________________
४]
चरियापिटकं
को छातको को तसितो को मालं को विलेपनं नानारत्तानि वत्थानि को नग्गो परिदहिस्सति ॥ ३ ॥
को पथे छत्तमादेति कोपाहना मुदुसभा इति सायञ्च पातो व घोसापेमि तहिं तहिं ॥४॥
न तं दससु ठानेसु न पि ठानसतेसु वा अनेकसतट्ठानेसु पटियत्तं याचके धनं ॥५॥ दिवा वा यदि वा रत्ती यदि एति वनीपको (वनिब्बके ) लद्धा यदिच्छिकं भोगं पुरहत्थो व गच्छति ॥ ६ ॥ एवरूपं महादानं 'अदासि यावजीविक नपा देस्सं धनं दम्मि पि नत्थि निचयो मयि ॥७॥ यथापि आतुरो नाम रोगतो परिमुत्तिया धनेन वज्जं तप्पेत्वा रोगतो परिमुच्चति ॥८॥ तथैवाहं जानमानो परिपूरेतुमसेसतो ऊनधनं पूरयितुं देमि दानं वनीपके ( वनीब्बके ) निरालयो अपच्चायो सम्बोधिमनुपत्तियाति ॥९॥
५- महागोविन्दचरियं ।
पुनापरं यदा होमि सत्तराजपुरोहितो पूजितो नरदेवेहि महागोविन्दो ब्राह्मणो ॥ १ ॥ तदाहं सत्तरज्जेसु यं मे आसि उपायनं तेन देमि महादानं अक्खोब्भं सागरूपमं ॥२॥ न मे देस्सं धन न पिनत्थि निचयो मयि सब्बञ्तंपियं मय्हं तस्मा देमि वरं धनन्ति ॥३॥
[ १.५
' In the P.T.S. edition, it is mahabbhalo which is incorrect.
* Cf. Mahā Govinda Sutranta, Digha. N., Vol. II.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com