Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 54
________________ आगम (४४) प्रत सूत्रांक श्री [४४] गाथा ||८१..|| दीप अनुक्रम [१३७] नन्दीम ॥ ४९ ॥ "नन्दी"- चूलिकासूत्र - १ ( चूर्णि:) मूलं [४४] / गाथा ||... || मुनि दीपरत्नसागरेण संकलिता: आगमसूर (NV), मूनिकासूर [१] 'नन्दीनस्य चूर्णि ------- अस्थमायणे वण्णिव्जते, ते अ दो अझयणा, तत्थेक्कं सुत्तस्येहि संखित्यरं खुति, वितियं सुत्थेहिं विच्छिण्णय महत्वति । अंगस्स चूलिता अधा आयारस्स पंच चूलातो, दिट्टिवातस्म वा चूलियागत्ति, विवक्वावसातो अायणादिसमूहो वग्गो, जधा अन्तगदाणे, अणुत्तरोबवाइयदसाणं तिनि बग्गा, तेसिं चूला बग्गचूडा, वियाहो-भगवती तीए चूला बियाहचूला, पुव्वभणितो अभणितो य समामतो ( वित्थरओ) य चूलाप अत्यो भण्णतीत्यर्थः, अरुणो णाम देवो तस्समग्रणिचद्धे अझयणे जाव तं अज्झयणं उवडते समाणे अणगारे परियट्टेति ताव से अरुणदेवे समयणिवित्तणतो चलितासणो जेणेव से समणे तेणेव आगच्छति उबवूहति, ताहे ताहे समणस्स पुरतो अंतठितो कलंजली आवडते सुणेमाणे २ चिट्ठा से समत्ते य भणति सुभासितं २ वरेह वरंति, इहलोकणिपिव्यासे समणे पडिभणति ण मे वरेण अट्ठोत्ति, ताधे स पदाद्दिणं करेत्ता णमंसेत्ता य पडिगच्छति, एवं गरुलेो वरुणो बेसमणो सक्को देविंदे बेलंधरे यत्ति, उद्वाणसुयंति अज्झयणं सिंगणाइयकज्जे जस्स थे गामस्स वा जब रायधाणीप वा एगकुलस्स वा समणे आसुरुति बट्टे उपउत्ते तं उद्वाणसुरत्ति अायणं परियट्टइ एक्कं दो तिन्नि वा बारे साधे से गामे वा जाव रायाणी वा उलं वा उट्ठेति उब्वसइत्तिवृत्तं भवति, से चैव समणे तस्स गामस्स वा जाव रायधाणीए वा तुट्ठे समाणे पसण्णे पसण्णलेसे सुदासणत्थे उबवत्ते समुद्वाणं तं परियट्टइ एक्कं दो तिष्णि वा वारं ताहे मे गामे वा जाब रायद्दाणी वा आवासेति, समुवद्वाणसुर्यति वत्तब्बे बगा रमेवात समुद्वाणसुयत्तिभणितं, अप्पण्णा पुब्वयम्मि कयसंकल्पस्स आबासेति णागपरियाणियति अञ्झयणं, णागत्ति जागकुमारो वस्त्र सम अयणं, तं जया समणे उवउसे परियट्टेति तथा अकय संकल्पस्सवि ते नागकुमारा तत्थत्था चैव परियायंति बंदंति णर्मसंति भत्तिबहुमाणं वा करेंति सिंगणाइयकज्जेसु य वरया भवतीत्यर्थः, निरियावलियास आवलियादेवीओ जा जेण तयोविसेसेण ववण्णा, आवलिपविट्टेतरे य णीरया तग्गामिणो य णरतिरिया य संगता वणिज्जंति, सोधम्मसाणकप्पेसु जे कप्पविमाणा ते कप्पव डेंसया तं बण्णिता तेसु य देवीओ जा जेण तवोविसेसे ~54~ कालिकं ॥ ४९ ॥

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70