________________
५.४ ]
मच्छराज चरि
मुखतुण्डकेनाहरित्वा माता पोसवति ममं
तस्सा फस्सेन जीवामि नऽत्थि मे कायिकं बलं ||२||
संवच्छरे गिम्हसमये दावडाहो दिप्पति उपगच्छति अम्हाकं पावको कण्हवत्तनी ॥३॥ धूमधूमज्जनित्वेवं सहायन्तो महा सिखी अनुपुब्बेन शापेन्तो अग्नि मममुपागमि ॥४॥ afrगवेगभया भीता तसिता मातापिता मम कुलावके मं छत्वा अत्तानं परिमोचयु ॥५॥ पादे पक्खे पजहामि नत्विमे कायिकं बलं सोहं अगतिको तत्थ एवं चिन्तेसहं तदा ॥ ६ ॥ येसाहं उपधावेव्यं भीतो तसितवेधितो ते मं ओहाय पक्कन्ता कथं मे अज्ज कातवे ॥ ७ ॥ अस्थि लोके सीलगुणो सच्चं सोचेय्यनुया तेन सच्चेन काहामि सच्चकिरियमुत्तमं ॥ ८॥ आवज्जेत्वा धम्मबलं सरित्वा पुब्बके जिने सच्चबलमवस्साय सच्चकिरियमकासहं ॥ ९ ॥ सन्ति पक्खा अपतना सन्ति पादा अवञ्चना माता पिता च निक्खन्ता जातवेदपटिक्कम ॥१०॥ सह सच्चे कते मयहं महापज्जलिको सिखी वज्जेस सोलस करीमानि उदके पत्वा यथा सिखी सच्चेन मे समो नत्थि एसा मे सच्चपारमीति ॥११॥
४-मच्छराज - चरियं ।
पुनापरं यदाहोमि मच्छराजा महासरे
उन्हे सुरियसन्तापे सरे उदकं खीयम ॥ १ ॥
ततो काका च गिज्झा च बका कुललसेनका भक्सयन्ति दिवा रति मच्छे उपनिसीदिय ॥ २ ॥
' Cf. Maccha Jataka, Jataka, Vol. I, 210-212.
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २९
www.umaragyanbhandar.com