________________
सुतसोम-चरियं
[ ३१
सम्मोदमानो तेति सह निसिन्नो सकमस्समे दारको वट्टमनुक्खिपं आसीविसमकोपयि ॥६॥ ततो सो वट्टगतं मग्गं अन्नेसन्तो कुमारको आसीविसस्स हथेन उत्तमङग परामसि ॥७॥ तस्स आमसने कुद्धो सप्पो विसबलस्सितो कुपितो परमकोपेन अदंसि दारकं खणे॥८॥ सह दट्ठो अतिविसेन दारको पतित भूमिय तेनाहं दुक्खितो आसि मम वाहसितं दुक्खं ॥९॥ त्याहं अस्सासयित्वान दुक्खिते सोकसल्लिते पठम अकासि किरियं अग्गं सच्चं वरुत्तमं ॥१०॥
सत्ताहमेवाहं पसन्नचित्तो पुत्थिको अचरी ब्रह्मचरियं अथापरं यं चरितं ममयिदं वस्सानि पचास समाधिकानि॥११॥ अकामको वाहि अहं चरामि
एतेन सच्चेन सुवत्थि होतु हतं विसं जीवतु यज्ञदत्तो॥१२॥ सह सच्चे कते मय्हं विसवेगेन वेधितो अबुज्झित्वान वुठ्ठासि आरोगो चासि मानवो सच्चेन मे समो नत्थि एसा मे सच्चपारमीति ॥१३॥
६-सुतसोम-चरियं । पुनापरं यदा होमि सुतसोमो महीपति गहितो पोरिसादेन ब्राह्मणे सङकरं सरि॥१॥ खत्तियानं एकसतं आवुनित्वा करतले . एते सम्पमिलापेत्वा यजत्थे उपनयि ममं ॥२॥ अपूच्छि में पोरिसादो किं त्वं इच्छसि निस्सज्जं? यथा मति ते काहामि यदि मे त्वं पुनहिसि ॥३॥ तस्स पटिसुनित्वान पण्हे आगमनं मम उपगन्त्वा पुरं रम्मं रज्जं निय्यादयिं तदा ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com