________________
३.५ ]
सोणपण्डित-चरियं
[२५
मातापितूहि पहिता सहाया एकमानसा कामेहि मं निमन्तेन्ति कुलवंसं धारेहीति ॥३॥ यं तेसं वचनं वुत्तं गिहीधम्मे सुखावहं तं मे अहोसि कठिनं तत्तफालसमं विय ॥४॥ ते मं तदा उक्खिपन्तं पुच्छिंसु पत्थितं मम किं त्वं पत्थयसि सम्म यदि कामे न भुञ्जसि ॥५।। तेसाहं एवं अवचं अत्थकामो हितेसिनं नाहं पत्थेमि गिहीभावं नेक्खम्माभिरतो अहं ।।६।। ते मय्हं वचनं सुत्वा पितुमातु च सावेय्यु माता पिता एवमाहु-सब्बेपि पब्बज्जाम भो ॥७॥ उभो मातापिता मय्हं भगिनी च सत्त भातरो अमितधनं छड्ढयित्वा पाविसिम्हा महावनन्ति ॥८॥
५-सोणपण्डित-चरियं । पुनापरं यदा होमि नगरे ब्रह्मवड्ढने । तत्थ कुलवरे सेठे महासाले अजायहं ॥१॥ तदापि लोकं दिस्वान अन्धभूतं तमोत्थतं चित्तं भवतो पटिकुटति तुत्तवेगहतं विय ॥२॥ दिस्वान विविधं पापं एवं चिन्तेसहं तदा कदाहं गेहा निक्खम्म पविसिस्सामि काननं ॥३॥ तदापि मं निमन्तिंसु कामभोगेहि जातयो तेसम्पि छन्दमाचिक्खि मा निमन्तेथ तेहि मं ॥४॥ यो मे कनिट्टको भाता नन्दो नामासि पण्डितो सो पि मं अनुसिक्खन्तो पब्बज्जं समरोचयि ॥५॥ अहं सोणो च नन्दो च उभो माता पिता मम तदापि भोगे छडडेत्वा पविसिम्हा महावनन्ति ॥६॥
* Cf, Sona-Nanda Jataka, Jataka, Vol. V, 312-332. * Another name of Bānārasî, Jätaka, Vol. IV, p. 190.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com