Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 7
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (चूर्णि:) ..............................मूलं H / गाथा ||१|| ........ मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत RECE सूत्रांक [-] गाथा ||१|| जीवग्गहण, जोणित्ति जीवअजीवुष्पत्तिट्ठाणं, जहा य ज उप्पज्जति विगच्छति धुर्व वा तं तत्थ सव्वं जाणतित्ति वियाणगो, अनेन वचनेन | नन्दाचूणीलाकेवलणाणसमत्यो तो सब्वभावे सम्बहा जाणवित्तिख्यापितं भवति । 'गुरु' ति जगति सव्वसण्णिलोगो तस्स भगवानेव तेण गुरू, वीरस्तुतिः ॥ २ ॥ कथं , उकयते, गृणाति शास्त्रार्थमिति गुरुः प्रीतीत्यर्थः, तिरियमणुयदेवासुरपीरसाए धम्ममक्खाइ, जो वा जे पुच्छर तं सव्यं कथ-12 यति तेण गुरुरेव, अनेन वचनेन परोपकारिवं प्रदर्शितं भवति, जगा-सत्ता ताण आणंदकारी जगाणदो, कथं ?, उच्यते, सम्वेसि ससाणं|8| अवाचायणोवदेसकरणत्ता, जतो भणितं-'सव सत्ता ण हतब्वा णप्परियावेयध्या परिघेत्तम्बा ण अन्जावेयव्य'ति, विसेसतो सण्णी धम्मकथणत्ताओ आणंदकारी, ततो निसेसतो भवसाति, अनेन वचनेन हितोपदेशकत्वं दर्शितं भवति, जगा-सत्सा से अण्णेहिं परिभविजमाणे रक्खइति जगणाथो, कह १, सक्यते, मोषवणकायेहि कवकारिताणुमतेहिं रक्यतो जगणाहो भवति, अनेन वचनेन सञ्वपाणीर्ण सणाहता दंसिता । 'जगबंधु' त्ति जगा-सत्ता तेसिं बंधू, कई , सक्यते, जो अप्पणी परस्म वा आवतीपविण परिफचयति सो बंधू, भगवं च मुठुवि परीसहोवसग्गादिसु विजमाणोषि सत्तेषु बंधुत्तं अपरिचयंतो ण विसंधेशति अतो अगबंधू, अनेन वचनेन सव्वसत्तेसु सबंधुता | दसिता भवति । 'पितामहाँ ति, जो पिउ पिया सो पितामहो, सो य भगवं चेव सव्वसत्ताणं पितामहो, कथं ?, उच्यते, सम्बसत्ताण अहिंसादिलक्खणो धम्मो पिता रक्सणतातो, मो य धम्मो भगवता पीतो अतो भगवं धम्मपिता, एवं च सव्वसत्ताण भगवं पितामहो भवति, अनेन बचनेन धम्म पडुरुच आदिपुरिसत्तं (दर्शित) भवति, एतीए गाहाए पच्छद्धस्स पाढंतरं इमं 'जिणवसभो सललियवसभीवकमगती ॥ २ ॥ महाचीरो' जिण एव वसभो जिणवसमोत्ति संजमभारुत्वहणो, कमतो सुभावसंचारेण क्रिया सललित भण्णति, वामदाहिणाणं वा पुरिम| पक्किमचलणाणं जे कमुक्सेवकरणं स विकमो भण्णति, दुपदस्स पुण एगचलणुक्खेबो चेव विकमी, सेस व कंठयं ।। कि-'जयइ सु ACARBAAXARKAR: CRECRECR55 दीप अनुक्रम

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70