Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 9
________________ आगम (४४) "नन्दी”- चूलिकासूत्र-१ (चूर्णि:) ..................मूलं 1 / गाथा ||८-१७|| ........... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: सूत्रांक - गाथा ||८-१७|| 13 जलाहो ततो विनिग्गतो संघपयुमो, तस्स णालो सुत एव रयणं सुस्तरयणं तं से णालो कतो, पंचम्महव्वया जमा, विरत्ति बढा, ते कणियत्ति Bा श्री नन्दाचूणादा बाहिरा पत्ता कया, गुणा-मूलुचरगुणा जस्स अणेगविधा तेहिं गुणेहिं अब्भहितस्सत्ति अधिकयोगयुक्तस्य गुणकेसरालस्स-मूलादिगुणकेसरायु-16 मघस्तुतिः तस्य इत्यर्थः । 'सावय' गाथा (*८-४४) परिघुवत्ति परिकरियस्स, जिणसूरस्स धम्मकाणक्खाणतो जेण प्रबोधितं अणेगसमणसहस्सा | ४ य से अम्भितरपत्ता कता, परिसस्स संघपउमस्स भद्रं भवतु । इमं संघस्स चंदरूवर्ग 'तवसंजम गाथा (१९-४५) संघचंवस्स मियो णाम 2 हो तवसंजमा तेहिं लंबिओ, अकिरियत्ति-णत्थियवादी ते राहुमुहं तेहिं अधरिसोति ण सको घेर्मु णिच्चंति-सव्वकालं संकादिविसुद्धं सम्मत्त , | से जोण्डा, सेस कंठ्यं । संघस्स सूररूवगतिमं 'परतित्थिय' गाहा (*१०-४५) हरिहरहिरण्णसक्कोल्गचरगतावसादयो 'परतित्थिय । | गाथा (७१०-४५) सिं णाणतेयपर्भ सुतादिणाणप्पभा.पणासेति, तवतेयकरणातो य अविवादित्तिमति लेसत्ति रस्सीवो मुताईणाणुज्जो 18 | यसंपुण्णस्स य इमंमि जए संघसूरस्स भई भवतु, मेस कंठ्य । इमं संघसमुहरूवर्ग 'भदं चिति' गाथा (*११-४५) जलवट्ठियंतरा जरमणं सा वेला सा य मेरावि भण्णति, एवं संघसमुहस्स घितिवेला ताए परिवुडोत्ति वेद्वितो, वायणासज्झायजोगकरणं मगरो परप्रचादोपस-2 गादिभिन्न क्षुभ्यते, रुंदो-महंतो, सेस फंठचं । इम संघस्स मेरुरूवर्ग, तस्स य पव्वयस्स इमे अवयवा-पेढं मेहला स्थितो सिला मेहलासुदू कूडो मेहलाए वणं गुहा गुहामु य मिगिंदा सुवण्णादिधाययो णाणादिविविधदितोसहिपज्जलितो णिज्झरा य सलिलजुत्ता कुहरा य से मयूरादिपाक्ख18 उत्साहिता अगुवघातिविजुल्लतोवसोभितो य सो य कप्पादिरुक्खुवसभितो य, अंतरंतरेसु य बेरुलियादिरयणसेभितो, एतेसिं पदार्ण का ॥४॥ | पडिरूवेण इमाहिं छहिं गाहादि उवसंथागे 'सम्मईसण' गाथा (*१२-४५) 'णियम' गाथा (१३-४५) 'जीवदया' गाथा (*१४-४५) ॥ 'संवर' गाथा (*१५-४६) 'विणय गाथा (०१६-४६)'णाणवर' गाथा (७१७४६ ) संघपब्वयस्स सम्मइसणं चेव वारं, तं च | दीप अनुक्रम [८-१७]

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70