Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 93
________________ १. अध्यात्मबिन्दुश्लोकानुक्रमणिका अज्ञानतो मुद्रितमेदसंवि-१.११ तटस्थः पश्य देहादोन् २.२० अज्ञानतो यदिह किञ्चिदपि न्यगादि ४.३१ तदन्वेष्यं तत्त्वं सततमिदमुत्कटतर-४.११ अणोरणीयान् महतो ३.२५ तदात्मनि भवेद् व्याप्तृ-२.११ अनवरतमने कान् भावयन् कल्पनौघान् १.२८ तपश्चण्ड तीव्रतकलनमत्युल्वणपरी-४.१० अनादित्वादनन्तः स्यात् २.६ तीर्थप्रवृत्त्यर्थमयं फलेग्रहि १.८ अनादित्वेऽपि भावस्य २.७ देहः पुद्गलसङ्घातो २.१७ अनादिनिधनं ज्योतिः २.१३ देहे यथाऽऽत्मधीरस्य ३.४ अनादिबन्धनोपाधि ३.१५ देहो नास्मीति संवित्तेः २.१६ अनादिभ्रष्टस्वात्मोत्था २.२२ धत्तेऽम्भोधिर्जवनपवनाऽऽच्छोटनान्मूछेदुग्रो १.३ अनाभोगेन वीर्येण ३.१९ न रज्यते न च द्वेष्टि ३.३१ अन्वयव्यतिरेकाभ्यां ३.२२ न स्वं मम परद्रव्यं ३.५ . अविद्यासंस्काराद् बहुतरकालाद् यदभव ४.१३ नाहं वपुष्मान् न च मे वपुर्वा २.३१ अविद्या हि विकारित्वं २.४ निमित्तनैमित्तिकते २.१२ अशुद्धनिश्चयेनाय २.: निष्क्रियस्याऽयसोऽयस्कान्तात् ३.६ अहं कर्ता भोक्तेत्यनवरतमिहाज्ञानमुदभू- ४.५ पन्था विमुक्त विनां न चान्यो १.३० आत्मस्वरूपं पररूपमुक्त- १.७ परं स्वात्मत्वेन स्वमपि च १.१९ आत्मानं भावयेन्नित्यं ३.२ परद्रव्योन्मुख ज्ञानं ३.३ इत्येवं संप्रधार्य द्रुततरमखिलं १.३२ पीतस्निग्धगुरुत्वानां ३.१० इत्येवं स्वपरद्वयास्खलितचिच्छक्त्या ३.३२ पुण्यपापद्वयं रुद्ध्वा ३.१४ इदं हि नानाभवपादपानां ४.२९ प्रकृतिगुणविरक्तः शुद्धष्टिर्न भोक्ता २.३२ ईश्वरस्य न कर्तृत्वम् ३ १८ प्रत्यग्ज्योतिःसुखास्वाद २.२३ एको वै खल्वहं शुद्धो ३.९ प्रत्यग्ज्योतिर्जयति तदिदं पिष्ट कर्मप्रपञ्च १.१ कर्ताऽयं स्वस्वभावस्य २.८ प्रत्येकं कर्तृतायां स्यात् ३.२० कर्तृत्वादि विकारभारविगमाद् ४.२ प्रमाण-निक्षेप-नयाः समेऽपि १.१३ कर्मकाण्डदुरावापमिदं हि ४.३० प्रविज्ञाते यस्मिन्नतिशयित ४.१७ कर्मभ्यः कर्मकार्येभ्यः ३.८ बन्धोदयोदीरणसत्त्वमुख्याः १.१४ किं मुग्ध ! चिन्तयसि काममसद्विकल्पां- १.२९ बहिष्पदार्थेष्वासकं २.१५ कुम्भोदञ्चनवर्द्धमानकरकस्थाल्याद्यवस्थान्तरा- १.४ ब्रमः किमध्यात्ममहत्त्वमुच्चै १.१ चकास्त्येतद्यस्मिन् जगदखिलमूतं ४.२४ भवाद् भोगेभ्यो वा ननु यदि च ४.२२ चिरं सुप्ता ह्यते गुरुभवभवदुःखतलिने १.१६ भवाबन्धः सर्वोऽनुभवपदवीं यत्र विशति १.१८ चैप्यमेकमपहाय परे किलामी १.१६ भवारण्यभ्रान्तौ स्वयमजनि हेतुः ४.२१ जगद् भासा यस्य स्फुरति ४.२६ भावाः स्वरूपविश्रान्ता ३.३० ज्ञानं ज्ञाने भवति न खलु १.२४ भूतार्थो ननु निश्चयस्तदितरो १.५ ज्ञानावृत्यादयोऽप्येते २.२ भूताविष्टो नर इह यथा १.२० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108