Page #1
--------------------------------------------------------------------------
________________
चरियापिटकं
राहुलसङ्किच्चानेन आनन्दको सल्लानेन जगदीसकस्सपेन च
सम्पादितो
उत्तमभिक्खुना पकासितो
२४८१ बुद्धवच्छरे (1937 A. C. )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________
प्रानिवेदनम्
पालिवाङमयस्य नागराक्षरे मुद्रणं अत्यपेक्षितमिति नाविदितचरं भारतीयेतिहासविविदिषूणाम्। संस्कृतपालिभाषयोरतिसामीप्यादपि यत् परस्सहसेभ्यः जिज्ञासुभ्यः संस्कृतज्ञेभ्यः पालिग्रन्थराश्यवगाहनं दुष्करमिव प्रतिभाति तत् लिपिभेदादेव । एतदर्थमयमस्माकमभिनवः प्रयासः । अत्र नूतना अपि पाठभेदाः निधेया इत्यासीदस्माकं मनीषा परं कालात्ययभीत्याऽत्र प्रथमभागे धम्मपदादन्यत्र न तत् कृतमभूत् । अधोटिप्पणीषु सन्निवेशिताः पाठभेदाः। प्राय: Pali Text Society मद्रितेभ्यो ग्रन्थेभ्य उद्धृताः ।
अर्थसाहाय्यं विना अस्मत्समीहितं हृदि निगहितमेव स्यात् । तत्र भदन्तेन उत्तमस्थविरेण साहाय्यं प्रदाय महदुपकृतमिति निवेदयंति--
कात्तिकशुक्लंकादश्यां २४८० बुद्धाब्दे
राहुलः सांकृत्यायनः आनन्दः कौसल्यायनः जगदीशः काश्यपश्च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
सूची
पठमो परिच्छेदो दानपारमिता
पट
8 rrrr
१. अकित्तिचरियं २. सङखचरियं ३. कुरुधम्मचरियं ४. महासुदस्मनचरियं ५. महागोविन्दचरियं ६. निमिराजचरियं ७. चन्दकुमारचरियं ८. सिविराजचरियं ९. वेस्सन्तरचरियं १०. ससपण्डितचरियं
or, M
दुतियो परिच्छेदो
सीलपारमिता १. सीलवनागचरियं २. भूरिदत्तचरियं ३. चम्पेय्यनागचरियं ४. चूलबोधिचरियं ५. महिंसराजचरियं ६. रुरुराजचरियं ७. मातङ्गचरियं ८. धम्माधम्मदेवपुत्तचरियं ९. जयद्दिसचरियं १०. सङ्खपालचरियं
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
१. युधञ्जयचरियं
२. सोमनस्यचरियं
३. अयोधरचरियं
४. भीसचरियं
५. सोणपण्डितचरियं
१. तेमियचरियं
५. कण्हदीपायनचरियं ६. सुतसोमचरियं
१. सुवण्णसामचरियं २. एकराजचरियं
१. कपिराजचरियं
२. सच्चसव्हय पण्डितचरियं
३. वट्टपोतकचरियं
४. मच्छराजचरियं
३. महालोमहंसचरियं
[ २ ]
तातियो परिच्छेदो
नेक्खम्म पारमिता
चतुथो परिच्छेदो
अधिद्वापारमिता
पञ्चमो परिच्छेदो
सच्चपारमिता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
asो परिच्छेदो
मेत्तापारमिता
उपेक्खापारमिता
::
२२
२२
२४
२४
२५
२६
२८
२८
२८
२६
३०
३१
३३ ३३
३५
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ||
चरियापिटकं
पठमो परिच्छेदो
दान पारमिता
१-अकित्ति-चरियं' ।
कप्पे च सत-सहस्से चतुरो च असङखेय्ये एत्थ न्तरे यं चरितं सब्बं तं बोधिपाचनं ॥ १ ॥ अतीतकप्पे चरितं उपयित्वा भवाभवे इमम्हि कप्पे चरितं पवक्खिस्सं सुणोहि मे ॥२॥ यदा आहं (अहं) ब्रहार सुने विविनकानने अज्झोगाहेत्वा विहरामि अकत्तिनाम तापसो || ३ || तदा मं तपतेजेन सन्तत्तो तिदिवाधिभू धारेन्तो ब्राह्मणवण्णं भिक्खाय मं उपागमि ॥४॥ पवणा आभटं पण्णं अतेलञ्च अलोणिकं मम द्वारे ठितं दिस्वा सकटाहेन आकिरिं ॥ ५ ॥ तस्स दत्वान' हं पण्णं निक्कुज्जित्वान भाजनं पुनेसनं जहित्वान पाविसि पण्णसालकं ॥६॥ दुतियम्पि ततियम्पि उपगञ्छि ममन्तिकं अकम्पितो अनोलग्गो एवमेवमदा' सह ( एवमेव अदास' हं ) ॥७॥
+
* Cf. Akitti-Jātaka, Jātaka, Vol. IV, 236-42. २ इन्द्रः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
२ ]
चरियापिटकं
न मे तप्पच्चया अत्थि सरीरस्मि विवणियं पीतिसुखेन रतिया वीतिनामेमि तं दिवं ॥८॥ यदि मासम्पि द्वेमासं दक्खिणेय्य वरं लभे अकम्पितो अनोलीनो ददेय्यं दानमुत्तमं ॥९॥ न तस्स दानं ददमानो यसं लाभञ्च पत्थयि सब्बञ्चतं पत्थयानो तानि कम्मानि आचरिन्ति ॥ १० ॥
२- सचरियं' 1
पुनापरं यदा होमि ब्राह्मणो सङखसव्हयो महासमुद्दं तरितुकामो उपगच्छामि पट्टनं ॥ १॥ तत्थ' सामि ( तत्थ अदस्सि ) परिपथे सयम्भुमपराजितं कन्तारद्धानं पटिपन्नं तत्ताय कठिनभूमिया ॥२॥ तमहं पटिपथे दिस्वाइममत्थं विचिन्तयि इदं खेत्तं अनुपत्तं पुत्रकामस्स जन्तुनो ॥३॥ यथापि कस्सको पुरिसो खेत्तं दिस्वा महागमं तत्थ बीजं न रोपेति न सो धन अत्थिको ||४|| एवमेवाहं पुञ्ञकामो दिस्वा खेत्तवरुत्तमं
यदि तत्थ कारं न करोमि नाहं पुञ्ञ्जेन अथिको ||५|| यथा अमच्चो मुद्दिकामो रञ्ञो अन्तेपुरे जने
न देति ते धनध मुद्दतो परिहायति ॥६॥ एवमेवाहं पुञ्ञकामो विपुलं दिस्वान दक्खिणं यदि तस्स दानं न ददामि परिहायिस्सामि पुञ्ञतो ||७|| एवाहं चिन्तयित्वान ओरोहित्वा उपाहना
तस्स पादानि वन्दित्वा अदासि छत्तु पाहनं ॥८॥
वाहं सतगुणतो सुखुमालो सुखे ठितो
अपि च दानं परिपूरेन्तो एवं तस्स अदासहं ति ॥ ९ ॥
[ १.२
Cf. Sankhapala-Jātaka, Jātaka, Vol. V, pp. 161-71.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
१.४ ]
महासुदस्मनचरियं
३–कुरुधम्मचरियं' ।
पुनापरं यदा होमि इन्दपट्टे ( इन्दपत्ते) पुरुत्तमे राजा धनञ्जयो नाम कुसले दसहुपागतो ॥ १ ॥ कालिगट्ठा विसया ब्राह्मणा उपगच्छं (उपगञ्छु) मं आयाचं मं हत्थिनागं धनं मङ्गलसम्मतं ॥२॥
अवुट्टिको जनपदो दुब्भिक्खो छातको महा ददाहि पवरं नागं नीलं अजनसव्हयं ॥३॥
न मे याचकमनुपत्ते पटिक्खेपो अनुच्छवो मा मे भिज्जि समादानं दस्सामि विपुलं गजं ॥४॥
नागं गत्वा सोण्डाय भिङकारे रतनामये जलं हत्थे आकिरित्वा ब्राह्मणानं अदं गजं ॥५॥
तस्मि नागे पदिन्नम्हि अमच्चा एतदब्रवुं किन्नुतुरहं वरं नागं याचकानं पदस्ससि ॥६॥
धञ्जं मङ्गलसम्पन्नं सङगामविजयुत्तमं
तस्मि नागे पदिन्नम्हि किन्ते रज्जं करिस्सतीति ॥७॥
रज्जम्पि मे ददे सब्बं सरीरं दज्जमत्तनो सब्बञ्चतं प्रियं मय्हं तस्मा नागमदासहन्ति ॥८॥
४-महासुदस्मनचरियं ।
कुसावतिम्हि नगरे यदा आसि महीपति महासुदस्सनो नाम चक्कवत्ती महब्बलो ॥१॥
तत्थाहं दिवसे तिक्खत्तुं घोसापेमि तहिं तहि
को कि इच्छति पत्थेति कस्स किं दीयतु धनं ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ३
• Cf. Kurudhamma Jātaka, Jātaka, Vol. II, 365-381.
