________________
8.10]
६- निमिराजचरियं ।
पुनापरं यदा होमि मिथिलायं ? पुरूत्तमे निमि नाम महाराजा पण्डितो कुसलत्धिको || १ || तदाहं मापयित्वान चतुसालं चतुमुखं तत्थ दानं पवत्तेसिं मिग-पक्खि - नरादीनं ॥२॥ अच्छादनञ्च सयनञ्च अन्नपानञ्च भोजनं अब्भोच्छिन्नं करित्वान महादानं पवत्तयि ॥३॥ यथापि सेवको सामि धनहेतुमुपागतो
कायेन वाचा मनसा आराधनीयमेसति ||४|| तथैवाहं सम्बभवे परियेस्सामि बोधिजं दानेन सत्ते तप्पेत्वा इच्छामि बोधिमुत्तमन्ति ॥ ५॥
चन्द्रकुमारचरि
9- चन्दकुमारचरियं' ।
पुनापरं यदा होमि एकराजस्स अत्रजो
नगरे पुप्फवतिया कुमारो चन्दसन्हयो ॥१॥
तदाहं यजना मुत्तो निक्खन्तो यञ्ञवाटको (पाततो, वाटतो)
संवेगं जनयित्वान महादानं पवत्तयि ॥२॥
४
नाहं पिवामि खादामि न पि भुञ्जामि भोजनं
दक्खिय्यं अदत्वान अपि छप्पञ्चरत्तियो ॥३॥
यथापि वाणिजो नाम कत्वान भण्डसञ्चयं
यत्थ लाभो महा होति तत्थाहरति ( तत्थनं हरति ) भण्डकं ||४||
तत्येव सकमुत्तापि परे दिनं महफ्फलं
तस्मा परस्स दातब्बं सतभागो भविस्सति ॥५॥
* Cf. Nimi Jataka, Vol. VI. 95-129.
१
२ Capital of the Videhas.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[५
Cf. Khandahala Jataka, Jāraka, Vol. VI, 129-155. Another name of Benares (Jätaka, Vol. IV, p. 119).
www.umaragyanbhandar.com