Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 12
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (चूर्णि:) .................मूलं H / गाथा ||२६-३१|| ............. मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत सुत्राक गाथा ||२६ - SXC 8 महागिरिस्स आवलीए अधिगारो, महागिरिस्स अंतवासी बहुलो बलिरसहो य दो जमलभातरो कासबसगोता, तत्थ बलिस्सहो पावयणी स्थविरानादाणा जातो, तस्स थुतिकरणे भणियं 'बहुलस्स सरिव्वयं वंदे सरिवव्यंति सरिसवयो, क्यो जुयलंमि कालं पदुकच जा जा सरीरपरिवट्टिअवल्या ॥ ७ ॥ सा सा पपत्तो भण्णति, 'हारियगाथा' (कै२६-४९) बलिसहस्स अंतवासी साती हारिवसगोते, माइस्म अंतवासी सामग्जे हारियगोत्ते अहवा सामजस्स ओवासी संडिल्लो कोसितसगाते 'अज्जजीयधरो'त्ति अजंति आर्य आगं वा जीयंति सुत्तं घरंति सुत्तत्थस्स अहिवई वरणावाईति उकोस, पाठंतर या 'जीवधरं ति आर्यत्वात् जीवं नवरं रक्षतीत्यर्थः, अण्णे पुण भणति-संडिलस्स अंतवासी जीवधरो अणगारो, मो थ &ा अज्जसगोचा'त्ति संद्धिहस्स सीसो, 'तिसमुद' गाथा । १२७-४९) पुञ्चदक्षिणापरा ततो समुदा उत्तर तो वेयड्डो, एत्यंतरे खातकित्ती, सेसं कंध्यं, तस्स सीसो इमो-'भणगं' गाहा (१२८-५०) कालियपुथ्वमुत्तत्थं भर्णतीति भणक:, चरणकरणकियां करोतीति कारकः, सुत्तत्थे य मणसा जमायतो ज्झरफा, परप्पवादिजयेण पवयणप्पभावको गाणदंभणचरणगुणाण च. पभावगो आधारो य, सेस कंटच, तस्स सीसो इमो 'णाणंमि दं.' गाहा १२९-५०) कंठ्या, तस्स सीसो 'वडतु' गाथा (*३०-५०) यत्ति पृद्धियतो, को व सो? 'वायगवंसो' वायति | सिस्साणं कालियपुष्वमुत्तति कायगा-आचार्या इत्यर्थः, गुरुसण्णिधे वा सीसभावेण वाइत सुतं जेहिं ते वायगा, सोति पुरिसपुव्यपरंपरेण | | ठितो बंसो भण्णति, सो चेव जमोवाजणतो संजमावजणतो व जसवंसो भण्णति, सो त अणागतवसो इत्यर्थः, कस्स सो परिसो बसो?, भण्णति, अज्जणागहत्थीर्ण, केरिसाणंति पुच्छा ?, भण्णति-जीवादिपयत्यपुच्छासु वाकरणे सहप्पाहुदे वा पहाणाणं, एवं चरणकरणे, कालकरणसु वा सम्वभंगविकप्पणासु, तप्परूवणाय तहा कम्मपगडिपरूवणाए पहाणाणं पुरिसाणं पट्टओ वायगवंसो, तस्सा ।। सीसो 'जच्चजण' गाथा ( ७३१-५१) जच्चजणगाणं जहा कित्तिमवुदासत्थं सरीखणेण वणितो तहा सरसपकामुहियसण्णिमो या दीप अनुक्रम [२६-३३] । अत्र द्वे प्रक्षेपे गाथे वर्तते. ते गाथे मत्संपादित “आगमसुत्ताणि" मूलं एवं सटीकं द्वयो: अपि पुस्तके मुद्रिते | ~12

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70