________________
ततियो परिच्छेदो नेक्खम्म पारमिता
१-युधञ्जय-चरियं'। यदा अहं अमितयसो राजपुत्तो युधञ्जयो उस्सावबिन्दुं सुरियातपे पतितं दिस्वान संविजि ॥१॥ तञ्जे वाधिपतिकत्वा संवेगमनुब्रूहयिं माता पितु च वन्दित्वा पब्बज्जमनयाचहं ॥२॥ याचन्ति मं पञ्जलिका सनेगमा सरट्टका अज्जेव पुत्त पटिपज्ज इद्धं फीतं महामहिं ॥३॥ सराजके सहोरोधे सनेगमे सर?के करुणं परिदेवन्ते अनपेक्खो हि पब्बजि ॥४॥ केवलं पठविरज्जं जातिपरिजनं यसं चजमानो न चिन्तेसिं बोधियायेव कारणा ॥५।। माता पिता न मे देस्सा न पि देस्सं महायसं सब्बञ्जतम्पियं मय्हं तस्मा रज्जं परिच्चजिन्ति ।।६।।
२-सोमनस्स-चरियं । पुनापरं यदा होमि इन्दपछे पुरुत्तमे कामितो दयितो पुत्तो सोमनस्सोति विस्सुतो ॥१॥
१Cf. Yuvanjaya Jataka, Jataka, Vol. IV, II9-123. २ Cf. Somanassa Jataka, Jataka, Vol. IV, 444-454.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com