२
Capital city of Kurus.
५ Cf. Mahā Sudassana Jataka, Jātaka, Vol. I, 391-393.
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
४]
चरियापिटकं
को छातको को तसितो को मालं को विलेपनं नानारत्तानि वत्थानि को नग्गो परिदहिस्सति ॥ ३ ॥
को पथे छत्तमादेति कोपाहना मुदुसभा इति सायञ्च पातो व घोसापेमि तहिं तहिं ॥४॥
न तं दससु ठानेसु न पि ठानसतेसु वा अनेकसतट्ठानेसु पटियत्तं याचके धनं ॥५॥ दिवा वा यदि वा रत्ती यदि एति वनीपको (वनिब्बके ) लद्धा यदिच्छिकं भोगं पुरहत्थो व गच्छति ॥ ६ ॥ एवरूपं महादानं 'अदासि यावजीविक नपा देस्सं धनं दम्मि पि नत्थि निचयो मयि ॥७॥ यथापि आतुरो नाम रोगतो परिमुत्तिया धनेन वज्जं तप्पेत्वा रोगतो परिमुच्चति ॥८॥ तथैवाहं जानमानो परिपूरेतुमसेसतो ऊनधनं पूरयितुं देमि दानं वनीपके ( वनीब्बके ) निरालयो अपच्चायो सम्बोधिमनुपत्तियाति ॥९॥
५- महागोविन्दचरियं ।
पुनापरं यदा होमि सत्तराजपुरोहितो पूजितो नरदेवेहि महागोविन्दो ब्राह्मणो ॥ १ ॥ तदाहं सत्तरज्जेसु यं मे आसि उपायनं तेन देमि महादानं अक्खोब्भं सागरूपमं ॥२॥ न मे देस्सं धन न पिनत्थि निचयो मयि सब्बञ्तंपियं मय्हं तस्मा देमि वरं धनन्ति ॥३॥
[ १.५
' In the P.T.S. edition, it is mahabbhalo which is incorrect.
* Cf. Mahā Govinda Sutranta, Digha. N., Vol. II.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
8.10]
६- निमिराजचरियं ।
पुनापरं यदा होमि मिथिलायं ? पुरूत्तमे निमि नाम महाराजा पण्डितो कुसलत्धिको || १ || तदाहं मापयित्वान चतुसालं चतुमुखं तत्थ दानं पवत्तेसिं मिग-पक्खि - नरादीनं ॥२॥ अच्छादनञ्च सयनञ्च अन्नपानञ्च भोजनं अब्भोच्छिन्नं करित्वान महादानं पवत्तयि ॥३॥ यथापि सेवको सामि धनहेतुमुपागतो
कायेन वाचा मनसा आराधनीयमेसति ||४|| तथैवाहं सम्बभवे परियेस्सामि बोधिजं दानेन सत्ते तप्पेत्वा इच्छामि बोधिमुत्तमन्ति ॥ ५॥
चन्द्रकुमारचरि
9- चन्दकुमारचरियं' ।
पुनापरं यदा होमि एकराजस्स अत्रजो
नगरे पुप्फवतिया कुमारो चन्दसन्हयो ॥१॥
तदाहं यजना मुत्तो निक्खन्तो यञ्ञवाटको (पाततो, वाटतो)
संवेगं जनयित्वान महादानं पवत्तयि ॥२॥
४
नाहं पिवामि खादामि न पि भुञ्जामि भोजनं
दक्खिय्यं अदत्वान अपि छप्पञ्चरत्तियो ॥३॥
यथापि वाणिजो नाम कत्वान भण्डसञ्चयं
यत्थ लाभो महा होति तत्थाहरति ( तत्थनं हरति ) भण्डकं ||४||
तत्येव सकमुत्तापि परे दिनं महफ्फलं
तस्मा परस्स दातब्बं सतभागो भविस्सति ॥५॥
* Cf. Nimi Jataka, Vol. VI. 95-129.
१
२ Capital of the Videhas.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[५
Cf. Khandahala Jataka, Jāraka, Vol. VI, 129-155. Another name of Benares (Jätaka, Vol. IV, p. 119).
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
चरियापिटकं
[ १.८
एतमत्थवसं ञत्वा देमि दानं भवाभवे न पटिक्कमामि दानतो सम्बोधिमनपत्तियाति ॥६॥
८-सिविराजचरियं'।
अरिद्रुसव्हये नगरे सिवि नामासि खत्तियो निसज्ज पासादवरे एवं चिन्तेसऽहं तदा ॥१॥ यं किञ्चि मानुसं दानं अदिन्नं मे न बिज्जति यो पि याचेय्य मं चक्खं ददेय्यं अविकम्पितो ॥२।। मम सङकप्पमञाय सक्को देवानमिस्सरो निसिन्नो देवपरिसाय इदं वचनमब्रवि ॥३॥ निसज्ज पासादवरे सिविराजा महिद्धिको चिन्तेन्तो विविधं दानं अदेय्यं सो न पस्सति ॥४॥ तथं नु वितथन्नेतं हन्द विमंसयामि तं मुहुत्तं आगमेय्याथ याव जानामि तं मनन्ति ॥५॥ पवेधमानो फलितसिरो वलितगत्तो जरातुरो अन्धवण्णो व हुत्वान राजानं उपसङकमि ॥६।। सो तदा पग्गहेत्वान वामं दक्खिणबाहु च सिरस्मि अञ्जलिं कत्वा इदं वचनमब्रवि ॥७॥ याचामि तं महाराज धम्मिक रट्ट वड्ढन तव दानरता कित्ति उग्गता देवमानुसे ॥८॥ उभोपि नेत्ता नयना अन्धा उपहता मम एक मे नयनं देहि त्वम्पि एकेन यापय (यापया) ति ।।९।। तस्साहं वचनं सुत्वा हट्ठो संविग्गमानसो कतञ्जली वेदजातो इंदं वनमवि ॥१०॥ इदानाहं चिन्तयित्वान (चिन्तयित्वा) पासादतो इधागतो त्वं मम चित्तमाय नेत्तं याचितुमागतो ॥११॥
१Cf. Sivi-Jataka, Jataka, Vol. IV, 401-412. २ Capital of Sivi Kingdom.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
वेस्सन्तरचरियं
अहो मे मानसं सिद्ध सङकप्पो परिपूरितो अदिन्नपुब्बं दानवरं अज्ज दस्सामि याचके ॥१२॥ एहि सीवक उठेहि मा दन्तयि मा* पबेधयि उभोपि नयने देहि उप्पाटेत्वा वतिब्बके (वनिब्बके) ॥१३॥ ततो सो चोदितो मय्हं सीवको वचनं करो उद्धरित्वान पादासि तालमिजं व याचके ॥१४।। ददमानस्स देन्तस्स दिन्नदानस्स मे सतो चित्तस्स अाथा नत्थि बोधिया येव कारणा ॥१५॥ न मे देस्सा उभो चक्खू अत्ता न मे न देस्सियो सब्बञ्जतं पियं मय्हं तस्मा चक्खू अदासहन्ति (अदासिहन्ति) ॥१६।।
सिया
-वेस्सन्तरचरियं'।
या मे अहोसि जनिका फुस्सती नाम खत्तिया सा अतीतासु जातिसु सक्कस्स च महेसिया ॥१॥ तस्सा आयुक्खयं दिस्वा देविन्दो एतदब्रविःददामि ते दस वरे (वरं ) वर भद्दे यदिच्छसीति ॥२॥ एवं वुत्ता च सा देवी सक्कं पुरिन्द (पुनिद) मब्रवि किन्नु मे अपराधत्थि किन्नु देस्साअहन्तव रम्मा चावेसि मं ठाना वातो व धरणि रुहन्ति ॥३॥ एवं वुत्ते च सो सक्को पुन तस्सेदमब्रवि (तस्सीदमववि) न चेव ते कतं पापं न च मे त्वमसि अप्पिया ॥४॥ एत्तकं येव ते आयुं चवनकालो भविस्सति पटिगण्हमयादिन्ने वरे दस वरुत्तमेति ॥५॥ सक्के न सा दिन्नवरा तुट्रहदा पमोदिता ममं अब्भन्तरं कत्वा फुसती दस वरे वरी ॥६॥
* Sinhalese edition omits this मा १ Vessantara Jataka, Jataka, Vol. VI, 479-539.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
<1.
