Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
३. अध्यात्मबिन्दुश्लोकगता विशिष्टशब्दाः
कारक ३.१५ कुधी ४.१२ कृतिद्वय १.२१ कृतिविधुर १.२६ केवल १.१ केवलिन् १.३० कोप १.२० क्रियाभ्रम २.१४ क्रियाहेतु ४१५ क्रोध १.२४ क्षितिशयन ४.१० क्षेत्रज्ञ १.२ गुरु १.२ घाति १.१ चिच्छक्ति ४.१७ चिद् १.७ चिदात्मन् १.१८ चिन्मयत्व १.२६ चेतन ३.२१ चेतना ३.११ चेद्र प्य १.१६ छद्मस्थ ४.३१ जिन ३.. जिनवचस् ४.१३ जिनसमय १.६ जिनेन्द्रदर्शन १.८ जिनेशगी ३.२९ जीव १.१९, १.२१, १.२२, १.२६, १.
३२, २.२, २.६, ३.६, ३.७, ३.
झेयाकार ४.२ ज्ञेयासत्ति ४.१९ ज्योति २.१३, ३.२४, ४.२, ४.२६ तत्त्व १.१२, १.३१, ३.२४, ४.११ तत्त्वविनिश्चय १.८ तत्त्वामृत १.२ तदात्मन् २.११ तपस् ३.२२, ४.१० तादात्म्य १.२७ तार्किक २.६ तिर्यक् १.४ तीर्थप्रवृत्ति १.८ त्रिकालविद् १.८ दुर्धी २.२२ दृक् २.१४, ३.९, ३.१०, ४.४ दृग्मोह ४.२३ दृश्य २.१८ देव १.१२ देह २.१६, २.१७, ३.४, ४.१५ देहदण्डन ४.३० देहादि २.२० देहादिकम ३.१९ द्रव्य ४.३ द्रव्यकर्म १.१३, २.९, २.१० द्रव्यभोग ३.२८ द्वेष १.१८, १.१९, १.२३, ४.६, ४.५,
४.१९, ४.२७ धारावाहिता ३.१२ ध्वंस २.. नय १.१३ नयद्वय १.८ नर १.४ नवतत्त्व १.६ नव्यकर्म १.१० नामेयभू १.१ निक्षेप १.१३ निचितकर्म ४.२०
जैनागम ४.३१ ज्ञान १.२४, १.३२, २.१५, ३.३, ३.९,
३.१०, ३.२७, ३.३१, ४.४ ज्ञानदृक् १.२५ ज्ञानादि ३.११ ज्ञानावृत्यादि २.२ ज्ञानी ३.२६ .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108