Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 99
________________ विकृति ४.७, ४.१९ विपथक १.३१ विभाव १.९, २.२९, ४.१ विमुक्ति १.३० विमोक्ष ४.२१ विवर्त ४.९ विवेक १.२० ४.१६ विवेकख्याति ४.३२ विषय १.२२, २.१३ विषयग्राम १.२ विषय रसना ४.२५ विसदृक्चेष्टित १.२० वीर्य ३.१९ वृत्त ३.१०, ४.४ ३.२३ बेदय १.२१ वेद्य ३.२३ व्यवहरणनय १.६ व्यवहार १.८, २.९, ३.११ व्याप्तृव्याप्यता २.११ व्याप्यव्यापकभाव १.२१, २.१० व्रत ४.१० शरीर २.१४ शरीरसंसर्ग १.१७ ३ अध्यात्मबिन्दुश्लोकगता विशिष्टशब्दाः शास्त्र ४.१२ शाखार्थ ४.१७ शिवाप्ति ४.१४ शुद्धचिदूषक १.२० १.२३ शुद्धचेतस् १.१० शुद्धनय १.७ शुद्धांनुभव ४.५ Jain Education International शुभाशुभाध्यवसाय ३.१७. सकलविकल्पातीत १.२८ सक्रिय ३.६ सक्रियता ३.६ सक्ति २.२९ सत्व १.१४ २.५ सद्ध्यान ४.२९ सम्भान्ति २.१४ सम्यगृष्टि ३.२८ सिद्धान्ततत्त्व १.२२ सुख २.२३ सुवर्णमलवत् २.७ सौल्य २.२७ संज्ञान २.२४ संविधि २.१६ संश्लेष २.६ संसार ४.२२ संसृति १.२८, २.२० स्व १.१, १.५, १.२६, ३.३२ स्वतत्त्व ३.३ स्वत्वाभिमान २.२० स्वद्रव्य ३.३ स्वभाव १.२१, १.२२ स्वरूपानर्पितदृक् २.२१ पार्पितदृष्टि २.२१ स्वात्मयोग २.६ स्वीयधी २.२० हर्षवर्धन ४.३२ हृद्मन्धि ४.१८ For Personal & Private Use Only ५५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108