________________
१.९ ]
वेस्सन्तरचरियं
तस्स नागस्स दानेन सिवयो कुद्धा समागता
पब्बाजे सका रट्ठा बडकं गच्छतु पब्वतं ॥ २२ ॥ तेस निच्चुभमानानं अकम्पितमसण्ठितं
महादानं पवत्तेतुं एकं वरमयाचिस्सं ॥२३॥
याचिता सिबयो सब्बे एकं वरमदंसु मे
आवाच (आसाव) वित्वा कण्णमेरि महादानं ददामहं ॥२४॥
अथेत्थ वत्तति सद्दो तुमुलो भेरवो महा
दानेन मं नीहरन्ति पुन दानं ददाम 'हं ॥२५॥ हत्थी अस्से रथे दत्वा दासी दास गवन्धनं महादानं ददित्वान नगरा निक्खमि तदा ॥ २६ ॥ निक्खमित्वान नगरा निवत्तित्वा विलोकिते तदापि पठवी कम्पि सिनेरुवनवटसका ||२७|| चतुवाहिं रथं दत्वा ठत्वा चातुमहापथे एकाकियो अदुतियो मद्दिदेवि इदमब्रविं ॥२८॥ त्वं मद्दिकटं गण्हाहि लहूका एसा कनिका अहं जालि गहस्सामि गरुको भातिको हि सो ।। २९ ।। पदुमं पुण्डरीकंव मद्दी कण्हाजिनमग्यही
अहं सुवण्णविम्बं व जालि खत्तियमग्गहि
जलं हत्थे आकिरित्वा ब्राह्मणानं अदं गजं ॥ ३०॥ * अभिजाता सुखुमाला खत्तिया चतुरो जना विसम समं अक्कमन्ता वङ्कं गच्छाम पब्बतं ॥ ३१ ॥ ये केचि मनुजा यन्ति अनुमग्गे पटिपथे मगन्ते पटिपुच्छाम कुहिं यकतपब्बतो ॥३२॥ ते तत्थ अम्हे पस्सित्वा करुणं गिरमुदीरयुं दुक्खन्ते पटिवेदेन्ति दूरे वङ्कतपब्बतो ॥३३॥ यदि पस्सन्ति पवने दारका फलिते दुमे तेस फलानं हेतुम्हि उपरोदन्ति दारका ॥३४॥ रोदन्ते दारके दिस्वा उब्विधा विपुला दुमा सयमेव ओणमित्वान उपगच्छन्ति दारके ॥३५॥
* Simhalese edition omits this line.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ९
www.umaragyanbhandar.com