चरियापिटकं
ततो चुता सा फुसती खत्तिये उपपज्जय
जेतुत्तरम्हि नगरे सञ्जयेन समागमि ॥७॥
यदाहं ( तदाहं) फुसतिया कुच्छि ओक्कन्तो पियमातुया
मम तेजेन मे माता सदा दानरता अहु ||८|| अपने आतुरे जिणे याचके पट्टिके जने समणब्राह्मणं खीणे देति दानं अकिञ्चने ॥१॥ दसमासे धारयित्वान करोन्ते पुरपदक्षिणं वस्सानं वीथिया मज्झे जनेसि फुसती ममं ॥ १० ॥ न मरहं मेतिक नाम न पि मेत्तिकसम्भव जातोम्हि वेस्सवीथिया तस्मावेस्सन्तरो अह्रु ॥११॥ यदाहं दारको होमि जातिया अट्टवस्सिको
तदा निसज्ज पासादे दानं दातुं विचिन्तयि ॥ १२ ॥
हृदयं ददेय्यं चक्खुं मंसम्पि रुहिरम्पि च
ददेयं कार्य याचेत्वा (सावेत्वा ) यदि कोचि याचममं ॥१३॥
सभावं चिन्तयन्तस्स अकम्पितमसण्ठितं
अकम्पि तत्थ पठवी सिनेरुवनवटं सका || १४ ||
अद्धद्धमासे पण्णरसे पुण्णमासे उपोसथे
पच्चयं नागमारुय्ह दानं दातुं उपागमि ।। १५ ।।
कालिङगर विसया ब्राह्मणा उपग मं
आयाचं मं हत्थिनागं ( पच्चयं नागं ) धमङगलसम्मतं ॥ १६॥ अबुद्धितो जनपदो दुभिक्खो छातको महा
ददाहि पवरं नागं सब्बसेतं गजुत्तमं ॥ १७॥ ददामि न विकम्पामि वं मं याचन्ति ब्राह्मणा सन्तं नप्पटिगुहामि दाने में रमती मनो || १८||
न मे याचक मनुपत्ते पटिक्खेपो अनुच्छवो
मा मे भिज्जि समादानं दस्सामि विपुलं गजं ।। १९।।
नागं गत्वा सोण्डाय भिकारे रतनामधे
जलं हत्थे आकिरित्वा ब्राह्मणानं अयं गजं ॥२०॥
पुनापरं ददन्तस्य सब्वसेतं गजुत्तमं
तदापि पठवी कम्पि सिनेरूवनवटसका ॥ २१ ॥
१
[ १.९
Capital of Vessantara in the Kingdom of Sivi.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
१.९ ]
वेस्सन्तरचरियं
तस्स नागस्स दानेन सिवयो कुद्धा समागता
पब्बाजे सका रट्ठा बडकं गच्छतु पब्वतं ॥ २२ ॥ तेस निच्चुभमानानं अकम्पितमसण्ठितं
महादानं पवत्तेतुं एकं वरमयाचिस्सं ॥२३॥
याचिता सिबयो सब्बे एकं वरमदंसु मे
आवाच (आसाव) वित्वा कण्णमेरि महादानं ददामहं ॥२४॥
अथेत्थ वत्तति सद्दो तुमुलो भेरवो महा
दानेन मं नीहरन्ति पुन दानं ददाम 'हं ॥२५॥ हत्थी अस्से रथे दत्वा दासी दास गवन्धनं महादानं ददित्वान नगरा निक्खमि तदा ॥ २६ ॥ निक्खमित्वान नगरा निवत्तित्वा विलोकिते तदापि पठवी कम्पि सिनेरुवनवटसका ||२७|| चतुवाहिं रथं दत्वा ठत्वा चातुमहापथे एकाकियो अदुतियो मद्दिदेवि इदमब्रविं ॥२८॥ त्वं मद्दिकटं गण्हाहि लहूका एसा कनिका अहं जालि गहस्सामि गरुको भातिको हि सो ।। २९ ।। पदुमं पुण्डरीकंव मद्दी कण्हाजिनमग्यही
अहं सुवण्णविम्बं व जालि खत्तियमग्गहि
जलं हत्थे आकिरित्वा ब्राह्मणानं अदं गजं ॥ ३०॥ * अभिजाता सुखुमाला खत्तिया चतुरो जना विसम समं अक्कमन्ता वङ्कं गच्छाम पब्बतं ॥ ३१ ॥ ये केचि मनुजा यन्ति अनुमग्गे पटिपथे मगन्ते पटिपुच्छाम कुहिं यकतपब्बतो ॥३२॥ ते तत्थ अम्हे पस्सित्वा करुणं गिरमुदीरयुं दुक्खन्ते पटिवेदेन्ति दूरे वङ्कतपब्बतो ॥३३॥ यदि पस्सन्ति पवने दारका फलिते दुमे तेस फलानं हेतुम्हि उपरोदन्ति दारका ॥३४॥ रोदन्ते दारके दिस्वा उब्विधा विपुला दुमा सयमेव ओणमित्वान उपगच्छन्ति दारके ॥३५॥
* Simhalese edition omits this line.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ९
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
[ १.६
१० ]
चरियापिटकं इदमच्छरियं दिस्वा अब्भुतं लोमहंसनं साधुकारं पवत्तेसि मद्दी सब्बङगसोभना ॥३६॥ अच्छेरं तवलोकस्मि अब्भुतं लोमहंसनं वेस्सन्तरस्स तेजेन सयमेव ओणता दुमा ॥३७॥ सडिखर्पिसु पथं यक्खा अनुकम्पाय दारके निक्खन्तदिवसेनेव चेतरद्वमुपागम् ॥३८॥ सट्ठि राजसहस्सानि तदावसन्ति मातुला सब्बे पञ्जलिका हुत्वा रोदमाना उपागम ॥३९।। तत्थ वत्तेत्वा सल्लापं चेतेहि चेतपुत्तेहि ते ततो निक्खमित्वान वकं अगम पब्बतं ॥४०॥ आमन्तयित्वा देविन्दो विस्सुकम्म महिद्धिकं अस्सम सुकटं रम्मं पण्णसालं सुमापय ॥४१॥ सक्कस्स वचनं सुत्वा विस्सुकम्मो महिद्धिको अस्सम सुकट रम्म पण्णसालं सुमापयि ॥४२॥ अज्झोगाहेत्वा पवन अप्पसदं निराकुलं चतुरो जना मयं तत्थ वसाम पब्बतन्तरे ॥४३।। अहञ्च मद्दी देवी च जालिकण्हाजिना चुभो अञमञ्ज सोकनुदा वसाम अस्समे तदा ॥४४॥ दारके अनुरक्खन्तो असुझो होमि अस्समे मद्दी फलं आहरति पोसेति सा तयो जने ॥४५।। पवने वसमानस्स अद्धिको मं उपागमि आयाचि पुत्तके महं जालिकण्हाजिने चुभो ॥४६॥ याचकमुपगतं दिस्वा हासो मे उपपज्जथ उभो पुत्ते गहेत्वान अदासि ब्राह्मणे तदा ।।४७।। सके पुत्ते चजन्तस्स याचके ब्राह्मणे यदा तदापि पठवी कम्पि सिनेरुवनवटसका ॥४८॥ पुनदेव सक्को ओरुय्ह हुत्वा ब्राह्मणसन्निभो आयाचि मं मद्दिदेविं सीलवति पतिब्बतं ॥४९।। महिं हत्थे गहेत्वान उदकञ्जलिं पूर (रि) य पसन्नमनसङकप्पो तस्स महिं अदासऽहं ॥५०॥ मद्दिया दीयमानाय गगने देवा पमोदिता तदापि पठवी कम्मि सिनेरुवनवटंसका ॥५१॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
१.१० ]
ससपण्डितचरियं
[ ११
जालिकण्हाजिनं धीतं महिदेविं पतिब्बत चज्जमानो न चिन्तेसिं बोधिया येव कारणा ॥५२॥ न मे देस्सा उभो पुत्ता मही देवी न देस्सिया सब्बा तं पियं मय्हं तस्मा पिये आदास'हं ॥५३॥ पुनापरं ब्रहारझे मातापितुसमागमे करुणं परिदेवन्ते सल्लपन्ते सुखं दुक्खं ॥५४॥ हिरोत्तप्पेन गरुना उभिन्नं उपसङकमि तदापि पठवी कम्पि सिनेरुवनवटंसका ॥५५॥ पुनापरं ब्रहारझा निक्खमित्वा सञ्जातिभि पविस्सामि पुरं रम्मं जेतुत्तरं पुरुत्तमं ॥५६॥ रतनानि सत्त वस्सिसु महामेघो पवस्सथ तदापि पठवी कम्पि सिनेरुवनवटंसका ॥५७।। अचेतनायं पठवी अविज्ञाय सुखं दुक्खं सापि दानबला महं सत्तक्खत्तुं पकम्पथाति ॥५८।।
