Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 80
________________ PL हर्षवर्धनोपाध्यायनिबद्धः प्रथमा भासमयमहासामान्यमयं तस्य च निर्विशेषसामान्याभावात् प्रतिभासमयानन्तविशेषमय त्वम् । तदुक्तम् निर्विशेष हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥" [श्लो०वा० आकृति०१०] इति । ते च विशेषाः सर्वव्यपर्यायनिबन्धनाः । तदयमर्थः-प्रतिभासमानानन्तविशेषव्यापिप्रतिभासमयमहासामान्यरूपमात्मानं स्वानुभवप्रत्यक्षीकुर्वदेव हि ज्ञानं प्रतिभासमानानन्तविशेषहेतुभूतसर्वव्यपर्यायान् प्रत्यक्षीकुर्यात् । तथा च 'आत्मज्ञानात् सर्वज्ञानं सर्वज्ञानादात्मज्ञानम्' इत्यवतिष्ठते । यद्येवं न स्यात् तदा ज्ञानस्य परिपूर्णात्मसञ्चेतनाभावात् परिपूर्णस्यैकस्यात्मनोऽपि ज्ञानं न सिद्धयेदिति ॥३२॥ इति स्वोपज्ञाध्यात्मबिन्दुः समाप्तः ॥ संवत १९४० ना आश्विनमासे शुल्कपक्षे प्रतिपदा शनवासरे । इति श्रीस्वोपज्ञाध्यात्मबिन्दुविवरणे सदुपाध्यायश्रीमद्धर्षवर्धनविरचिते प्रथमा द्वात्रिंशिका समाप्ता ॥ ऐ नमः ॥ मङ्गलम् ॥ लिखितं लैया ब्रा० पुष्करणाज्ञाती लुद्र पदवी कला गुमानीरांमना पुत्र शिवदान पालीका गांव कपडवंजमध्ये लिखावितं भट्टार्कश्रीश्रीगुणरत्नसु(सू)रिजीमहाराजनी तरफथी पठनात(0) बाई अमरत्त । श्री ॥' १ रा प्रतिगता पुष्पिका । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108