Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
हर्षवर्धनोपाध्यायनिबद्धः . [द्वितीया अनादिनिधनं ज्योतिः कर्तृत्वादिविकारभाक् ।। स्वस्वरूपाद-परिच्युत्य विशल्याचे तमस्यहरे ! ॥१३॥ शरीरेष्वात्मसम्भ्रान्तेः स्वरूपाद् दृक् प्रविच्युता । भूताविष्टनरस्येव तस्मादेव क्रियाभ्रमः ॥१४॥ बहिष्पदार्थेष्वासक्तं यथा ज्ञान विवर्तते । तथैवान्तर्विवर्तेत का कथा पुण्य-पापयोः ? ॥१५॥ देहो नास्मीति संवित्तेरात्मतत्त्वं दृढीकृतम् । अज्ञानाहितसंस्कारात् तमेवात्मतयेक्षते ॥१६॥ देहः पुद्गलसङ्घातो जडस्त्वं तु चिदात्मकः । एतत्सौरूप्यवैरूप्ये साद(स्याता)मादौ कथं तव ? ॥१७॥ यद् दृश्यं तदहं नास्मि यच्चादृश्यं तदस्म्यहम् । अतोऽत्रात्मधियं हित्वा चित्स्वरूपं निजं श्रये ॥१८॥ मांसास्थ्याद्यशुचिद्रव्यात् स्वयमेव जुगुप्सते । तदेवात्मतया हन्त ! मन्यतेऽज्ञानसंस्कृतः ॥१९॥ तटस्थः पश्य देहादीन् मैषु स्वीयधियं सृज । स्वत्वाभिमानो ह्येतेषु संसृते/जमग्रिमम् ॥२०॥ स्वरूपार्पितदृष्टीनां शक्रत्वेऽपि स्पृहा न हि । स्वरूपानर्पितदृशां पदेऽल्पेऽपि महादरः ॥२१॥ अनादिभ्रष्टस्वात्मोत्थानन्दस्वादा हि दुधियः । मन्यन्ते विषयैस्तृप्ति जम्बालैरिव पोत्रिणः ॥२२॥ प्रत्यग्ज्योतिःसुखास्वादनिष्ठनैष्ठिकदृष्टयः । विषयान् हन्त ! पश्यन्ति कुत्स्यवल्गवदप्रियान् ॥२३॥ शुद्धं ब्रह्मति संज्ञानसुधाकुण्डसमाप्लुताः। धौतकर्ममलाः सन्तो निति परमाश्रिताः ॥२४॥ स्वरूपालम्बनान्मुक्तिर्नान्यथाऽतिप्रसङ्गतः । अहमेव मयोपास्यो मुक्ते/जमिति स्थितम् ॥२५॥ यथैव पद्मिनीपत्रमस्पृष्टं तोयबिन्दुभिः। तथाऽऽत्माऽयं स्वभावेन न स्पृष्टः कर्मपुद्गलैः ॥२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108