१०-ससपण्डितचरिय' ।
पुनापरं यदा होमि ससको पवनचारिको तिणपण्णसाकफलभक्खो परहेठनविवज्जितो ॥१॥ मक्कटो च सिङगालो च उद्दपोतो चऽहं तदा वसाम एकसामन्ता सायं पातो पदिस्सरे ॥२॥ अहं ते अनुसासामि किरिये कल्याणपापके पापानि परिवज्जेथ कल्याणे अभिनिस्सथ ॥३॥ उपोसथम्हि दिवसे चन्दं दिस्वान पूरितं एतेसं तत्थ आचिक्खि दिवसो अज्जुपोसथो ॥४॥ दानानि पटियादेथ दक्खिणेय्यस्स दातवे दत्वा दानं दक्खिणेय्यं उपवस्सथपोसथं ॥५॥ ते मे साधूति वत्वान यथासत्ति यथाबलं । दानानि पटियादत्वा दक्खिणेय्यं गवेसिसु ॥६॥
१Cf. Sasa-Jataka, Jataka, Vol. III, ST-56.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
१२ ]
चरियापिटकं
[ १.१०
अहं निसज्ज चिन्तेसि दानं दक्खिणनुच्छवं यदि'हं लभे दक्खिणेय्यं कि मे दानं भविस्सति ॥७॥ न मे अस्थि तिला मुग्गा मासावा तण्डुला घतं अहं तिणेन यापेमि न सक्का तिणं दातवे ॥८॥ यदि कोचि एति दक्खिणेय्यो भिक्खाय मम सन्ति के दज्जाहं सकमत्तानं नसो तुच्छो गमिस्सति ॥८॥ मम सकप्पमझाय सक्को ब्राह्मणवण्णिना आसयं मे उपागञ्छि दानवीमंसनाय मे ॥१०॥ तमहं दिस्वान सन्तुद्रो इदं वचनमब्रवि साधु खो'सि अनुपत्तो घासहेतु ममन्तिके ॥११॥ अदिन्नपुब्बं दानवर अज्ज दस्सामि ते अहं तुवं सीलगुणूपेतो अयत्तं ते परहेठनं ॥१२॥ एहि अग्गि पदीपेहि नानाकट्ठ समानय अहं पचिस्समत्तानं पक्कं त्वं भक्खयिस्ससीति ॥१३॥ साधू'ति सो हट्ठमनो नानाकट्ठ समानयि महन्तं अकासि चितकं कत्वान'डल्गारगब्भकं ॥१४।। अग्गिं तत्थ पदीपेति यथा सो खिप्पं महाभवे फोटेत्वा राजगते गत्वा एकन्तं उपाविसि ॥१५॥ यदा महा कट्ठपुजो आदित्तो धूममायति तदुप्पतित्वा पपति मज्झे जालसिखन्तरे ॥१६।। यथा सीतोदकं नाम पविट्ठ यस्सकस्सचि समेति दरथं परिलाहं अस्सादं देति पीति च ॥१७॥ तथेव जलितं अग्गि पविट्ठस्स ममं तदा सब्बं समेति दरथं यथा सीतोदकं विय ॥१८॥ छविचम्मं मंसं नहाएं अट्ठिहदयबन्धनं केवलं सकलं कायं ब्राह्मणस्स अदासहति ॥१९॥ अकत्ति ब्राह्मणो सङखो कुरुराजा धनञ्जयो महासुदस्सनो राजा महागोविन्द ब्राह्मणो ॥२०॥ निमि चन्दकुमारो च सिवि वेस्सन्तरो ससो अहमेव तदा आसिं यो ते दानवरे अदा ॥२१।। एते दानपरिक्खारा एते दानस्स पारमी जीवितं याचके दत्वा इदं पारमी पूरियं ॥२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
१.१०]
ससपण्डितचरियं
भिक्खायुपगतं दिस्वा सकत्तानं परिच्चजि दानेन मे समो नत्थि एसा मे दानपारमीति ॥२३॥
दानपारमिता निद्विता ।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
१४
दुतियो परिच्छेदो
सीलपारमिता
१ - सीलवनागचरियं ।
यदा अहोसिं पवने कुञ्जरो मातृपोसको न तदा अत्थि महिया गुणेन मम सादिसो ॥१॥ पवने दिस्वा वनचरो रञ्ञो मं पटिवेदयि तवनुच्छवो महाराज गजो वसति कानने ॥२॥ न तस्स परिक्खायत्थो न पि आलककासुया समागहिते सोण्डाय सयमेव इवेहिति ॥३॥ तस्स तं वचनं सुत्वा राजापि तुट्ठमानसो पेसेसि हत्थिदमकं छेकाचरियं सुसिक्खितं ॥४॥ गन्त्वान सो हत्थिदमको अदस्स पदुमस्सरे भिसमूलं (मूलालं) उद्धरन्तं यापनत्थाय मातुया ||५|| विञ्ञाय मे सीलगुणं लक्खणं उपधारयि एहि पुत्ताति वत्वान मम सोण्डाय अग्गहि ||६|| यम् तदा पाकतिकं सरीरानुगतं बलं अज्जनागसहस्सानं बलेन समसादिसं यदि हं तेस पकुप्पेय्यं उपेतं गहणाय मं पटिबलो भवे तेसं याव रज्जम्पि मानुसं ॥८॥
॥७॥
अपि चाहं सीलरक्खाय सीलपारमिपूरिया न करोमि चित्ते अञ्ज्ञत्थत्तं पक्खिपन्तं ममालके ॥९॥
यदि ते मं तत्थ कोट्ठेय्युं फरसूहि तोमरेहि च
नेव तेस पकुप्पेय्यं सीलखण्डभया ममाति ॥१०॥
' Cf. Silavanāga Jātaka, Jātaka, Vol. I, pp. 319-322.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
२.३ ]
चम्पेय्यनागचरियं
२- भूरिदत्तचरियं । '
पुनापरं यदा होमि भूरिदत्तो महिद्धिको विरूपक्खेन महारञ्जा देवलोकमगञ छ (छ) हं ॥१॥ तत्थ पस्सित्वाहं देवे एकन्तं सुखसमप्पिते
तं मग्गं गमनत्याय सीलब्वतं समादयि ॥२॥ सरीरकिच्चं कत्वान भृत्वा यापनमत्तकं चतुरो अङगे अधिट्ठाय सेमि वम्मिकमुद्धनि ॥३॥ छविया चम्मेन मंसेन नहारु अट्टिके हि वा यस्स एतेन करणीयं दिनं येव हरातु सो ॥४॥ संसितो अकतना आलम्पानो ममग्गहि पेलाय पक्खिपेत्वान कीलेति मं तहिं तहिं ॥५॥
पेलाय पक्खिपन्तेपि सम्मद्दन्तेपि पाणिना
आल (म्बने ) म्पानेन न कुप्पामि सीलखण्डभया मम || ६ || सकजीवितपरिच्चागो तिणतो लहुको मम
सीलवीटिक्कमो मय्हं पठवी उप्पत्तना विय ॥७॥ निरन्तरं जातिसतं चजेय्यं मम जीवितं
नेव सीलं पभिन्देय्यां चतुदीपान हेतु पि ॥८॥
अपि चाहं सीलरक्खाय सीलपारमिपूरिया
न करोमि चित्ते अत्तं पक्खिपन्तम्पि पेलके ति ॥ ९ ॥
३- चम्पेय्यनागचरियं ।
पुनापरं यदा होमि चम्पेय्यको महिद्धिको
तदापि धम्मिको आसि (सिं) सीलब्बतसमप्पितो ॥१॥ तदापि मं धम्मचारि उपवुट्ठ उपोसथं अहिकुण्डिको गहेत्वान राजदारम्हि कील. ति ॥ २ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १५
१ Cf. Bhūridatta - Jataka, Jataka, Vol. VI, 157-219. Snake charmer's basket where the snakes are kept. * Cf. Campeyya Jātaka, Jātaka, Vol. IV, pp. 454-468.
