Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 42
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (चूर्णि:) .................मूलं ३८-४३] / गाथा ||८१|| ............ मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत सूत्रांक [३८-४३] गाथा ||८|| ॥३७॥ लातं खयोवसमितभावत्थं सम्मदिट्टि पडुच्च मिच्छदिट्ठि असण्णी भणितो, सो तं मिच्छत्तस्सुदयतो असणी भवति, तस्स सुत्वं च सुयभण्णा- संश्यसजिIDIणावरणखयोवसमेणं लम्भति, एवं विहिवायअसण्णीत्यर्थः, तस्स सुतं दिढ़िवातअसण्णिसुतं, एवं दिद्विवाते सण्णिअसण्णिसु मुतखयोवसम-10 श्रुत | भावसुतं खत्तव्वं इति । पर आइ-खयोवसमभावठितो सणितणतो लक्खिज्जइ, खाइगभावठितो केवलं किण्ण सणिति', उच्यते, अतीवभा वसरणतणतो य पदुष्पण्णमाकाण पबुज्मणतो अणागतभावचिंतणतो य सणित्ति, जिणे अणुसरण पत्थि, जिणसा सम्बदा सम्वथा सम्वत्थ का सन्वभाव जाणतीत्यर्थः, तम्हा केवली पोसणीणाअसण्णी भवति, पुनरप्याह पर-इह मिच्छदिहिणोवि केवि हिताहियणाणवा वारसण्णास-11 | जुवा दसिंति, किं ते असण्णिणो माणिया, उच्यते, तस्स जा सण्णा सा जतो कुत्सिता, जहिह कुत्सितं वयणमवयणं कुत्सितसीलमसील | वा, तथा तस्स सण्णी कुत्सितवणतो असंज्ञैव दवा, अण्णं च तस्स मिच्छत्तपरिग्गहतो णाणमण्णाणमेव दहब्ब, भाणितं च सदसदविसेसणा० गाथा कंठ्या, एवंपि ते असण्णी, आह-एगिदियाणं ओहसण्णा तदप्पत्तातो ते असण्णी चेव, तेदितो दिया जाव समुच्छिमपंचेंदी पतोस है दूरतरसण्णाप हेतुवायसण्णी भणितो, कालितोवदेसं पुण पडुच्च तेचि असणी, विष्णाणाविसिद्वत्तणतो, दिष्टिवातोवदेस पुण पहच्च कालितो-18 बदेसावि असण्णी, अविसिट्टत्तणतो चेव, अतो णजइ दिहिवायसणी सबुत्तमो, सुत्ते य उवरिढवितो, जुत्तमेतं, कालियहेतुसण्णाणं पुण | उक्कमकरणं, कम्हा ?, उच्यते, सव्वत्य सुचे सणिग्गण जे कतं तं काडितोबदेससण्णिस्स, अत: सव्वं तत्संव्यवहारख्यापनार्थ आदी कालि& गगहणं कृतमित्यर्थः, किंच-सण्णिअसण्णीणं समनस्काऽमनका इति कमावर्शितो भवति, अविकलेंद्रिया अमनस्का इति, अल्पमनोद्रव्यउद्दनसामर्थ्य इति, वियते पुनः मनस्तेषा, यस्मादुक्तं "कृमिकीटप गायाः, समनस्का जंगमाभितभेदाः । अमनस्का: पंचविधाः पृथिवीकायादयो ॥३७॥ जीवा ॥१॥ इति, भणितं सण्णिअसण्णिसुतं । इयाणिं सम्ममिच्छासुतं, तत्थ सम्मसुतं 'से कितं सम्ममुते' त्यादि (४१-१९२) जे इति -CA दीप अनुक्रम [१२९ स RRC १३६] * G ~42

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70