Book Title: Abhidhana Sangraha Part 01 Author(s): Sivdatta Pandit, Kashinath Pandurang Publisher: Nirnaysagar Press View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 11 eft: 11 अभिधानसंग्रहः नाम संस्कृतप्राचीन कोशग्रन्थसमुच्चयः । तत्र ( ६, ७, ८, ९, १० ) श्रीमदाचार्यहेमचन्द्रविरचिताः Acharya Shri Kailassagarsuri Gyanmandir अभिधानचिन्तामणि - अभिधानचिन्तामणिपरिशिष्ट - अनेकार्थसंग्रह - निघण्टुशेष - लिङ्गानुशासनकोशाः । (११) जिनदेवमुनीश्वरविरचितः अभिधानचिन्तामणिशिलोञ्छन । काव्यमाला संपादक- पण्डितशिवदत्त काशीनाथाभ्यां संशोधिताः । तेच शाके १८१८ वत्सरे मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीताः । मूल्यं सपादो रूप्यकः । For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 180