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________
१६ ]
चरियापिटकं
[ २.४
यं सोवण्णं चिन्तयति नीलपीतं व लोहितं तस्स चित्तानुवत्तन्तो होमि चिन्तितसन्निभो ॥३॥ थलं करेय्यं उदकं उदकम्पि थलं करे यदि हं तस्स पकुप्पेयं खणेन छारिक करे ।।४।। यदि चित्तवसी हेस्सं परिहायिस्सामि सीलतो सीलेन परिहीनस्स उत्तमत्थो न सिज्झति ॥५॥ कामं भिज्जतु यं कायो इधेव विकिरीयतु नेव सील पभिन्देय्यं विकिरन्ते भुसं विया ति ॥६॥
४-चूलबोधिचरियं'।
पुनापरं यदा होमि चूलबोधि सुसीलवा भवं दिस्वान भयतो नेक्खम्म अभिनिक्खमि ॥१॥ यामे दुतियिका आसि ब्राह्मणी कनकसन्निभा सा विवठे अनपेक्खा नेक्खम्म अभिनिक्खमि ॥२॥ निरालया छिन्नभन्दू अनपेक्खाकुले गणे चरन्ता गामनिगमं बाराणसिमुपागम ॥३॥ तत्थ वसाम निपका असंसट्टा कुले गणे निराकुले अप्पसद्दे राजुय्याने वसामुभो ॥४॥ उय्यानदस्सनं गत्वा राजा अद्दस ब्राह्मणिं उपगम्म ममं पुच्छि तुय्हेसा कस्स भरियाति ॥५।। एवं वुत्ते अहं तस्स इदं वचनमब्रवि न मय्हं भरिया एसा सहधम्मा एकसासनी ॥६।। तस्सा सारत्ताधिगतो गाहापेत्वान चेतके निप्पील.यन्तो बलसा अन्तेपूरं पवेसयि ।।७।। ओदपत्तिकिया मय्हं सहजा एकसासनी आकढित्वा न (नि) यन्तिया कोपो मे उपपज्जथ ॥८॥ सह कोपे समुप्पन्ने सीलब्बतमनुस्सरि तत्थेव कोपं निग्गण्हिं नादासि वुड्ढितुं (वड्ढतु) परि ॥९॥
१ Cf. Cullabodhi-Jataka, Jataka, Vol, IV, 22-27.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________
२.५ ]
महिंस-राज-चरियं
यदि नं व्राह्मणि कोचि कोठेय्य तिण्हसत्तिया नेव सीलं पभिन्देय्यं बोधिया येव कारणा ॥१०॥ न मे सा ब्राह्मणी देस्सा न पि मे बलं न विज्जति सब्बञ्जतं पियं मय्हं तस्मा सीलानुरक्खिस्सन्ति ॥११॥
५-महिंस-राज-चरियं ।
पुनापरं यदा होमि महिसो (महिस) वनचार (रि) को पवड्ढकायो बलवा महन्तो भीमदस्सनो ॥११॥ पन्भारे गिरिदुग्गे च रुक्खमूले दकासये होतेत्थ ठानं महिंसानं कोचि कोचि तहिं तहिं ॥२॥ विचरन्तो ब्रहार ठानं अद्दस भद्दकं तं ठानं उपगन्त्वान तिट्ठामि च सयामि च ॥३॥ अथेत्थ कपिमागन्त्वा पापो अनरियो लह खन्दे नलाटे भमुके मुत्तेति ओहनेति तं ॥४॥ सकिम्पि दिवसं दुतियं ततियं चतुत्थम्पि च दूसेति मं सब्बकालं तेन होमि उपदु तो ॥५॥ ममं उपद्रुतं दिस्वा यक्खो मं इदमब्रवि नासहेतं छवं पापं सिङ्गेहि च खुरेहि च ॥६॥ एवं वुत्ते तदा यक्खे अहं तं इदमववि कि त्वं मक्खेसि कुणपेन पापेन अनरियेन मं ॥७॥ यदिहं तस्स कुप्पेय्यं ततो हीनतरो भवे सीलञ्च मे पभिज्जेय्य विज्ञ च गहरेय्यं (गरहेय्यं) मं ॥८॥ हीलिता जीविता वापि परिसुद्धेन मतं वरं क्याहं जीवितहेतुपि काहामि परहेठनं ॥९॥ ममेवायं ममानो अञपेवं करिस्सति ते व तत्थ वधिस्सन्ति सा मे मुत्ति भविस्सति ॥१०॥ हीनमज्झिमउक्कठे सहन्तो अवमानितं एवं लभति सप्पञो मनसा यथा पत्थितन्ति ॥११॥
Mahisa-Jataka, Jataka, Vol. II, 385-387.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________
१८ ]
चरियापिटकं
[२.६
६-रुरुराज-चरियं'। पुनापरं यदा होमि सुतत्तकनकसन्निभो मिगराजा रुरुनाम परमसीलसमाहितो ॥१॥ रम्मे पदेसे रम्मणीये विवित्ते अमनुस्सके तत्थ वासं उपागछि गङ्गाकले मनोदमे ॥२॥ अथ उपरि गङगाय धनिकेहि परिपीलितो पुरिसो गङगाय पतति जीवामि वा मरामि वा ॥३॥ रति दिवं सो गङगाय रहमानो महोगके रवन्तो करुणं रवं मज्झे गङगाय गच्छति ॥४॥ तस्साहं सई सुत्वान करुणं परिदेवतो गङगाय तीरे ठत्वान अपूच्छिं कोसि त्वं नरो ॥५॥ सो मे पुट्ठो च व्याकासि अत्तनो कारणं तदा धनिकेहि भीतो तसितो पक्खन्तोऽहं महानदि ॥६।। तस्स कत्वान कारुञञ्चजित्वा मम जीवितं पविसित्वा नीहरिन्तस्स अन्धकारम्हि रत्तिया ॥७॥ अस्सत्था कालमजजाय तस्साहमिदमब्रवि एकन्तं वरं याचामि मामं कस्सचि पावद ॥८॥ नगरं गन्त्वान आचिक्खि पुच्छितो धनहेतुको राजानं सो गहेत्वान उपगमछि ममन्तिकं ॥९॥ यावता कारणं सब्बं रझो आरोचितं मया राजा सुत्बान वचनं उस्सुं तम्स विकप्पयि ईधेव घातयिस्सामि मित्तदुब्भिमनरियं ॥१०॥ तमहं अनुरक्खन्तो निम्मिनि मम अत्तना :ति? ते सो महाराज कामडकरो भवामि ते ॥११॥ अनरक्खिं मम सीलं नारक्खिं मम जीवितं सीलवा हि तदा आसि बोधिया येव कारणा ॥१२॥
१Cf. Ruru-Jataka, Jataka, Vol. IV. 255-268.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________
२.८ ]
धम्माधम्मदेवपुत्त-चरियं
'७ - मातङ्ग चरियं' ।
पुनापरं यदा होमि जटिलो उग्गतापनो मातङ्गो नाम नामेन सीलवा सुसमाहितो ॥१॥ अहञ्च ब्राह्मणो एको गङगाकूले वसामुभो अहं वसामि उपरि, हेट्ठा वसति ब्राह्मणो ॥ २ ॥ विचरन्तो अनुकूलम्हि उद्धं मे अस्समद्दस तत्थ मं परिभासेत्वा अभिसपि मुद्धफालनं ॥३॥ यदि तस्स कुप्पेय्यं यदि सीलं न गोपये ओलोकेत्वानऽहं तस्स करेय्यं छारिकं विय ॥४॥ यं सो तदा अभिसपि कुपितो दुट्ठमानसो तस्सेव मत्थके निपति योगेन तं पमोचयि ॥५॥ अनुरक्खिं मम सीलं नारक्खिं मम जीवितं सीलवा हि तदा आसिं बोधिया येव कारणाति ॥ ६ ॥
८- धम्माधम्मदेव पुत्त - चरियं ।
पुनापरं यदा होमि महायक्खो महिद्धिको धम्मो नाम महायक्खो सब्बलोकानुकम्पको ॥ १ ॥ दसकुसलकम्मपथे समादपेन्तो महाजनं चरामि गामनिगमं समित्तो सपरिज्जनो ॥२॥ पापो कदरियो यक्खो दीपेन्तो दस पावके सो पेत्थ महिया चरति समित्तो सपरिज्जनो ॥३॥ धम्मवादी अधम्मो च उभो पच्चनिका मयं धुरे धुरं घट्टयन्ता समिम्हा पटिपथे उभो ॥४॥ कलहो वत्तति अस्मा कल्याणपापकस्स च मग्गा ओव्कमनत्थाय महायुद्धो उपट्ठितो ॥५॥ यदि ऽहं तस्स पकुप्पेयं यदि भिन्दे तपोगुणं
सह परिजनन्तस्स रजभूतं करेय्यऽहं ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १९
' Cf. Mātanga-Jātaka, Jātaka, Vol. IV, 375-390.
* Cf. Dhamma Jataka, Jātaka, Vol. IV, pp. 100-104.
