध्यद्भिरवश्य क्रियमाणत्वावश्यकरणमित्यन्धर्थसंज्ञा
सिद्धिः, अथवा अवश्यंभाव आवश्यकं 'द्वंद्वमनोज्ञादिभ्योति मनोज्ञादेरधिकृतत्वात् बुजि सत्यावश्यकसिद्धिः, आवश्यकं करणं आवश्यककरणं, कुनः?, लोके दृष्टत्वात् मल्लस्य कक्षाबन्धकरणवत् , यथा मल्लो युयुत्सुविधा साटकं युध्यते, स
ESISEXI
॥५६९॥

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617