Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 96
________________ ३. अध्यात्मबिन्दुश्लोकगता विशिष्टशब्दाः अकर्तृ १.. १३, ३.१४, ३.१५, ३.१७ अकर्तृत्व ४.६ आत्मधी ३.४ अजीव १.३२ आनन्द १.३०, १.३२, ४.२ अज्ञान १.११, १.२०, २.१६, २.१९, ४. आर्यत्व १.२ ५, ४.८, ४.१०, ४.३१ आस्रव १.२५ अज्ञानभाव १.३२ ईश्वर ३.१८ अदृश्य २.१८ उदय १.१४, ४.६ अध्यात्म १.१, १.२ उदीरण १.१४ अनन्त २.६ उपघात २.५ अनादित्व २.६, २.७ उपाधि ३.१५ अनात्मन् ३.२ उपास्य २.२५ अनाभोग ३.१९ एनःक्षय १.२ अनुग्रह २.५ कर्ता १.२०, १.२६, २.८, २.९, ३.१९, अन्धतमम् २.१३, ४.७ अन्यभाव १.२४ कर्तृ २.१० अन्वयव्यतिरेक ३.२२ कर्तृ-कर्मक्लेश ३.२९ अबुधजन १.६ कर्तृकर्मता २.११ अमेदज्ञान १.९ कर्तृकर्मप्रवृत्ति १.२५ अभोक्तृ १.७ कर्तृता ३.२० अमर्त्य १.४ कतृत्व १.११, २.१०, ३.१८, ४.२१ अर्थक्रिया २.४ कर्तृत्वादि २.१३, ४.२ अलक्ष्य ३.२५ कर्म १.३, १.४, १.१०, १.१४, १.१५, अवागड्यापार ४.२६ १.१६, १.१९, १.२२, १.२६, १. अविज्ञान ४.१५, ४.२१ २८, २.३, २.५, २.६, २.१०, २. अविद्या २.४, ४.७, ४.१३, ४.१६, ४.२४ १२. २.२४, ३.८, ३.१२, ३.२१, अशुद्धनिश्चय २.९ ४.१, ४.४, ४.२७ अशुद्धाशय ३.१६ कर्मकाण्ड ४.३० असत् २.४ कर्मद्वन्द्व १.२४ असद्विकल्प १.२९ कर्मपुद्गल २.२६ अहंधी २.३० कर्माणु ३.२४ अहंबुद्धि ३.१३ कर्माष्ट ४.१ आत्मतत्त्व २.१६ कर्माष्टक १.३१ आत्मा १.४, १.५, १.७, १.११, १.१५, कर्मोपाधि ३.६ १.२०, १.२५, २.८, २.१२, २.२६, कल्पनौष १.२८ ३.१, ३.२, ३.३, ३.४, ३.८, ३. काम १.२० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108