www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________
२० ।
चरियापिटकं
[ २.९
अपि चाहं सील-रक्खाय निब्बापेत्वान मानसं सह जनेन ओक्कमित्वा पथं पापस्सऽदासहं ॥७॥ सह पथतो ओक्कन्तो कत्वा चित्तस्स निब्बुर्ति विवरं अदासि पठवी पापयक्खस्स तावदेति ॥८॥
ल-जयहिस-चरियं'। पञ्चालर? नगरे कप्पिलायं पुरुत्तमे राजा जयद्दिसो नाम सीलगुणमुपागतो ॥१॥ तस्स रञो अहं पुत्तो सुतधम्मो सुसीलवा अलीनसत्तो गुणवा अनुत्तर- परिज्जनो सदा ।।२।। पिता मे मिगवं गन्त्वा पोरिसादमुपागमि सो मे पितुमग्गहेसि बक्खो सि मम मा चलि ॥३॥ तस्स तं वचनं सूत्वा भीतो तसितवेधितो उरुथ (ख) म्भो अहु तस्स दिस्वान पोरिसादकं ।।४।। मिगवं गहेत्वा मुञ्चस्सु कत्वा आगमनं पुन ब्राह्मणस्स धनं दत्वा पिता आमन्तयि ममं ।।५।। रज्जं पुत्त पटिपज्ज मा पमज्जि पुरं इदं कतं मे पोरिसादेन मम आगमनं पुन ॥६॥ मातापितु च वन्दित्वा निमिनित्वान अत्तानं निक्खिपेत्वा धनुखग्गं पोरिसादं उपागमि ॥७॥ ससत्थहत्थुपगतं कदाचि सो तसिस्सति तेन भिज्जिस्सति सीलं परित्तासं कते मयि ॥८॥ सीलखण्डभया मय्हं तस्स देस्सं न व्याहरि मेत्तचित्तो हितवादी इदं वचनमब्रवि ॥९॥ उज्जलेहि महा अग्गिं पपतिस्सामि रुक्खतो सम्पत्तकालमञ्जाय भक्खय त्वं पितामह ॥१०॥ इति सीलवतं हेतु नारक्खिं मम जीवितं पब्बाजेसिम (ञ्चा) हं तस्स सदा पाणातिपात (ति) कं ॥११॥
Cf. Jayaddisa Jataka, Jataka, Vol. V, 21-36.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________
२.१० ]
सङ्खपाल-चरियं
[ २१
१०-सङ्खपाल-चरियं'। पुनापरं यदा होमि सङखपालो महिद्धिको दाठावुधो घोरविसो द्विजिव्हो उरुगाधिभू ॥१॥ चतुपथे महामग्गे नानाजनसमाकुले चतुरो अङ्गे अधिट्ठाय तत्थ वासमकप्पयिं ॥२॥ छविया चम्मेन मंसेन नहारु-अट्टिकेहि वा यस्स एतेन करणीयं दिन्नं येव हरातु सो ॥३॥ अद्दसंसु भोजपुत्ता खरा लुद्दा अकारुणा उपगञ्छ ममं तत्थ दण्डमुग्गरपाणिनो ॥४॥ नासाय विनिविज्झित्वा नङगु? पिट्टिकण्टके काजे आरोपयित्वान भोजपुत्ता हरिसु मं ॥५॥ ससागरन्तं पठविं सकाननं सपब्बतं इच्छमानोचहं तत्थ नासवातेन झापये ॥६॥ सुलेहि विज्झयन्तेपि कोट्रयन्तेपि सत्तिभि भोजपुत्ते न कुप्पामि एसा मे सीलपारमीति ॥७॥ हत्थि-नागो भूरिदत्तो चम्पेय्यो बोधिमाहिसो रुरु मातङगो धम्मो च अत्रजो च जयहिसो ॥८॥ एते सब्बे सीलबला परिक्खारा पदेसिका जीवितं परिक्खित्वा सीलानि अनुरक्खिस्सं ॥९॥ सडखपालस्स मे सतो सब्बकालम्पि जीवितं । यस्स कस्सचि नीयन्तं तस्मा सा सीलपारमी ॥१०॥
सीलपारमिनिद्देसो निट्ठितो
Cf. Sarkhapāla Jātaka, Jātaka, Vol. V, 161-171.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________
ततियो परिच्छेदो नेक्खम्म पारमिता
१-युधञ्जय-चरियं'। यदा अहं अमितयसो राजपुत्तो युधञ्जयो उस्सावबिन्दुं सुरियातपे पतितं दिस्वान संविजि ॥१॥ तञ्जे वाधिपतिकत्वा संवेगमनुब्रूहयिं माता पितु च वन्दित्वा पब्बज्जमनयाचहं ॥२॥ याचन्ति मं पञ्जलिका सनेगमा सरट्टका अज्जेव पुत्त पटिपज्ज इद्धं फीतं महामहिं ॥३॥ सराजके सहोरोधे सनेगमे सर?के करुणं परिदेवन्ते अनपेक्खो हि पब्बजि ॥४॥ केवलं पठविरज्जं जातिपरिजनं यसं चजमानो न चिन्तेसिं बोधियायेव कारणा ॥५।। माता पिता न मे देस्सा न पि देस्सं महायसं सब्बञ्जतम्पियं मय्हं तस्मा रज्जं परिच्चजिन्ति ।।६।।
२-सोमनस्स-चरियं । पुनापरं यदा होमि इन्दपछे पुरुत्तमे कामितो दयितो पुत्तो सोमनस्सोति विस्सुतो ॥१॥
१Cf. Yuvanjaya Jataka, Jataka, Vol. IV, II9-123. २ Cf. Somanassa Jataka, Jataka, Vol. IV, 444-454.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________
३.२ ]
सोमनस्स-चरियं
[२३
सीलवा गुणसम्पन्नो कल्याणपटिभानवा वुड्ढापचायि हिरिमा सग्डहेसु च कोविदो ॥२॥ तस्स रो पतिकरो आसि कुहक-तापसो आरामं मालावच्छञ्च रोपित्वान सो जीवति ॥३॥ तमहं दिस्वान कुहकं थुसरासि व अतण्डुलं दुमं अन्तो च सुसिरं कलिं व असारकं ॥४॥ नत्थिमस्स सतं धम्मो सामञापगतो अयं हिरिसुक्कधम्मजहितो जीवितवुत्तिकारणा ॥५॥ कुपितो अहोसि पच्चन्तो अटवीहि परन्तिहि तं निसेधेतुं गच्छन्तो अनुसासि पिता ममं ॥६॥ मा पमज्जि तुवं तात जटिलं उग्गतापनं यदिच्छकं पवत्तेहि सब्बकामददोहि सो ॥७॥ तमहं गन्त्वानुपट्टानं इदं वचनमब्रवि कच्चि ते गहपति कुसलं, किंवा ते आहरिय्यतु ।।८।। तेन सो कुपितो आसि कुहको माननिस्सितो धातापेमि तुवं अज्ज रट्ठा पब्बाजयामि वा ॥९॥ निसेधयित्वा पच्चन्तं राजा कुहकमब्रवि कच्चि ते भन्ते खमनीयं सम्मानो ते पवत्तितो तस्स आचिक्खति पापो कुमारो यथा नासितो ॥१०॥ तस्स तं वचनं सुत्वा आनापेसि महीपति सीसं तत्थेव छिन्दित्वा कत्वान चतुखण्डिकं रथिया रथियं दस्सेथ सा गति जटिलहीलिता ॥११॥ तत्थऽकारुणिका गन्त्वा चण्डालुद्दा अकारणा मातुअडके निसिन्नस्स आकढित्वा नयन्ति मं ॥१२॥ तेसाहं एवमवचं-बन्धतं गाल्हबन्धनं रञ्जो दस्सेथ मं खिप्पं राजकिरियानि अस्थि मे ॥१३॥ ते मं रञो दस्सयिंस पापस्स पापसेविनो दिस्वान तं सज्ञापेसि ममञ्च वसमानयिं ॥१४॥ सो मं तत्थ खमापेसि महारज्जं अदासि मे सोहं तमं दालयेत्वा पब्बजि अनगारियं ॥१५॥ न मे देस्सं महारज्जं कामभोगो न देस्सियो सब्बञ्जतम्पियं मय्हं तस्मा रज्जं परिच्चजिन्ति ॥१६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________
चरियापिटकं
३ - अयोघर - चरियं' ।
पुनापरं यदा होमि कासिराजस्स अत्रजो अयोघरम्हि संवड्ढो नामेनासि अयोघोरो ॥ १ ॥ दुक्खेन जीविको लद्धो सम्पीले. पतिपोसितो अज्जेव पुत्तपटिपज्ज केवलं वसुधं इमं ॥२॥ सरट्ठकं सनिगमं सजनं वन्दित्वा खत्तियं अञ्जलिं पग्गहेत्वान इदं वचनमब्रवि || ३ || ये केचि महिया सत्ता हीनमुक्कमज्झिमा निरारक्खा सके गेहे वड्ढन्ति सह जातिभि ॥ ४ ॥ इदं लोके उत्तरीयं सम्पीले. मम पोसनं अयोघरम्हि संवड्ढो अप्प चन्दसुरिये ॥ ५ ॥ पूतिकुणपसम्पुण्णा मुच्चित्वा मातुकुच्छितो ततो घोरतरे दुक्ख पुन पक्खित्तयोधरे ॥ ६ ॥ यदिऽहं तादिसं पत्वा दुक्खं परमदारुणं रज्जेसु यदि रज्जामि पापानमुत्तमो सियं ॥७॥ उक्कण्ठितोऽम्हि कायेन रज्जेनऽम्हि अनत्थिको निब्बुति परिसिस्सं यत्थ मं मच्चु न मद्दिये ॥ ८॥ एवाहं चिन्तयित्वान विरवन्तं महाजन नागो व बन्धनं छेत्वा पाविसि काननं वनं ॥ ९ ॥ माता पिता न मे देस्सा न पि मे देस्सं महायसं सब्बञ्तम्पियं मय्हं तस्मा रज्जं परिच्चजिन्ति ॥ १० ॥
२४ ]
