________________
२८
पञ्चमो परिच्छेदो
सच्च पारमिता १ - कपिराज - चरियं' ।
यदा अहं कपि आसि नदीकूले दरीसये पीलितो सुंसुमारेन गमनं न लभामिऽहं ॥ १ ॥ यम्होकासे अहं ठत्वा ओरपारं पतामहं तत्थऽच्छि सत्थु - बधको कुम्भिलो रुद्ददस्सनो ॥२॥ सो मं असंसि एहीति, अहमेमीति तं वदि तस्स मत्थकमक्कम्म परकूले पतिट्ठहिं ॥ ३ ॥ न तस्स अलिकं भणितं यथा वाचं अकासहं सच्चेन मे समो नत्थि एसा मे सच्चपारमीति ॥४॥
२- सच्चसव्हयपण्डित - चरियं ।
पुनापरं यदा होमि तापसो सच्चसव्हया सच्चेन लोकं पालसिं समग्गं जनमकासहन्ति ॥ १ ॥
३- वट्टपोतक - परियं ।
पुनापरं यदा होमि मगधे वट्टपोतको अजातपक्खो तरुणो मंसपेसि कुलावके ॥ १॥
१ Cf. Kapi - Jataka, Jātaka, Vol. II, 268-270. * Cf. Saccankira-Jātaka, Jātaka, Vol. I, 322-327. 3 Cf. Vatta-Jātaka, Jātaka, Vol. I, 212-215.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com