Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 10
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (चूर्णि:) ..................मूलं 1 / गाथा ||८-१७|| ........... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: संघस्तुतिः ka गाथा ||८-१७|| है संकादिसल्लरहियत्तणयो वढंति चिरवट्टिये, कई ?, विसुन्झमाणतणयो अतीव अवगादंति वुत्तं भवति,एवं पेद, धम्मो दुविहो मूलुत्तरगुणेसु, नन्दीचूणी| सो य दुविधोऽवि वरोति-पधाणो,तत्युत्तरगुणधम्मो रयणा वेहि मंडिता जे मूलगुणा ते चामकिररि-तं सुवण्ण, तम्मयी मेहला तया जुयस्स महेला-1 गिस्स, 'णियमोति इंदिपसु अणेगविधी सो य नियमो सिलायलो, तेहि चेव उस्सितो असुभज्यवसाणविरहितत्तणओ कम्मविसुज्झमाणतणतो वा उज्जलसुत्तत्थाणुसरणदो य उज्जलं-दित्तिमं चिंतिजद तेण दिलं, तं चेव कूडंति-चित्तकूड तस्स गंदेइ जेण वणयरजोइसभवणवेमाणिया व तेण ४ गंदणं, वर्णति-वणसंड, तं वल्लिविताणाणेगोसहिसतेहि य गहणं पत्तयपल्लवपुष्फफलोचतेहिं मणहारित्तणतो मणहरं, गंधतो सुरभिगंध, ६ सीलवणसंडेवि जम्हा सदैव गदति प्रमोदति रमंतीत्यर्थः विविहलद्धिविसमतो य मणहरं सीलवणं विसुद्धभावत्तणता य सुगंधं, जहा दव्ववणसंई गंधिण उद्धमायति व्याप्त तहा मीलगंधेण संघस्स गंधुदुमायस्स किया, जं पल्वयासणं सिलारुक्स्वगहणं तं कंदरति भावो, जीवेसु ४ दयाकरणसुंदरं जं तस्स कंदरं, तत्व य उप्पाबल्ले य दरितोत्ति जीवदयाकरणपित्तोत्ति वुत्तं भवति, को य सो?, मुणिगणो मइंदो परप्पवादि सासणसंघमयाण इंदो, कथं ?, सियवादओत्ति मभावतणतो हे उत्ति-पखवंति कारणं वा ते सयग्गसो सुत्ते भवति, ते य हेववो धातू, ते य पगति परूवणगुहाए, सा य परूवणगुहा णाणादिस्यणादिहिं दित्ता खेलोसहिमादितोसधीहि वा पित्ता, स हि गुमस्म संघस्स, संवरोत्ति | पञ्चक्खाणं तं चेव जल-सलिलं, किंचि पव्वययातो ऊसरितं उज्झरं, इधावि खओवसमपभावातो खयोवसभियं उज्झरं, तातो पलंबिता खयो* वसमियसंवरदगधारा तेण विरायए सोभयतित्ति | सावगजणा पउरोत्ति-बहुः प्रचुरः सेो य गीयगुणीए परवतित्ति रडती ते चेव मोरा णाडगादीहि यणच्चंति, जे पव्वयस्स अह समपदेस रुक्खा तुर्ग च तं कुहरं, एवं संघपव्वयस्स हाणमंडवादी कुहर्रति, विणयकरणतातो विणवणतो मुणी सो य विणयकरणलेण फुरयंत चेव फुरितं विज्जुतंति-चकासियं तं च ओज्जलंति निम्मलं तेण उज्जलंतेण संघसिहरं जालियामिव लक्विजा, दीप अनुक्रम [८-१७] ॥ ५ ॥ ~10

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70