Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 52
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (चूर्णि:) .................मूलं ४४] / गाथा ||८१...|| ............. मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत सूत्रांक [४४] गाथा ||८१..|| नन्दीचूर्णी शादि ॥४७॥ विसेसजुत्तं सुर्त दुगाविसतग्गसो पढिज्जमाणं गमितं भण्णति, तं च एवंविहं उत्सणं दिहिवाए, अण्णोण्णसगभिधाणठितं जं पदिज्जइ त गमिकाग|अगमितं, तं च प्रायसो आयागीदकालियसुतं, उक्तं गमितागमितं ॥ : | मिक इदाणं अंगाणगपविट्ठ( ४५.२०९) च गमिसागमित चेव समासतो अंगाणंगपबिहुँ भण्णति, कहं', उच्यते, सव्यसुतस्स तम्भा-IGI अंगप्रविवगतत्तणतो, अहवा अरहंसमग्गोवदिहाणुसारे ठितं जं तं समासतो दुविहं इत्यादि सुतं, पादयुगं जंघोरुगातदुवगं पदो य बाहू ता । गीका वा सिरंच पुरिसो पारसअंगो सुतविसिहो ।।१।। इच्चतस्स सुतपुरिसस्स जं सुतं अंगभागठितं तं अंगपवि? भण्णइ. जे पुण एतस्सेव सुतपुरि-13 &ासस्स बारेगे ठितं तं अंगवाहिरतिभण्णति, अहवा गणधरकयमंगगतं जं कत थेरेहिं बाहिरं तं च णियतं अंगपविलु अणिययसुत| बाहिरं भाणितं । ॥१॥से कितं अंगवाहिरं इत्यादि, कंठयं । आवस्सगवइरित्तं दुबिह-कालिय उकालियं च, तत्थ कालियं जं विणरावीण। पढमे (चरमे) पोरिसीसु पडिज्जइ, जं पुण कालवेलवजे पढिज्जइ त उक्कालियं, तत्थ उक्कालियं अणेगविध-दसवेयालियादि, कप्पमकप्पं 8 &च जत्थ सुते वणिजाति कपियाकम्पिय कप्पं सुते वणितं तं कप्पसतं, अणेगविहचरणकप्पणोकप्पयं तं कप्पसुतं, तं दुविहं चुलं म तं वा, चुस्लंति लहुतरं अवित्थरत्थं अप्पगंथं वा चुल्लकप्पसुतं, महत्थे महागन्थं वा महाकप्पसुतं, एसेव पण्णवणत्यो सविस्थरो, अण्णे य सविस्थरत्था अस्थ भणिता सा महापण्णवणाणेक्जा, मजादितो पंचविधो पमातो तेसु चेव आभोगपुयिया उवरती अप्पमातो, एते जत्थ सुवित्थरा MI दंसेज्जइ तमग्भवणं पभावप्पमाद, सूरचरितं एत्थ विद्यते जत्थ सा सूरपण्णती, पुरिसोत्ति संकू पुरिससरीरंबा, ततो पुरिसातो गिरफण्णा पोरि- ॥४७॥ का सी, एवं सब्बस्स बत्धुणो यदा स्वप्रमाणा छाया भवति पोरिसी हवइ, एत्थं पोरिसिपमाणं उत्तराययणस्स अन्ते दक्षिणायणस्स वा आदी एक्क| दिणं भवनि,अतो परं अदृएक्कसट्ठिभागा अंगुलस्य दक्षिणावयणे बद्धति उत्तराययणे व हस्संति,पर्व मंडळे मंडले अण्णष्णा पोरिसी जत्थ अज्झयणे दीप अनुक्रम [१३७]] | अथ अंग-अनंग प्रविष्ट सूत्राणां वर्णनं आरभ्यते ~524

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70