Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 30
________________ आगम (४४) प्रत सूत्रांक [२६-३७] गाथा ॥६१ ८०|| दीप अनुक्रम [९३ १२८] श्री नन्दी चूर्णी ॥ २५ ॥ “नन्दी”- चूलिकासूत्र- १ (चूर्णि:) .. मूलं [२६-३७] / गाथा ||६१-८०|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४४ ], चूलिकासूत्र - [०१] "नन्दीसूत्रस्य चूर्णि : चायधारणाठितं चतुभेयं, 'अस्सुतणिसितं व' तिजं पुण दव्यभावसुतणिरवेक्त्रं आभिणियोधिकमुपज्जतं अस्सुतभावतो समुप्पण्णंति असुतणिस्सितं भष्णति तं च उत्पत्तियादिबुद्धि चउकं इमं 'पुत्र'० (३६२-१४४ ) गाहा भरह० ( ०६३-१४४) मधु० (६५-१६५ ) गाहा, उप्पइया गता । इयाणि वेणइया 'भरणि०' (६६-१५९) 'निमित्ते' (* ६७-१५९) गाहा 'सीता' (* ६८-१५९) गाहा 'विणयसमुत्था०' गाहा, इमा कम्मइया 'उपयोग ०' ( * ६९-१६९) गाहा 'हेरणि०' ( *७०-१६४ ) गाहा, कम्मइता गया । इमा परिणामिया 'अणु' (* ७१-१६५ ) गाहा 'अभए'० (७२-१६५) गाथा 'खमण' (* ७३- १६५) 'चलण' गाहा (*७४१६५ ) गाहा, एताओ सब्बाओ जधा णमोकारे ( अभिप्पा ) तथा दा इयाणि सुतनिस्सितं उम्माइयं सवित्थरं भण्णति, 'से किं तं०' (२७-१६८) इह सामण्णस्स रूवादिअसेस विसरिवेक्खस्स अणि अवप्रहणमवग्रहः तरसेवsत्थस्स विचारणविसेसेणेहणमीहा, तस्स विसेसणविसिद्धस्स अबसातोऽवायः, तव्विसेसावगम इत्यर्थः, सन्विसेयाव गमस्स धरणं अविरुचुती धारणा इत्यर्थः तत्थ 'से किं तं उ० (२८-१६९) उग्गहो दुविधो-अत्थोग्गो वंजणउग्गहो य, एत्थ बंजणोम्गहस्स पच्छाणुपुति (अत्थोग्गद्दाइया) अत्थोग्गहातो वा पुब्वं वंजणुमाहो भवइत्ति वंजणेोग्गडमेव पुत्रं भणामि, 'से किं तं वंज० (२९-१६९) वंजणाणं अथम्मा। वंजणोवग्गो वंजणोग्गहो, एत्थं वंजणगहणेण सहादिपरिणता दब्या घेत्तव्या, एत्थ वंजणोग्गहणेण दबिंदियं घेत्तन्वं, एतेति दोण्हवि समासाणं इमो अस्थो-जेण करणभूतेण अत्था जिज्जेति तं वंजणं, जहा पदीवेण घडो, एवं सदाइपरिणतेहिं दव्वेहिं उवकरणेंदियपचेहिं विद्धिं संबद्वेर्दि संपतेहिं जम्दा अस्था जिज्जइसि तम्हा ते दव्त्रा वंजणं, वंजणावग्गहो सुत्तसिद्धो चउब्विहो, 'से किं तं अत्थोग्गहे' ~30~ अश्रुतनि) श्रितमामि निवोधिकं | ।। २५ ।।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70