________________
२.८ ]
धम्माधम्मदेवपुत्त-चरियं
'७ - मातङ्ग चरियं' ।
पुनापरं यदा होमि जटिलो उग्गतापनो मातङ्गो नाम नामेन सीलवा सुसमाहितो ॥१॥ अहञ्च ब्राह्मणो एको गङगाकूले वसामुभो अहं वसामि उपरि, हेट्ठा वसति ब्राह्मणो ॥ २ ॥ विचरन्तो अनुकूलम्हि उद्धं मे अस्समद्दस तत्थ मं परिभासेत्वा अभिसपि मुद्धफालनं ॥३॥ यदि तस्स कुप्पेय्यं यदि सीलं न गोपये ओलोकेत्वानऽहं तस्स करेय्यं छारिकं विय ॥४॥ यं सो तदा अभिसपि कुपितो दुट्ठमानसो तस्सेव मत्थके निपति योगेन तं पमोचयि ॥५॥ अनुरक्खिं मम सीलं नारक्खिं मम जीवितं सीलवा हि तदा आसिं बोधिया येव कारणाति ॥ ६ ॥
८- धम्माधम्मदेव पुत्त - चरियं ।
पुनापरं यदा होमि महायक्खो महिद्धिको धम्मो नाम महायक्खो सब्बलोकानुकम्पको ॥ १ ॥ दसकुसलकम्मपथे समादपेन्तो महाजनं चरामि गामनिगमं समित्तो सपरिज्जनो ॥२॥ पापो कदरियो यक्खो दीपेन्तो दस पावके सो पेत्थ महिया चरति समित्तो सपरिज्जनो ॥३॥ धम्मवादी अधम्मो च उभो पच्चनिका मयं धुरे धुरं घट्टयन्ता समिम्हा पटिपथे उभो ॥४॥ कलहो वत्तति अस्मा कल्याणपापकस्स च मग्गा ओव्कमनत्थाय महायुद्धो उपट्ठितो ॥५॥ यदि ऽहं तस्स पकुप्पेयं यदि भिन्दे तपोगुणं
सह परिजनन्तस्स रजभूतं करेय्यऽहं ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १९
' Cf. Mātanga-Jātaka, Jātaka, Vol. IV, 375-390.
* Cf. Dhamma Jataka, Jātaka, Vol. IV, pp. 100-104.
www.umaragyanbhandar.com