________________
asो परिच्छेदो
तापारमिता
१ - सुवण्णसाम - चरियं' । सामो यदा वने आसिं सक्केन अभिनिम्मितो पवने सीहव्यग्घे च मेत्तायमुपनामयि ॥ १ ॥ सीहव्यधेहि दीपेहि अच्छेहि महिसेहि च पसदमिगवराहेहि परिवारेत्वा वने वसिं ॥ २ ॥ न मं कोचि उत्तस्सति न पि भायामि सचि मेत्ताबलेनुपत्थद्धो रमामि पवने तदा ॥ ३ ॥
२- एकराज चरियं' ।
पुनापरं यदाहोमि एकराजाति विस्सुतो परमं सीलमधिट्ठाय पसासामि महामहिं ॥ १ ॥ दसकुसलकम्मपथे वत्तामि अनवसेसतो चतूहि सहवत्थूहि सगण्हामि महाजनं ॥ २ ॥ एवं मे अप्पमत्तस्स इवलोके परत्थ च दब्बसेनो उपागन्त्वा अच्छिन्दन्तो पुरं ममं ॥३॥ राजूपजीवे निगमे सबलट्ठे सरलट्ठके
सब्बं हत्थगतं कत्वा कासुया निक्खनि ममं ॥ ४ ॥
' Cf. Sāma Jātaka, Jātaka, Vol. VI, 61–95.
* Cf. Ekarāja-Jātaka, Jātaka, Vol. III, 13–15.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३३
www.umaragyanbhandar.com