________________
चरियापिटकं
३ - अयोघर - चरियं' ।
पुनापरं यदा होमि कासिराजस्स अत्रजो अयोघरम्हि संवड्ढो नामेनासि अयोघोरो ॥ १ ॥ दुक्खेन जीविको लद्धो सम्पीले. पतिपोसितो अज्जेव पुत्तपटिपज्ज केवलं वसुधं इमं ॥२॥ सरट्ठकं सनिगमं सजनं वन्दित्वा खत्तियं अञ्जलिं पग्गहेत्वान इदं वचनमब्रवि || ३ || ये केचि महिया सत्ता हीनमुक्कमज्झिमा निरारक्खा सके गेहे वड्ढन्ति सह जातिभि ॥ ४ ॥ इदं लोके उत्तरीयं सम्पीले. मम पोसनं अयोघरम्हि संवड्ढो अप्प चन्दसुरिये ॥ ५ ॥ पूतिकुणपसम्पुण्णा मुच्चित्वा मातुकुच्छितो ततो घोरतरे दुक्ख पुन पक्खित्तयोधरे ॥ ६ ॥ यदिऽहं तादिसं पत्वा दुक्खं परमदारुणं रज्जेसु यदि रज्जामि पापानमुत्तमो सियं ॥७॥ उक्कण्ठितोऽम्हि कायेन रज्जेनऽम्हि अनत्थिको निब्बुति परिसिस्सं यत्थ मं मच्चु न मद्दिये ॥ ८॥ एवाहं चिन्तयित्वान विरवन्तं महाजन नागो व बन्धनं छेत्वा पाविसि काननं वनं ॥ ९ ॥ माता पिता न मे देस्सा न पि मे देस्सं महायसं सब्बञ्तम्पियं मय्हं तस्मा रज्जं परिच्चजिन्ति ॥ १० ॥
२४ ]
४-भीत - चरियं' ।
पुनापरं यदा होमि कासिनं पुरवरुत्तमे
भगिनी भातरो सत्त निब्बत्ता सोत्थिये कुले ॥१॥
एतेसं पुब्बजो आसिंहिरिसुक्कमुपागतो
भवं दिस्वान भयतो नेक्खम्माभिरतो अहं ॥ २ ॥
[ ३.४
*Cf. Ayoghara Jātaka, Jātaka, Vol IV, 49I-499. * Cf. Bhisa Jātaka, Jātaka IV, 304-314.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com