________________
१८ ]
चरियापिटकं
[२.६
६-रुरुराज-चरियं'। पुनापरं यदा होमि सुतत्तकनकसन्निभो मिगराजा रुरुनाम परमसीलसमाहितो ॥१॥ रम्मे पदेसे रम्मणीये विवित्ते अमनुस्सके तत्थ वासं उपागछि गङ्गाकले मनोदमे ॥२॥ अथ उपरि गङगाय धनिकेहि परिपीलितो पुरिसो गङगाय पतति जीवामि वा मरामि वा ॥३॥ रति दिवं सो गङगाय रहमानो महोगके रवन्तो करुणं रवं मज्झे गङगाय गच्छति ॥४॥ तस्साहं सई सुत्वान करुणं परिदेवतो गङगाय तीरे ठत्वान अपूच्छिं कोसि त्वं नरो ॥५॥ सो मे पुट्ठो च व्याकासि अत्तनो कारणं तदा धनिकेहि भीतो तसितो पक्खन्तोऽहं महानदि ॥६।। तस्स कत्वान कारुञञ्चजित्वा मम जीवितं पविसित्वा नीहरिन्तस्स अन्धकारम्हि रत्तिया ॥७॥ अस्सत्था कालमजजाय तस्साहमिदमब्रवि एकन्तं वरं याचामि मामं कस्सचि पावद ॥८॥ नगरं गन्त्वान आचिक्खि पुच्छितो धनहेतुको राजानं सो गहेत्वान उपगमछि ममन्तिकं ॥९॥ यावता कारणं सब्बं रझो आरोचितं मया राजा सुत्बान वचनं उस्सुं तम्स विकप्पयि ईधेव घातयिस्सामि मित्तदुब्भिमनरियं ॥१०॥ तमहं अनुरक्खन्तो निम्मिनि मम अत्तना :ति? ते सो महाराज कामडकरो भवामि ते ॥११॥ अनरक्खिं मम सीलं नारक्खिं मम जीवितं सीलवा हि तदा आसि बोधिया येव कारणा ॥१२॥
१Cf. Ruru-Jataka, Jataka, Vol. IV. 255-268.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com