४-भीत - चरियं' ।
पुनापरं यदा होमि कासिनं पुरवरुत्तमे
भगिनी भातरो सत्त निब्बत्ता सोत्थिये कुले ॥१॥
एतेसं पुब्बजो आसिंहिरिसुक्कमुपागतो
भवं दिस्वान भयतो नेक्खम्माभिरतो अहं ॥ २ ॥
[ ३.४
*Cf. Ayoghara Jātaka, Jātaka, Vol IV, 49I-499. * Cf. Bhisa Jātaka, Jātaka IV, 304-314.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________
३.५ ]
सोणपण्डित-चरियं
[२५
मातापितूहि पहिता सहाया एकमानसा कामेहि मं निमन्तेन्ति कुलवंसं धारेहीति ॥३॥ यं तेसं वचनं वुत्तं गिहीधम्मे सुखावहं तं मे अहोसि कठिनं तत्तफालसमं विय ॥४॥ ते मं तदा उक्खिपन्तं पुच्छिंसु पत्थितं मम किं त्वं पत्थयसि सम्म यदि कामे न भुञ्जसि ॥५।। तेसाहं एवं अवचं अत्थकामो हितेसिनं नाहं पत्थेमि गिहीभावं नेक्खम्माभिरतो अहं ।।६।। ते मय्हं वचनं सुत्वा पितुमातु च सावेय्यु माता पिता एवमाहु-सब्बेपि पब्बज्जाम भो ॥७॥ उभो मातापिता मय्हं भगिनी च सत्त भातरो अमितधनं छड्ढयित्वा पाविसिम्हा महावनन्ति ॥८॥
५-सोणपण्डित-चरियं । पुनापरं यदा होमि नगरे ब्रह्मवड्ढने । तत्थ कुलवरे सेठे महासाले अजायहं ॥१॥ तदापि लोकं दिस्वान अन्धभूतं तमोत्थतं चित्तं भवतो पटिकुटति तुत्तवेगहतं विय ॥२॥ दिस्वान विविधं पापं एवं चिन्तेसहं तदा कदाहं गेहा निक्खम्म पविसिस्सामि काननं ॥३॥ तदापि मं निमन्तिंसु कामभोगेहि जातयो तेसम्पि छन्दमाचिक्खि मा निमन्तेथ तेहि मं ॥४॥ यो मे कनिट्टको भाता नन्दो नामासि पण्डितो सो पि मं अनुसिक्खन्तो पब्बज्जं समरोचयि ॥५॥ अहं सोणो च नन्दो च उभो माता पिता मम तदापि भोगे छडडेत्वा पविसिम्हा महावनन्ति ॥६॥
* Cf, Sona-Nanda Jataka, Jataka, Vol. V, 312-332. * Another name of Bānārasî, Jätaka, Vol. IV, p. 190.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________
चतुथो परिच्छेदो
अधिट्ठान पारमिता
तेमिय चरियं' ।
पुनापरं यदा होमि कासिराजस्स अत्रजो मूगपक्खो ति नामेन तेमियोति वदन्ति मं ॥ १॥ सोलसित्थिसहस्सानं न विज्जति पुमो तदा अहोरत्तानं अच्चयेन निब्बत्तो अहमेकको ॥२॥ किच्छा लद्धम्पियं पुत्तं अभिजातं जुतिन्धरं सेतच्छत्तं धारयित्वान सयने पोसेति मं पिता ॥ ३ ॥ निद्दायमानो सयनवरे पबुज्झित्वानहं तदा अद्दसं पण्डरं छत्तं' येनाहं निरयं गतो ॥ ४ ॥ सह दिट्ठस्स में छत्तं तासो उप्पज्जि भेरवो विनिच्छयं समापन्नो कदाहं इमं मुच्चिसं ॥५॥ पुब्बसालोहिता मय्हं देवता अत्थकामिनी
सा मंदिवान दुक्खितं तीसु ठानेसु योजयि ॥ ६ ॥ मा पण्डिच्चं ( पण्डिच्चयं ) विभावय बहुमतं सप्पाणिनं सब्बो जनो ओचिनायतु एवं अत्यो भविस्सति ॥ ७॥ एवं वृत्तायऽहं तस्सा इदं वचनमब्रवि करोमि ते तं वचनं यं त्वं भणसि देवते ॥८॥
अत्थ कामासि मे अम्म हितकामासि देवते
तस्साहं वचनं सुत्वा सागरे व थलं लभि ॥ ९ ॥
' Cf. Temiya Jātaka, ( mūgapakkha) Jātaka, Vol. VI, 1-30.
२६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________
तेमिय-चरियं
[ २७
हट्ठो संविग्गमानसो तयो अंगे अधिट्टहिं मगो अहोसिं बधिरो पक्खो गतिविवज्जितो ॥१०॥ एते अंगे अधिट्ठाय वस्सानि (नं) सोलसं वसि ततो मे हत्थपादे च जिव्हं सोतञ्ज मद्दिय अनुनतं मे पस्सित्वा कालकण्णीति निन्दि (दि) सुं ॥११॥ ततो जनपदा सब्बे सेनापतिपुरोहिता सब्बे एकमना हुत्वा छड्डनं अनुमोदिसु ॥१२॥ सोऽहं तेसं मति सुत्वा हट्ठो संविग्गमानसो यस्सत्थाय तपो चिण्णो सो मे अत्थो समिज्झथ ॥१३॥ . नहापेत्वा अनुलिम्पित्वा वेठेत्वा राजवेठनं छत्तेन अभिसिञ्चित्वा कारेसुं पुरपदक्खिणं ॥१४॥ सत्ताहं धारयित्वान उग्गते रविमण्डले रथेन में नीहरित्वा सारथी वनमुपागमि ॥१५॥ एकोकासे रथं कत्वा सज्जस्सं हत्थमुञ्चितो (तं) सारथि खणति कासुं निखातुं पठविया ममं ॥१६॥ अधिठितमधिळानं तज्जन्तो विविधकारणा न भिन्दि व तमधिट्टानं बोधिया येव कारणा ॥१७।। मातापिता न मे देस्सा अत्ता न मे च देस्सियो सब्बञ्जतम्पियं मय्हं तस्मा व तमधिट्टहिं ॥१८॥ एते अंगे अधिट्ठाय वस्सानि सोलसं वसि अधिट्टानेन समो नत्थि एसा मे अधिट्टानपारमीति ॥१९॥
अधिट्टानपारमिता निट्ठिता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________
२८
पञ्चमो परिच्छेदो
सच्च पारमिता १ - कपिराज - चरियं' ।
यदा अहं कपि आसि नदीकूले दरीसये पीलितो सुंसुमारेन गमनं न लभामिऽहं ॥ १ ॥ यम्होकासे अहं ठत्वा ओरपारं पतामहं तत्थऽच्छि सत्थु - बधको कुम्भिलो रुद्ददस्सनो ॥२॥ सो मं असंसि एहीति, अहमेमीति तं वदि तस्स मत्थकमक्कम्म परकूले पतिट्ठहिं ॥ ३ ॥ न तस्स अलिकं भणितं यथा वाचं अकासहं सच्चेन मे समो नत्थि एसा मे सच्चपारमीति ॥४॥
२- सच्चसव्हयपण्डित - चरियं ।
पुनापरं यदा होमि तापसो सच्चसव्हया सच्चेन लोकं पालसिं समग्गं जनमकासहन्ति ॥ १ ॥
३- वट्टपोतक - परियं ।
पुनापरं यदा होमि मगधे वट्टपोतको अजातपक्खो तरुणो मंसपेसि कुलावके ॥ १॥
१ Cf. Kapi - Jataka, Jātaka, Vol. II, 268-270. * Cf. Saccankira-Jātaka, Jātaka, Vol. I, 322-327. 3 Cf. Vatta-Jātaka, Jātaka, Vol. I, 212-215.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________
५.४ ]
मच्छराज चरि
मुखतुण्डकेनाहरित्वा माता पोसवति ममं
तस्सा फस्सेन जीवामि नऽत्थि मे कायिकं बलं ||२||
संवच्छरे गिम्हसमये दावडाहो दिप्पति उपगच्छति अम्हाकं पावको कण्हवत्तनी ॥३॥ धूमधूमज्जनित्वेवं सहायन्तो महा सिखी अनुपुब्बेन शापेन्तो अग्नि मममुपागमि ॥४॥ afrगवेगभया भीता तसिता मातापिता मम कुलावके मं छत्वा अत्तानं परिमोचयु ॥५॥ पादे पक्खे पजहामि नत्विमे कायिकं बलं सोहं अगतिको तत्थ एवं चिन्तेसहं तदा ॥ ६ ॥ येसाहं उपधावेव्यं भीतो तसितवेधितो ते मं ओहाय पक्कन्ता कथं मे अज्ज कातवे ॥ ७ ॥ अस्थि लोके सीलगुणो सच्चं सोचेय्यनुया तेन सच्चेन काहामि सच्चकिरियमुत्तमं ॥ ८॥ आवज्जेत्वा धम्मबलं सरित्वा पुब्बके जिने सच्चबलमवस्साय सच्चकिरियमकासहं ॥ ९ ॥ सन्ति पक्खा अपतना सन्ति पादा अवञ्चना माता पिता च निक्खन्ता जातवेदपटिक्कम ॥१०॥ सह सच्चे कते मयहं महापज्जलिको सिखी वज्जेस सोलस करीमानि उदके पत्वा यथा सिखी सच्चेन मे समो नत्थि एसा मे सच्चपारमीति ॥११॥
४-मच्छराज - चरियं ।
पुनापरं यदाहोमि मच्छराजा महासरे
उन्हे सुरियसन्तापे सरे उदकं खीयम ॥ १ ॥
ततो काका च गिज्झा च बका कुललसेनका भक्सयन्ति दिवा रति मच्छे उपनिसीदिय ॥ २ ॥
' Cf. Maccha Jataka, Jataka, Vol. I, 210-212.
