Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 94
________________ ५० १. अध्यात्मबिन्दुश्लोकानुक्रमणिका H मेदज्ञानाभ्यासतः शुद्धचेता १.१० मेदविज्ञानमभ्यस्येद् ३.१२भोगेष्वश्रान्तविश्रान्तिः २.२८ मत्तो यस्मिन् स्वपिषि न पदं ४.२८ मथित्वाss माssमानं भवति ४.१४ मद्यं पिबन् यथा मत्तो ३.२८ मद्यान्मौढ्यं धियस्तैक्षण्यं २, ३ मन्त्रादिध्वस्तसामर्थ्यो ३. २७ महानन्दस्थानं न हि ४.२० मांसास्थ्याद्यशुचिद्रव्यात् २.१९ मुक्तेरध्वाऽयमेको भवति हि ४.४ मूर्च्छा विषान्मणेर्दाहा - २.१ यत् पञ्चेन्द्रियवर्जितं प्रविगलत् १.३१ यथाऽऽत्मानं निवध्नाति ३.१६ यथा रज्जौ सर्पभ्रममतिरविज्ञानजनिता ४.१५ यथा रोगान्मुक्तः सरसपटुकट्वम्ललवण ४.२३ यथैव पद्मिनीपत्र २.२६ यदज्ञानात् सुप्तः समभवमलं ४.८ यदात्मनाऽऽत्मास्रवयोर्विमेदो १.२५ यदाऽविद्याजन्यं दृढतममभूदन्धतमसं ४.७ विकल्पजालकल्लोलैः ३.१ विकल्पैरपरामृष्टः ३.२४ विवर्तैरस्पृष्टं विशदतममत्यन्तगहनं ४.९ विषमश्नन् यथा वैद्यो ३.२६ वेत्ता सर्वस्य भावस्य ३.२३ व्यवहरणनयोऽयं पुंस्वरूपं विकारि १.६ व्यवहारेण तु ज्ञाना - ३.११ व्याप्तं यत् किल १.२७ व्याप्यव्यापकभावतः प्रकुरुते १.२१ व्याप्यव्यापकभावो हि २.१० शरीरसंसर्गत एव सन्ति १.१७ शरीरेष्वात्मसम्भ्रान्तेः २.१४ शुद्धं ब्रह्मेति संज्ञान २.२४ शुद्धो बुद्धश्चिदानन्दो ३.७ श्रीहर्षवर्धनकृतं स्वपरोपकारि ४.३२ सत्त्वे द्वैतं ततः कर्म २.५ समभ्यस्यन्तां नन्वखिलमतशास्त्राणि ४.१२ सर्वे भावा निश्चयेन स्वभावान् १.२२ सौख्यं सांसारिकं दुःखा २.२७ स्फटिकमणिरिवायं शुद्धरूपचिदात्मा १.१८ स्वतोऽन्यतो वाऽप्यधिगत्य तत्त्वं १.१२ स्वत्वेन स्वं परमपि परत्वेन १.२६ यदुच्चैः पदतः पातः २.२९ यद् दृश्यं तदहं नास्मि २.१८ ये यावन्तो ध्वस्तबन्धा अभूवन् १९ रागद्वेषद्वितयमुदितं यस्य नैवास्ति सर्व - ४.२७ रागो द्वेषो मोह इत्येवमाद्या १.२३ लब्ध्वाssर्यत्वमथ प्रपद्य च १.२ लताssत्मानं निबध्नाति ३.१७ वपुष्यहंधीनिगडेन कामं २.३० स्वयं प्रयाति दुर्योनिं ३.२१ सर्वद्रव्यविवर्तचक्रमखिलं यद् ४.३ स्वरूपनिष्ठाः सर्वेऽपि ३.२९ स्वरूपस्याज्ञानाद् भवति किल ४.६ स्वरूपार्पितदृष्टीनां २.२१ स्वरूपालम्बनान्मुक्तिः २.२५ वसेयुः खमामा यदमलचिदध्यासकलिता ४.२५ वातोल्लसत्तुङ्गतरङ्गभङ्गाद् १.१५ स्वरूपे विश्रान्ति श्रयति यदि ४.१९ स्वस्मिन् स्वधीर्नयेन्मुक्ति ३.१३ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108