Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 39
________________ आगम (४४) प्रत सूत्रांक [३८-४३] गाथा ॥८१॥ दीप अनुक्रम [१२९ १३६ ] श्री नन्दी चूर्णी ॥ ३४ ॥ "नन्दी"- चूलिकासूत्र -१ ( चूर्णि :) .. मूलं [३८-४३] / गाथा ||८१|| ------.. मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र (NV), भूमिकासूर [१] 'नन्दीतूनस्य चूर्णि -------- भासतो वा अक्खरसुतं, तत्थक्खरलंभे अभिलावे या दव्वसुतं खयोवसमद्धी भावसुतं तच्चाक्षरं त्रिविधं सण्णक्षरादि, तत्थ सण्णक्खरं अक्खरागारविसेसो, सो य ब्रह्मादिनिविविधाणो अणेगविध आगारो, तेसु आगारे जन्हा अकारे अकारस्सण्णा एव भवति, एवं सेसेसुवि, तम्हा ते सणक्खरा भणिता, जहा वहं धनागारं दब्बे बगारसण्णा उप्पतीत्यर्थः, व्यक्तिकरणं बंजणं, व्यभ्यते अनेनार्थ इति वा व्यजनं यथा प्रदीपेन घट:, व्यंजनं च तदक्खरं च व्यजनाक्षरं, सचेद्द सर्वमेव भाष्यमार्ग अकारादि इकारंतमर्थाभिययंजकत्वात् से सितमेव अक्षरं अर्थाभिव्यंजकं भवति जहा पट इत्यादि, छद्धक्सरंति अक्खरलद्धी जस्सत्थि तस्स इंदियमणोभवविष्णाणतो इह जो अक्खरखाभो उप्पज्जइ तं द्विक्खरं तं च पंचविधं सोतेंदियादि, जधा सोइंदियळद्वितो सदं सोतुं संख इति अक्सर दुतलाभो भवति, एवं स द्विअक्सर भाणियब्वं, इ६ सण्णावंजनक्खरे दोषि दव्यसुतं संगदितं, सुचविण्णाणकारणत्तातो, छद्धक्खरे तु भावसुतं खद्वीप विष्णाणमयत्क्षणतो, भवणा वा । इयाणि अणक्खरसुतं अक्सर सहसवणतो कारणतो वा अणक्खरसुतं भवति, तं च अणेगविहं इमं- 'ऊससितं' गाहा ( *८१-१८७) पूर्ववत् कंठ्या ।। इयाणि सग्णिमसण्णिस्स सुतं, 'से किं तं सण्णीतं इत्यादि ( ४०-१८९ ) तत्र संज्ञाऽस्यास्तीति संज्ञी, सो य सण्णी तिविधो काढितोवदेसेण इत्यादि चोदक आहजइ सण्णासंबंधयो सण्णीतो, सव्वे जीवा सण्णी जतो एगिंदियाणवि दस आहारादिसण्यातो पढिज्जति, आचार्याह-रद्द ओहसण्णा थोबचणतो णाधिक्रियते, जहा जो करिसावणेण घणवं भवइति, सेसाहारासण्णांदितोषि भूयिष्ठतराषि णाधिक्रियते, अणित्तणतो, जद्द बाइंडसंठिते ण मुत्तत्तणतो रुवयं भण्णइ, एते अधिकत सण्णाण अणुवणयदिता, इमो उवणयदिहंता, जधा यदुषणो धणवं पसत्यणिव्यन्तियदेहमुचित्तणतो व स्वयं भण्णति, तथेह महती सुभा य संज्ञाधिक्रियते सा य संज्ञा मनोविज्ञानं तत्संबंधारपण्णीत्यर्थः उक्तः प्रसंगः, ~39~ श्रुतज्ञानं ॥ ३४ ॥

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70