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २९
www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________
३० ]
चरियापिटकं
एवं चिन्तेसहं तत्थ सह जातीहि पीलि.तो केन नु खो उपायेन जाती दुक्खा पमोचये ॥३॥ विचिन्तयित्वा धम्मत्थं सच्चं अद्दस पस्सयं सच्चे ठत्वा पमोचेसि जातीनं तं अतिक्खयं ।।४।। अनुस्सरित्वा सद्धम्मं परमत्थं विचिन्तयं आकासिं सच्चकिरियं यं लोके धुवसस्सतं ।।५।। यतो सरामि अत्तानं यतो पत्तोस्मि विञ्जतं नाभिजानामि सञ्चिच्च एकम्पाणं विहिसितं एतेन सच्चवज्जेन पज्जुन्नो अभिवस्सतु॥६॥ अभित्थनय पज्जुन्न निधि काकस्स नासय काकं सोकाय रुन्धेहि मच्छे सोका पमोचय ।।७।। सह कते सच्चवरे पज्जुन्नो चभिगज्जिय थलं निन्नञ्च पूरेन्तो खणेन अभिवस्सथ ।।८।। एव रूपं सच्चवरं कत्वा विरियमुत्तमं वस्सापेसि महामेघं सच्चतेजबलस्सितो सच्चेन मे समो नत्थि एसा मे सच्चपारमीति ॥९॥
५-कणहदीपायन-चरियं । पुनापरं यदा होमि कण्हदीपायनो इसि परो पचासवस्सानि अनभिरतो वरि अहं ॥१॥ न कोचि एतं जानाति अनभिरतिमनं मम अहम्पि कस्सचिनाचिक्खि अरति मे रतिमानसे ॥२॥ सब्रह्मचारी मण्डब्यो सहायो मे महा इसि पुब्बकम्मसमायुत्तो सूलमारोपणं लभि ॥३॥ तमहं उपट्ठहित्वान आरोग्यमनुपापयि आपुच्छित्वान आगञ्छि यं मय्हं सकमस्समं ॥४॥ सहायो ब्राह्मणो मय्हं भरियमादाय पुत्तकं तयो जना समागन्त्वा आगच्छु पाहुनागतं ॥५॥
Cf. Kanpadipayuna-Jataka, Jataka, Vol. IV, 27-37.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________
सुतसोम-चरियं
[ ३१
सम्मोदमानो तेति सह निसिन्नो सकमस्समे दारको वट्टमनुक्खिपं आसीविसमकोपयि ॥६॥ ततो सो वट्टगतं मग्गं अन्नेसन्तो कुमारको आसीविसस्स हथेन उत्तमङग परामसि ॥७॥ तस्स आमसने कुद्धो सप्पो विसबलस्सितो कुपितो परमकोपेन अदंसि दारकं खणे॥८॥ सह दट्ठो अतिविसेन दारको पतित भूमिय तेनाहं दुक्खितो आसि मम वाहसितं दुक्खं ॥९॥ त्याहं अस्सासयित्वान दुक्खिते सोकसल्लिते पठम अकासि किरियं अग्गं सच्चं वरुत्तमं ॥१०॥
सत्ताहमेवाहं पसन्नचित्तो पुत्थिको अचरी ब्रह्मचरियं अथापरं यं चरितं ममयिदं वस्सानि पचास समाधिकानि॥११॥ अकामको वाहि अहं चरामि
एतेन सच्चेन सुवत्थि होतु हतं विसं जीवतु यज्ञदत्तो॥१२॥ सह सच्चे कते मय्हं विसवेगेन वेधितो अबुज्झित्वान वुठ्ठासि आरोगो चासि मानवो सच्चेन मे समो नत्थि एसा मे सच्चपारमीति ॥१३॥
६-सुतसोम-चरियं । पुनापरं यदा होमि सुतसोमो महीपति गहितो पोरिसादेन ब्राह्मणे सङकरं सरि॥१॥ खत्तियानं एकसतं आवुनित्वा करतले . एते सम्पमिलापेत्वा यजत्थे उपनयि ममं ॥२॥ अपूच्छि में पोरिसादो किं त्वं इच्छसि निस्सज्जं? यथा मति ते काहामि यदि मे त्वं पुनहिसि ॥३॥ तस्स पटिसुनित्वान पण्हे आगमनं मम उपगन्त्वा पुरं रम्मं रज्जं निय्यादयिं तदा ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________
[५.६
३२ ]
चरियापिटकं अनुस्सरित्वा सतं धम्म पुब्बकं जिनसेवितं ब्राह्मणस्स धनं दत्वा पोरिसादं उपामि ॥५॥ नत्थि मे संसयो तत्थ घातयिस्सति वा न वा सच्चवाचानुरक्खन्तो जीवितञ्चजितुमुपागमि सच्चेन मे समो नत्थि एसा मे सच्च पारमीति ॥६॥
सच्चपारमिता निट्ठिता।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________
asो परिच्छेदो
तापारमिता
१ - सुवण्णसाम - चरियं' । सामो यदा वने आसिं सक्केन अभिनिम्मितो पवने सीहव्यग्घे च मेत्तायमुपनामयि ॥ १ ॥ सीहव्यधेहि दीपेहि अच्छेहि महिसेहि च पसदमिगवराहेहि परिवारेत्वा वने वसिं ॥ २ ॥ न मं कोचि उत्तस्सति न पि भायामि सचि मेत्ताबलेनुपत्थद्धो रमामि पवने तदा ॥ ३ ॥
२- एकराज चरियं' ।
पुनापरं यदाहोमि एकराजाति विस्सुतो परमं सीलमधिट्ठाय पसासामि महामहिं ॥ १ ॥ दसकुसलकम्मपथे वत्तामि अनवसेसतो चतूहि सहवत्थूहि सगण्हामि महाजनं ॥ २ ॥ एवं मे अप्पमत्तस्स इवलोके परत्थ च दब्बसेनो उपागन्त्वा अच्छिन्दन्तो पुरं ममं ॥३॥ राजूपजीवे निगमे सबलट्ठे सरलट्ठके
सब्बं हत्थगतं कत्वा कासुया निक्खनि ममं ॥ ४ ॥
' Cf. Sāma Jātaka, Jātaka, Vol. VI, 61–95.
* Cf. Ekarāja-Jātaka, Jātaka, Vol. III, 13–15.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३३
www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________
३४ ]
चरियापिटकं
[ ६.२
अमच्च मण्डलं रज्जं फीतं अन्ते पुरं मम अच्छिन्दित्वान गहितं पियं पुत्तं व पस्सहं मेत्ताय मे समो नत्थि एसा मे मेत्तापारमीति ॥५॥
मेत्तापारमिता निट्टिता
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________
उपेक्खा पारमिता
३ - महालोमहंस परियं ।
सुसाने सेय्यं कप्पेमि छवट्ठिकं (उप) निधायहं गा (गो) मण्डला उपगन्त्वा रूपं दस्सेन्तिऽनप्पकं ॥ १ ॥ अपरे गन्धञ्च मालञ्च भोजनं विविधं बहु उपायनान्युपनेन्ति हट्टा संविग्गमानसा ॥ २ ॥ ये मे दुक्खं उपदहन्ति ये च देन्ति सुखं मम सब्बेस समको होमि दयकोपो न विज्जति ॥ ३ ॥ सुखदुक्खे तुलाभूतो यसेसु अयसेसु च सम्बत्थ समको होमि एसा मे उपेक्खापारमीति ॥४॥
उपेक्खापारमितानिट्ठिता ।
युधञ्जयो, सोमनस्सो, अयोघरभिसेन च सोणदण्डो, मूगपक्खो, कपिराजा, सच्चसव्हयो ॥ ५ ॥ वट्टको, मच्छराजा, च कण्हदीपायनो इसि सुतसोमो, पुन आसिं सामो, च एकराजहु उपेक्खापारमी आसि इति वृत्तं महेसिना ॥६॥ एवं बहुविधं दुक्खं सम्पत्ति च बहुविधा भवाभवे अनुभवित्वा पत्तो सम्बोधिमुत्तमं ॥ ७॥ दत्वा दातब्बकं दानं सीलं पूरेत्वा असेसतो, निक्खम्मे पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं ॥८॥
' Cf. Lomaharsa - Jataka, Jātaka, Vol. I, 389 – 391.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३५
www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________ 36 ] चरियापिटक पण्डिते परिपुच्छित्वा, विरियं कत्वानमुत्तमं, खन्तिया पारमि गन्त्वा, पत्तो सम्बोधि मुत्तमं // 9 // कत्वा दल्हं अधिळानं, सच्चवाचानुरक्खिया, मेत्ताय पारमिं गन्वा पत्तो सम्बोधिमुत्तमं // 10 // लाभालाभे यसायसे समाननावमानने सब्बत्थ समानो हुत्वा, पत्तो सम्बोधिमुत्तमं // 11 // कोसज्जं भयतो दिस्वा विरियारम्भं च खेमतो आरद्ध विरिया होथ एसा बुद्धानुसासनी॥१२॥ विवाद भयतो दिस्वा अविवादञ्च खेमतो समग्गा अखिला होथ एसा बुद्धानुसासनी॥१३॥ पमादं भयतो दिस्वा अप्पमादञ्च खेमतो भावे अट्ठङिगक (भावेथट्ठङ्गिकं) मग्गं एसा बुद्धानुसासनी॥१४॥ इत्थं सुदं भगवा अत्तनो पुब्बचरियं सम्भावियमानो बुद्धापदानि यन्नाम धम्मपारियायंपटसित्था ति // चरियापिटकं नितं (चरियापिटक पालि समत्ता) // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com