Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 49
________________ आगम (४४) प्रत सूत्रांक [३८-४३] गाथा ||८१|| दीप अनुक्रम [१२९ १३६] श्री नन्दीचूर्णां ॥ ४४ ॥ “नन्दी”- चूलिकासूत्र-१ (चूर्णि:) .. मूलं [ ३८-४३] / गाथा ||८१ || मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४४ ] चूलिकासूत्र- [ ०१] "नन्दीसूत्रस्य चूर्णि : णाम परिमाणपरिच्छेद इत्यर्थः, किं मुत्तदव्याणं अगुरुलहुज्जायपरिमाणं भविस्सति १, नित्युच्यते--'अच्चतम संजोगो' अच्चतं अतीव अपुज माणो जम्दा संजोगो जहितंति-यत्र, पुण विसेसणे, किं विसेस- रूविब्वे तदित्यनेन अमुत्तदव्यपक्खो तस्स विवक्खो मुत्तदव्यपगारो तेसु परजायथावसणतो अमुत्तदव्वेसु पज्जायाण अतीव बहुयत्तणतो, अतो मुत्तदव्हतो अमुत्तदध्वपज्जायाण परिमाणकरणसंजोगो एगंते जेव युज्जते, ण घडतेत्यर्थः, 'एवं तु अहिं अगुरुलहुज्जपछि संजुतं । दोति अमुत्तं दब्वं अरूविकायाण उण च ॥१॥ति, चउन्हं धम्माधम्मागासजीवाणंति, एतेसिं चतुण्हवि नियमा पत्तेयं अनंता अगुरुहरूपज्जाया भवंति कथं?, उच्यते, जहा एतेसिं एकेको पदेसो अर्णतेहिं अगुरुहुपज्जापछि संजुत्तो तम्हा धम्माधम्मेगजीवस्त्र य असंखेज्जपदेसत्तणतो असंखेज्जमणता पत्तेयं भवति, आगासपदेसपरिमाणत्तणतो पुण तेसि अस्थि परिमाणं तहावि संववहारतो अनंता उक्ता इत्यर्थः एवं ताव वक्खेयमनंतमुक्तं ॥ अथेदानीं तत्केवलज्ञानं यथाऽनंतं तथेदमुच्यते 'उवलद्धी' गाहा, सच्चे रुविदव्वाण य जावइयां गुरुहुपज्जाया ते सध्बे अरुविदध्वाण य जे अगुरुलहुज्जाया एते सव्वे जुगवं जाणति पासइ य, जतो एवमणतं केवळणाणमक्वायंति सप्रसंगमभिहितं । इदाणि अक्खकारादिदव्य सुतमक्खरंति, जदि अविसेसतो णाणमव खरं सुतं ययं तदाविरुदिवसतो जड़ा पंकयं सहा सरक्खरं वंजणक्खरं वण्णक्खरं वा भण्णति, तत्थ सरकसरं सरंति-गच्छंति सरंति वा इत्यतो सरक्खरं, अकारादि, बंजणस्स वा फुडमभिधायं खरात, ण वा सरकस्वरमंतरेण अत्थो संभरेज्जति सरक्खरं, ककारादि बंजणक्खरा, व्यज्यते ऽनेनार्थ इति प्रदीपेन घटादिवत् व्यब्जनाक्षरं, तेहिं चैव सरवंजणक्खरं, वण्णकखरं किं?, जदा अस्थो वणिजति अभिप्पते वा तदा ते वण्णक्खरं भण्णति, इद एकरस अकारादिकारान्त सरक्खरसपरपज्जाया भेदा इमे, अकारस्स पज्जाया जधा दहिहस्वप्लुतास्त्रयः, तथा दीही उदात्तानुदात्तस्वरितभेदः, एवं हस्वप्लुतावपि, पुनरप्येकेको साऽनुनासिको निरनुनासिकञ्च इत्येवं अष्टादशभेदः, एवं सेसक्खरराणवि जहासंभवं भेदा ~ 49~ पर्यायाः अक्षरभेदाभ ॥ ४४ ॥

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70