Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 48
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (चूर्णि:) .................मूलं ३८-४३] / गाथा ||८१|| ............ मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत सूत्रांक [३८-४३] गाथा श्री नन्दीचूर्णी ॥४३॥ ||८१|| ECASEXRXAXAREE वग्गणाओ, सुटुमाणपि अर्णताओ वगणातो, थूरवग्गणवाहितो उपरि भासादिवग्गणठाणेसु एकके अणंताओ वग्गणातो, हेहातोषि धूरवग्गणहाणेणं एका वग्गणा, एवं जाव दसपदेसिताणं संखेाजपदेसिताणं संखेज्जाओ वग्गणाओ असंखअपदेसिताण असंखज्जाओ वग्ग-15 जाआबग- अगुरूलघुराणातो, एतेणं कारणेणं गुरुलहुदब्वेहितो रूवी अगुरुलाहुदल्याणि अणतगुणाणि भवंति, आदेसतरेण या बादरठाणेसुध मुहमपरिणामो पायाः अविरुद्धोत्ति भाणियव्यो, उक्तंच 'गुरुलहुदबहिनो अगुरुलहुपज्जया अर्णतगुणा । ओभयपडिसेहिया पुण अर्णतकप्पा बहुविकप्पा ॥१॥ गुरुलट्ठपज्जायजुता जे दवा तेसिं चेव पञ्जाया। तेहितो रूविअगुरुलहुय दवाण जे अगुरुलहुपजाया ॥ २ ॥ ते अ थोरणंतगुणतणतो अणतगुणा एव भवतीत्यर्थः, उभयपडिसेहिया णाम अगुरुयलहुआ, पुण विसेसणे, कि विसेसति !, उच्यते, अरूविदव्वाधारा | इत्यर्थः, अहवा उभयपडिसेहिता णाम बायरमुहुमभाववज्जिता जे दया, अरूविण इत्यर्थः, तेसु अणंतकप्पा पाम एकेका अर्णतप्रकारा, कथं?, उच्यते, आगासत्यिकाए देसपएसपरिकप्पणाए, एवं धम्मादिमुषि, बहुविकप्पत्ति तेलि अर्णतकापाय एकेको अणतप्रकारो, कथं पुणी, | उच्यते, जम्हा एकेके आगासपदेसे अर्णता अगुरुयलहुयपज्जाया भवति तम्हा बहुविकप्पत्ति, ते य सम्बण्णुवयणयो सद्धेया इति, | रूविअरूविदवाण य पजायअप्पपहुयं इम भष्णति-रूविदव्वाणं जे गुरुलहुपजाया ते पण्णाछेदण पिंडिवा एतेहिंतो एकरस व अमुत्त| दम्बस्स जे अगुरुलहुपजाया ते अणतगुणा भवंतीत्वर्यः, पत्थं सांसो भणवि--फेवतिहिं पुण भागेहिं मुत्तदव्याणं विवियपग्जाएहितो अमुत्तदव्याण अगुलहुपरजाया अणतगुणा भवंति?, उच्यते, नास्त्यत्र परिमाणं, बहुधावि अणंतपणं गुणिज्जमाणो अमुत्सदव्यपजारसु णास्थ ॥४३ परिमाणं, एवं गते परिमाणार्थे इमं भषणति-'केण ठवेज्ज णिरोहो अगुरुलहुपज्जयाण उस्मुने । अचंतमसजागो जहितं पुणनं विवक्खस्स ला॥१॥" जतो अमुत्तदष्वाण बहुधावि अर्णवएण गणिज्जमाणा पजाया ण भवंति तो केनेति-केनान्येन प्रकारेण भविष्यति', भवे णिराहो दीप अनुक्रम RS SARAM [१२९ १३६] ~48~

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70