Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 575
________________ नमस्कार, यसमये प्रथमममयाकृष्टाविभागपरिच्छेदानां असंख्ययेभ्यो भागेम्यः सकाशादसंख्येयगुणहीनं मागमाकर्षयति, असंख्येयभागमाकर्षय-समुद्घात व्याख्यायांतीत्यर्थः, जीवप्रदेशानामपि च प्रथमसमयाकृष्टजीवप्रदेशासंख्येयमायसकाशादसंख्येवगुणमागमाकर्षयति, असंख्येयमामानाकर्षयती||५७६|| * त्यर्थः, एतेन विधिनाऽकृष्य योगजधर्मानुग्रहादपूर्वस्पर्धकानि करोति, एवं समये समये मागं करोति यावत्पूर्णोऽन्तर्मुहूर्त इति, कियन्ति | | पुनःस्पर्द्धकानि करोनीति प्रश्ने महे-श्रेण्या असंख्येयभागमात्राणि, श्रेणिवर्गमूलस्याप्यसंख्येयभागमात्राणि, पूर्वस्पर्धकानामप्यसंख्येय-६ मागमात्राणि, एवषपूनरगढककरणं ममासे अत ऊर्ध्वमुपर्यनन्तरसमयमेव कृष्टीः कर्तुमारब्धोऽन्तर्मुहुर्तेन सर्वाः करोति । अथ किमिदं कृष्टि13 रिति प्रश्नेऽभिधीयते-कर्मणः कर्शनं कृष्टिः, अल्पीकरणमित्यर्थः, अथ कृष्टेः करणे को विधिरिति प्रश्ने व्याचक्ष्महे, पूर्वस्पर्धकानामपूर्वस्प-11 दिर्धकानां चावस्तात् या आदिवर्गणाः तासामविभागपरिच्छेदा ये तेपामयं योगजधर्मानुग्रहात् असंख्येयान् भागान् कषति, असं-14 ल्येयमार्ग स्थापयति, जीवप्रदेशानामप्यसंख्येयान् भागान् कर्षति, असंख्येय मार्ग स्थापयति, एवमादिकप्ट्या प्रथमसमये कृष्टी: ४ करोति, अथ द्वितीयममये प्रथमसमयाकृष्टानामविभागपरिच्छेदानामसंख्येयम्यो मागेम्यः सकाशात्संख्येयगुणहीनं मागमाकर्षद यति, असंग्ख्येयभागमाकर्पयतीन्यर्थः, जीवप्रदेशानामपि प्रथमसमयाकृष्टजीवप्रदेशासंख्येयभागसकाशादसंख्येयगुणं मागमाकर्ष यति, असंख्येयान् भागानाकर्षयतीत्यर्थः, एवमनेन विधिनाऽऽकृष्याकृष्य कृष्टीः करोति, एवं समये २ कुष्टयः क्रियमाणाः क्रियन्ते तावद्यावच्चरमसमयकृष्टिरिति, तत्र प्रथमसमयाः कृष्टयः कता असंख्येयगुणास्ततो द्वितीयसमये असंख्येयगुणहीनाः, BI एवं समये समये असंख्येयगुणहीनया श्रेण्या कृतास्तावद्यावदन्तमुहसे इति , तत्र याः कृष्टयः प्रथमसमयकृतास्ता असंख्येयगुणाः | कृताः द्वितीयसमयकृताम्यः सकाशाद्, अथ याः द्विनीयसमयकृतास्ताःप्रथमसमयकृतकृष्टिप्रमाणाः कथं मवंतीति प्रश्नमिधीयते KetkKERS

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617