Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 57
________________ आगम "नन्दी- चूलिकासूत्र-१ (चूर्णि:) ..मूलं ४५-५६] / गाथा ||८१...|| ....... (४४) प्रत सूत्रांक [४५-५६] गाथा ||८१..|| Bामणतं, परित्ता तसा अणंता ण भवंति, अर्णवा बावरा वणफासहिता, सासतत्ति पंचत्थिकाइयाइया कहाति कितिमा पयोगातो बीमसापरिणा-181 अंगप्रविष्ट नन्दादिमतो या जहा बम्मा अम्भरुक्खादी, जहा एते सम्वे आयारे सुत्तेण णिबद्धा णिज्जुत्तिसंगहीहतूदाहरणाविण्हि य निकाइया,किंच-एते अण्णे य जिपापणचा-जिणप्पणीया भावा आपविजंति जाव उवदंसेक्जंति, एतेसिं पदाणं पूर्ववद् व्याख्या, एवविधमायारं धिज्जिउं से पुरिसे एवं जथा आ-12 की यारणिवद्धा परूविता य तथा सव्वभावाणं णाता भवति, विविधति अणेगधा जाणमाणो विण्णाता भवति, अण्णवावादुरोहितो वा विसिदद्वतरे व विसिट्ठयरं वा जाणमाणो विष्णाता भवति, सेस णिगमणले सुत्त कंठ्य, सेतं आयारो ॥ 'से कि तं सुयगडे' त्यादिसूत्र (४७-२१२) है सूइज्जइत्ति जघा गट्ठा सूई तंतुणा सूइज्जा, उवलभ्यतेत्यर्थः, अथ सूति पडं तेइ तथा सूयगडो जीवाइपदत्या सूझवि, बूह किच्चति प्रतिब्यूह ते-11 इन प्रविम्यूहेन तेन परपवादी जिप्पडपसिणं कार्ड ससमयस्स सम्भावे ठविजइ, चहेसयपरिमाणाओ उद्देसणकाला जाणेज्जा, सेस कंठ्यं, सेत सूय-18 गडे | 'से किं तं ठाणे त्यादिसुतं (४८-२२८) ठाविजवित्ति स्वरूपतः स्थाच्यन्ते, प्रज्ञाप्यन्ते इत्यर्थः, छिन्नतई टंक फूलनि जधा वेदग्रस्नोवरि णव सिद्धायतणादिया कूड़ा, हिमवताविया मेळा, सिहरेण सिहरी, जधावेदडो, जं कूडं उवरि अंबखुज्जयं तं पन्भारं, जंवा पव्वयस्स लव|रिभागे हरिथकुंभागिती कुडई जिग्गतं तं पन्भारं, गंगाइया कुंडा तिमिसादिया गुहा रुप्पमुवण्णरयणादिया आगरा पुंडरीयादीया वधा, गंगार्मि मावियाओ णदीओ, सेसं कळ्य, से तं ठाणं । 'से किं ते समवाय' इत्यादि (४९--२२९) समवाए णिक्खेवो धनीव्यहो, दब्वे सचित्तादिदका ब्वसमवायो, भावसमवातो इमं चेव अंग, अहवा जत्थ वा पसत्या उदयाई बहू भावा संणिवादियजोगा वा भावसमवातो, भावसमवाए वा इमं| ॥५२॥ लाणिवत्तं जीवा समासासिज्जति समं असिज्जति समंति ण विसम जधावस्थितं अनूनातिरिक्त इत्यर्थः आधीयते बुध्यते ज्ञानेन गृह्यतेत्यर्थः, अहका | समासत्ति इद मनोऽभिहित सब्वपदत्याण समासतो विसरिसोचि, सेस कठ्यं, उक्तं समवायं । 'से किं तं वियाधे' त्यादी (५०-२२९) दीप अनुक्रम [१३८ १४९] -~-57

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70