________________
उपेक्खा पारमिता
३ - महालोमहंस परियं ।
सुसाने सेय्यं कप्पेमि छवट्ठिकं (उप) निधायहं गा (गो) मण्डला उपगन्त्वा रूपं दस्सेन्तिऽनप्पकं ॥ १ ॥ अपरे गन्धञ्च मालञ्च भोजनं विविधं बहु उपायनान्युपनेन्ति हट्टा संविग्गमानसा ॥ २ ॥ ये मे दुक्खं उपदहन्ति ये च देन्ति सुखं मम सब्बेस समको होमि दयकोपो न विज्जति ॥ ३ ॥ सुखदुक्खे तुलाभूतो यसेसु अयसेसु च सम्बत्थ समको होमि एसा मे उपेक्खापारमीति ॥४॥
उपेक्खापारमितानिट्ठिता ।
युधञ्जयो, सोमनस्सो, अयोघरभिसेन च सोणदण्डो, मूगपक्खो, कपिराजा, सच्चसव्हयो ॥ ५ ॥ वट्टको, मच्छराजा, च कण्हदीपायनो इसि सुतसोमो, पुन आसिं सामो, च एकराजहु उपेक्खापारमी आसि इति वृत्तं महेसिना ॥६॥ एवं बहुविधं दुक्खं सम्पत्ति च बहुविधा भवाभवे अनुभवित्वा पत्तो सम्बोधिमुत्तमं ॥ ७॥ दत्वा दातब्बकं दानं सीलं पूरेत्वा असेसतो, निक्खम्मे पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं ॥८॥
' Cf. Lomaharsa - Jataka, Jātaka, Vol. I, 389 – 391.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३५
www.umaragyanbhandar.com