________________
चतुथो परिच्छेदो
अधिट्ठान पारमिता
तेमिय चरियं' ।
पुनापरं यदा होमि कासिराजस्स अत्रजो मूगपक्खो ति नामेन तेमियोति वदन्ति मं ॥ १॥ सोलसित्थिसहस्सानं न विज्जति पुमो तदा अहोरत्तानं अच्चयेन निब्बत्तो अहमेकको ॥२॥ किच्छा लद्धम्पियं पुत्तं अभिजातं जुतिन्धरं सेतच्छत्तं धारयित्वान सयने पोसेति मं पिता ॥ ३ ॥ निद्दायमानो सयनवरे पबुज्झित्वानहं तदा अद्दसं पण्डरं छत्तं' येनाहं निरयं गतो ॥ ४ ॥ सह दिट्ठस्स में छत्तं तासो उप्पज्जि भेरवो विनिच्छयं समापन्नो कदाहं इमं मुच्चिसं ॥५॥ पुब्बसालोहिता मय्हं देवता अत्थकामिनी
सा मंदिवान दुक्खितं तीसु ठानेसु योजयि ॥ ६ ॥ मा पण्डिच्चं ( पण्डिच्चयं ) विभावय बहुमतं सप्पाणिनं सब्बो जनो ओचिनायतु एवं अत्यो भविस्सति ॥ ७॥ एवं वृत्तायऽहं तस्सा इदं वचनमब्रवि करोमि ते तं वचनं यं त्वं भणसि देवते ॥८॥
अत्थ कामासि मे अम्म हितकामासि देवते
तस्साहं वचनं सुत्वा सागरे व थलं लभि ॥ ९ ॥
' Cf. Temiya Jātaka, ( mūgapakkha) Jātaka, Vol. VI, 1-30.
२६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com