Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
हर्षवर्धनोपाध्यायनिबद्धः - [चतुर्थी भवाद् भोगेभ्यो वा ननु यदि च भोगायतनतो विरज्य क्षिप्रं चेदनुभवति रूपं निजमयम् । ततः संसाराख्या व्रततिरियमप्राप्तविषयप्रपश्चार्णःसेकात् क्षणत इव संशुष्यतितमाम् ॥२२॥ यथा रोगान्मुक्तः सरसपटुकट्वम्ललवणद्रवान् नानाहारांस्त्यजति निजनैरुज्यकृतये । तथाऽयं दृग्मोहज्वररहितचिन्मूर्तिरखिलांस्त्यजन् भोगास्वादाननुभवति नैरुज्यमचिरात् ॥२३॥ चकास्त्येतद्यस्मिन् जगदखिलमूतं च महसि जगत्यप्यस्मिन् यद् वसति न दधत् तत्परिणतिम् । अविद्यानिद्राघूर्णिततरक्वचिदृग्जनिमुखान् बहून् स्वप्नान् पश्यत्यथ तदिदमस्तस्वविभवम् ॥२४॥ वसेयुः खग्रामा यदमलचिदध्यासकलिता लभन्ते शुन्यत्वं क्षणमपि तदध्यासवियुताः । अथादत्ते तेभ्यो विपयरसनाख्यं करमलं स एवायं देवो निजपदमितः कस्य न मुदे ॥२५॥ जगद् भासा यस्य स्फुरति सहजानन्दसरसं स्थितं विश्वं व्याप्योल्लसदमलचिदीप्तिपटलैः । अवाग्व्यापारं यत् कृतिविधुरमत्यन्तगहनं परं पूर्ण ज्योतिर्दलितदृढमोहं विजयते ॥२६॥ राग-द्वेषद्वितयमुदितं यस्य नैवास्ति सर्वद्रव्येष्वात्मस्थितदृढमतेर्निर्विकारानुभूतेः । टङ्कोत्कीर्णप्रकृतिकलसंज्ञानसर्वस्वभाजो यत् कर्म स्यात् तदिदमुदितं बन्धकृज्जातु नैव ॥२७॥ मत्तो यस्मिन् स्वपिपि न पदं तावकं भावकं प्र(तत्) त्वाधायीदं परपदमिति प्रोज्झ दूरं महात्मन् ! यस्मिन् शुद्धः स्वरसवशतः स्थायितामेति भावस्तत् स्वं रूपं झटिति कलयन् मुच्यसे किं न बन्धो ! ॥२८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108