________________
तेमिय-चरियं
[ २७
हट्ठो संविग्गमानसो तयो अंगे अधिट्टहिं मगो अहोसिं बधिरो पक्खो गतिविवज्जितो ॥१०॥ एते अंगे अधिट्ठाय वस्सानि (नं) सोलसं वसि ततो मे हत्थपादे च जिव्हं सोतञ्ज मद्दिय अनुनतं मे पस्सित्वा कालकण्णीति निन्दि (दि) सुं ॥११॥ ततो जनपदा सब्बे सेनापतिपुरोहिता सब्बे एकमना हुत्वा छड्डनं अनुमोदिसु ॥१२॥ सोऽहं तेसं मति सुत्वा हट्ठो संविग्गमानसो यस्सत्थाय तपो चिण्णो सो मे अत्थो समिज्झथ ॥१३॥ . नहापेत्वा अनुलिम्पित्वा वेठेत्वा राजवेठनं छत्तेन अभिसिञ्चित्वा कारेसुं पुरपदक्खिणं ॥१४॥ सत्ताहं धारयित्वान उग्गते रविमण्डले रथेन में नीहरित्वा सारथी वनमुपागमि ॥१५॥ एकोकासे रथं कत्वा सज्जस्सं हत्थमुञ्चितो (तं) सारथि खणति कासुं निखातुं पठविया ममं ॥१६॥ अधिठितमधिळानं तज्जन्तो विविधकारणा न भिन्दि व तमधिट्टानं बोधिया येव कारणा ॥१७।। मातापिता न मे देस्सा अत्ता न मे च देस्सियो सब्बञ्जतम्पियं मय्हं तस्मा व तमधिट्टहिं ॥१८॥ एते अंगे अधिट्ठाय वस्सानि सोलसं वसि अधिट्टानेन समो नत्थि एसा मे अधिट्टानपारमीति ॥१९॥
अधिट्टानपारमिता निट्ठिता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com