Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 45
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (चूर्णि:) .................मूलं ३८-४३] / गाथा ||८१|| ............ मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत सूत्रांक [३८-४३] गाथा ||८१|| 18 पुग्यावरविकोहि मिच्छतभणितेहिं चोदिया भणिया समाणा इति संतः, चोदणाणतरं आत्मकलावस्थायाः संत इत्यर्थः, पुवं जं सासणं I नन्दीचूल परिवण्णो तं मे सपक्खे तमि जातदिट्ठी तं वर्मेति परिचयति छवित्तिबुत्तं भवति, जम्हा एवं तम्हा तं पुम्वमिच्छसुवं सम्मसुत में भवति । ॥४०॥ पर आइ-तत्तावगमसम्भावसमाणसम्मत्तसुताणं को पदिषिसेसो जेण भण्णति सम्मत्सुतपरिग्गहिवाई सम्मसुतं, उच्यते, जहा गाण-IN ४ दसणाणं अवबोधसामण्णभेदा तथा सम्मसुताणपि भविस्सति, कथं , उच्यते, जहा बिसेसाणं अवबोधिअवातकरणे गाणं अवगहाओ चेत्र द सणं तहा इम, तत्ते वा जा रूती तं सम्माचं, तरथेव जे रुचिक सुतं, एवं मिच्छत्तपरिमाहेऽवि वत्तब्वं ।। इदाणि सादिसपज्जवमाणोPIसे किं तं सादीय' (४३-१९५) इत्यावि, इह पज्जायठितो वो िछत्तिणितो तस्स मतेणं दुबाळसर्मपि सादिपज्जवसाणंति कंठ्यं, जहा। ६ णरगादिभवमवेक्खतो जीवो, दश्वठितो पुण अबोच्छित्तिपतो तं तस्स मयेणं दुवालसंगपि अणादिअपञ्जवसाणं च, त्रिकालावस्थायां जहा पंच-| थिका यब, एमेवऽत्था बव्वादिचउर्क पडुच्च चिंतिजा, तत्थ दब्वत्तो सम्मसुतं एतमि पुरिसे सादि, जं पढमताए पढा, सपज्जवसाणं| देवलोगगमणतो गेलण्णतो वा गट्ठो पमादेणं वा केवलणाणुप्पत्तितो वा मिच्छादसणगमणतो वा सपज्जवसाणं, बहवा एगपुरिसस्सेया PI सादिपज्जवसाणतणतो, दव्यतो चेव बहवे पुरिसे पदुरूच अणादिअपज्जवसाणं, अण्णोण्णठितिमणाइविच्छेयत्तणते। मणुयत्तण व जहा खेत्ततो भरहेरवतेसु तित्थगरधम्मे संघादियाण ठप्पायवोच्छेयत्तणतो साविपज्जवसाणं, महाविदेहेसु अविच्छेदत्तप्पो, कालतो ओसप्पिणिए विसु उस-11 प्पिणिए दोसु सो जंतं जाओसरिपणिणोउस्सप्पिणि तइयं महाविदेहकाबपलिभार्ग पहुच विसुवि काळेसु अवट्टितत्तणतो अणादिअपजवसाणं । इवाणि भावता, जे इति अणिपिस्स णिदेसे जहा इति का पुम्वन्दे अपरण्हे वा दिया वा रायो वा पुस्वि जिणहिं पण्णता भावा पच्छा 15॥१०॥ एए गोतमादिभिः आधविग्जंवि-आख्यान्ते सामग्णवो वा पण्णविग्जंति भेदाभेदेहि तसिं भेदप्पभेदाणि सरूवमनाणं परूवणा,सिर्जति चवमा दीप अनुक्रम [१२९ १३६] ~450

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70