________________
१.१० ]
ससपण्डितचरियं
[ ११
जालिकण्हाजिनं धीतं महिदेविं पतिब्बत चज्जमानो न चिन्तेसिं बोधिया येव कारणा ॥५२॥ न मे देस्सा उभो पुत्ता मही देवी न देस्सिया सब्बा तं पियं मय्हं तस्मा पिये आदास'हं ॥५३॥ पुनापरं ब्रहारझे मातापितुसमागमे करुणं परिदेवन्ते सल्लपन्ते सुखं दुक्खं ॥५४॥ हिरोत्तप्पेन गरुना उभिन्नं उपसङकमि तदापि पठवी कम्पि सिनेरुवनवटंसका ॥५५॥ पुनापरं ब्रहारझा निक्खमित्वा सञ्जातिभि पविस्सामि पुरं रम्मं जेतुत्तरं पुरुत्तमं ॥५६॥ रतनानि सत्त वस्सिसु महामेघो पवस्सथ तदापि पठवी कम्पि सिनेरुवनवटंसका ॥५७।। अचेतनायं पठवी अविज्ञाय सुखं दुक्खं सापि दानबला महं सत्तक्खत्तुं पकम्पथाति ॥५८।।
१०-ससपण्डितचरिय' ।
पुनापरं यदा होमि ससको पवनचारिको तिणपण्णसाकफलभक्खो परहेठनविवज्जितो ॥१॥ मक्कटो च सिङगालो च उद्दपोतो चऽहं तदा वसाम एकसामन्ता सायं पातो पदिस्सरे ॥२॥ अहं ते अनुसासामि किरिये कल्याणपापके पापानि परिवज्जेथ कल्याणे अभिनिस्सथ ॥३॥ उपोसथम्हि दिवसे चन्दं दिस्वान पूरितं एतेसं तत्थ आचिक्खि दिवसो अज्जुपोसथो ॥४॥ दानानि पटियादेथ दक्खिणेय्यस्स दातवे दत्वा दानं दक्खिणेय्यं उपवस्सथपोसथं ॥५॥ ते मे साधूति वत्वान यथासत्ति यथाबलं । दानानि पटियादत्वा दक्खिणेय्यं गवेसिसु ॥६॥
१Cf. Sasa-Jataka, Jataka, Vol. III, ST-56.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com