________________
१२ ]
चरियापिटकं
[ १.१०
अहं निसज्ज चिन्तेसि दानं दक्खिणनुच्छवं यदि'हं लभे दक्खिणेय्यं कि मे दानं भविस्सति ॥७॥ न मे अस्थि तिला मुग्गा मासावा तण्डुला घतं अहं तिणेन यापेमि न सक्का तिणं दातवे ॥८॥ यदि कोचि एति दक्खिणेय्यो भिक्खाय मम सन्ति के दज्जाहं सकमत्तानं नसो तुच्छो गमिस्सति ॥८॥ मम सकप्पमझाय सक्को ब्राह्मणवण्णिना आसयं मे उपागञ्छि दानवीमंसनाय मे ॥१०॥ तमहं दिस्वान सन्तुद्रो इदं वचनमब्रवि साधु खो'सि अनुपत्तो घासहेतु ममन्तिके ॥११॥ अदिन्नपुब्बं दानवर अज्ज दस्सामि ते अहं तुवं सीलगुणूपेतो अयत्तं ते परहेठनं ॥१२॥ एहि अग्गि पदीपेहि नानाकट्ठ समानय अहं पचिस्समत्तानं पक्कं त्वं भक्खयिस्ससीति ॥१३॥ साधू'ति सो हट्ठमनो नानाकट्ठ समानयि महन्तं अकासि चितकं कत्वान'डल्गारगब्भकं ॥१४।। अग्गिं तत्थ पदीपेति यथा सो खिप्पं महाभवे फोटेत्वा राजगते गत्वा एकन्तं उपाविसि ॥१५॥ यदा महा कट्ठपुजो आदित्तो धूममायति तदुप्पतित्वा पपति मज्झे जालसिखन्तरे ॥१६।। यथा सीतोदकं नाम पविट्ठ यस्सकस्सचि समेति दरथं परिलाहं अस्सादं देति पीति च ॥१७॥ तथेव जलितं अग्गि पविट्ठस्स ममं तदा सब्बं समेति दरथं यथा सीतोदकं विय ॥१८॥ छविचम्मं मंसं नहाएं अट्ठिहदयबन्धनं केवलं सकलं कायं ब्राह्मणस्स अदासहति ॥१९॥ अकत्ति ब्राह्मणो सङखो कुरुराजा धनञ्जयो महासुदस्सनो राजा महागोविन्द ब्राह्मणो ॥२०॥ निमि चन्दकुमारो च सिवि वेस्सन्तरो ससो अहमेव तदा आसिं यो ते दानवरे अदा ॥२१।। एते दानपरिक्खारा एते दानस्स पारमी जीवितं याचके दत्वा इदं पारमी पूरियं ॥२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com