Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 74
________________ हर्षवर्धनोपाध्यायनिबद्धः [ प्रथमा भेतुमादातुमशक्या च्छायाऽऽतपत मोज्योत्स्नादयः स्थूलसूक्ष्माः । सूक्ष्मत्वेऽपि स्थूलोपलम्भाः स्पर्श-रस- गन्ध-शब्दाः सूक्ष्मस्थूलाः । सूक्ष्मत्वेऽपि करणानुपलभ्याः कर्म वर्गणादयः सूक्ष्माः । अत्यन्तसूक्ष्माः कर्मेवगणाभ्योऽधो द्वयणुकपर्यन्ताः सूक्ष्म सूक्ष्मा इति । एवं सर्वावस्थासु चैतन्यव्याप्तस्य भवतश्चैतन्यत्र्याप्तिशून्यस्याभवतश्च जीवस्य चेतनातादात्म्यम् । निगोदावस्थायां परिस्पन्दाद्यभावेन चैतन्योपलम्भकं न किञ्चिदपि लिङ्गमुपलभ्यते तथापि ३० Jain Education International " सवजीवाणं पि अणं अक्खरस्स अणंतो भागो णिच्चुग्धाडिओ चिट्ठइ जह पुण सो चेव आवरिज्जा जीवो अजीवत्तणं पाविजा । " [ नंदिमुत्त, सु०७७ ] इत्यादिवचनप्रामाण्याद् अण्डावस्थायामण्डजानामिव व्यापार व्याहारादिकार्याभावेऽपि चैतन्यसद्भावो बोध्यः न्यायप्राप्तस्थानभ्युपगमायोगात् । एवं तादात्म्यलक्षणं प्रकटय्य जी वर्णादितादात्म्यं निराकुर्वन्नाह तदिति । तत् तस्मादेतोः इह संसारदशायां स्फुरन् पौगलिककर्मकार्यत्वेन पुद्गलगुणत्वाच्छरीरेष्वाविर्भवन् । न च भवन् मुक्तौ इति सकलाविद्याविलये तत्कार्यभूतदेहानुदयादनुद्भवन् वर्णादिः सकलो गणः वर्णगन्ध-रस-संस्थान-संहननादिः परद्रव्यत्वमेव श्रयेत् । अयं भावः - यद्यपि संसारदशायां वर्णादिव्याप्तता जीवस्यास्ति तद्व्याप्तता च नास्ति तथापि मुक्तौ वर्णादिव्याप्त्यभावान्न वर्णादिभिस्तादात्म्यं सिद्ध्यति । किञ्च वर्णादिमत्त्वं पुलासाधारणधर्मः, तस्य जीवन कोडीकरणे जीव- पुद्गलयोरेकत्वापत्तेः पुद्गलातिरिक्तजीवद्रव्यस्याभावाद् भवत्येव जीवाभाव इति । तस्माद् वर्णादयः पुद्गलधर्मा एव न जीवस्येति स्थितम् ॥२७॥ अनवरतमनेकान् भावयन् कल्पनौघान् कथमिव परतत्त्वाssवध्यसे कर्मजालैः । यदि सकलविकल्पातीतमेकं स्वरूप मनुभवसि ततः किं संसृतिः किं च बन्धः ||२८|| व्याख्या - हे परतत्त्व ! “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे " ॥ [ मुण्डकोप०, २.२.८] इति वचनादात्मस्वरूपलाभ एवानादिनिचितमोहग्रन्थिभेदादात्मेतरपदार्थबोधे आत्मानवबोधे च सर्वस्याकिञ्चित्करत्वाच्चेत्यात्मेव परमं तत्त्वम् । “एको भाव For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108