________________
२.१० ]
सङ्खपाल-चरियं
[ २१
१०-सङ्खपाल-चरियं'। पुनापरं यदा होमि सङखपालो महिद्धिको दाठावुधो घोरविसो द्विजिव्हो उरुगाधिभू ॥१॥ चतुपथे महामग्गे नानाजनसमाकुले चतुरो अङ्गे अधिट्ठाय तत्थ वासमकप्पयिं ॥२॥ छविया चम्मेन मंसेन नहारु-अट्टिकेहि वा यस्स एतेन करणीयं दिन्नं येव हरातु सो ॥३॥ अद्दसंसु भोजपुत्ता खरा लुद्दा अकारुणा उपगञ्छ ममं तत्थ दण्डमुग्गरपाणिनो ॥४॥ नासाय विनिविज्झित्वा नङगु? पिट्टिकण्टके काजे आरोपयित्वान भोजपुत्ता हरिसु मं ॥५॥ ससागरन्तं पठविं सकाननं सपब्बतं इच्छमानोचहं तत्थ नासवातेन झापये ॥६॥ सुलेहि विज्झयन्तेपि कोट्रयन्तेपि सत्तिभि भोजपुत्ते न कुप्पामि एसा मे सीलपारमीति ॥७॥ हत्थि-नागो भूरिदत्तो चम्पेय्यो बोधिमाहिसो रुरु मातङगो धम्मो च अत्रजो च जयहिसो ॥८॥ एते सब्बे सीलबला परिक्खारा पदेसिका जीवितं परिक्खित्वा सीलानि अनुरक्खिस्सं ॥९॥ सडखपालस्स मे सतो सब्बकालम्पि जीवितं । यस्स कस्सचि नीयन्तं तस्मा सा सीलपारमी ॥१०॥
सीलपारमिनिद्देसो निट्ठितो
Cf. Sarkhapāla Jātaka, Jātaka, Vol. V, 161-171.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com