Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 37
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (चूर्णि:) ...............मूलं R६-३७] / गाथा ||६१-८०|| ............. मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [०१] "नन्दीसूत्रस्य चूर्णि: प्रत सूत्रांक [२६-३७]] गाथा ||६१ ८०|| अच्छेतो व भवति', आचार्याह-आमं न भवति, अत एव च कमे नियमः, जम्हा णो अणहिग डर, तम्हा पुवं उग्गहो, जम्हा अणीहितंद्र नन्दीचूदाणोऽवगच्छइ ईहाणतरं तम्हा अवातो, जम्हा य अणावायं ण धारिजइ वत्थु अवायाणतरं तम्हा धारणा, जम्हा य एस क्रमणियमो तम्हामिमातः ॥३२॥ PI सव्ये आभिणियोधियणाणवगमा णियमा एव भवंति, अत एव कारणा सव्वे अवगहादयो महणाणभेदा भवतीत्यर्थः तं च मतिणाणं समासतो चउबिहेत्यादि (३७१८४) सुनं, तं च मतिणाणं खयोवनमरूवतो एगविधपि होतं तभेतत्तणवो से णाणभेदा बम्बादिया से भवंति, दब्बतो वत्तव्बो, गदि वयणालंकारे, देसीवयणतो वाणं, अथवा अपादानते पंचमी विभकि, तत्थपायाणभावातो वम्वतो गं, एवं आभिणिबोधितणाणी लभति 'आदेसेण' इत्यादि, इहादेसो नाम प्रकारोऽसौ त सामण्णतो विसेसतो य, तत्य दव्व० जातिसामण्णावेसेणं सव्वब्वाणि धम्मत्यिकायादियाणि जाणति, विसेसदब्वेवि, जधा धम्मत्यिकायो धम्मत्यिकायदेसे धम्मत्थिकायस्स पदेसेत्यादिके य जाणति, भावे य जाणति जधा मुहुमपरिणता अवि सतत्था उप्पण्णवण्णादिया, ण पस्सइत्ति सम्बे साम-16 ण्णविसेसा, वसविहे धम्मादिए, चक्खुदसणेण रूवसहाइतो केसि पासइत्ति क्त्तव्वं, अहवाऽऽदेसो सुत्र, तेणादेसतो सब्वव्वे जाणति इत्यादि, चोदक आह-जति सुर्व कथं मतिणाणंति', उच्यते, सुतोवलद्धरयेसु अणुसरतो तब्भावणबुद्धिसामथओ सुतोवयोगनिखक्यावि मतिपच्चवा-1 चिण सुवावेसेविण (सु) ज्जइ, तो खेपि सामण्णविसेसादेसतो, तच्च सामण्णतो खेत्तमागास, चेव सव्वगतममुत्तं अवगाहलक्खणं सव्वं जाणंति, विसेसोवि लोगुहतिरियाइविसेसे खेत्त जाणति, ण जाणइ य, केवि क्षेत्र न पश्यत्येव, कामेषि आदेखो सामण्णबिसेसतो, तस्यका लाभामण्णतो इस भण्णइ, ण य परिसणवो, णेव या सुतमणुसुतं वा कलासमूह, सच सव्वाणि वा कलेइचि कळणं वा करितमेवंविधं सव्वकालेला जापति, विसेसादेसे समयावलियादि ओसप्पिणिमादि वा विसेसकालो, के य जाणति न जाणति देवि, कालं न पश्यत्येव, भावे इति भवन दीप अनुक्रम [९३ १२८ ~37

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70