________________
<1.
चरियापिटकं
ततो चुता सा फुसती खत्तिये उपपज्जय
जेतुत्तरम्हि नगरे सञ्जयेन समागमि ॥७॥
यदाहं ( तदाहं) फुसतिया कुच्छि ओक्कन्तो पियमातुया
मम तेजेन मे माता सदा दानरता अहु ||८|| अपने आतुरे जिणे याचके पट्टिके जने समणब्राह्मणं खीणे देति दानं अकिञ्चने ॥१॥ दसमासे धारयित्वान करोन्ते पुरपदक्षिणं वस्सानं वीथिया मज्झे जनेसि फुसती ममं ॥ १० ॥ न मरहं मेतिक नाम न पि मेत्तिकसम्भव जातोम्हि वेस्सवीथिया तस्मावेस्सन्तरो अह्रु ॥११॥ यदाहं दारको होमि जातिया अट्टवस्सिको
तदा निसज्ज पासादे दानं दातुं विचिन्तयि ॥ १२ ॥
हृदयं ददेय्यं चक्खुं मंसम्पि रुहिरम्पि च
ददेयं कार्य याचेत्वा (सावेत्वा ) यदि कोचि याचममं ॥१३॥
सभावं चिन्तयन्तस्स अकम्पितमसण्ठितं
अकम्पि तत्थ पठवी सिनेरुवनवटं सका || १४ ||
अद्धद्धमासे पण्णरसे पुण्णमासे उपोसथे
पच्चयं नागमारुय्ह दानं दातुं उपागमि ।। १५ ।।
कालिङगर विसया ब्राह्मणा उपग मं
आयाचं मं हत्थिनागं ( पच्चयं नागं ) धमङगलसम्मतं ॥ १६॥ अबुद्धितो जनपदो दुभिक्खो छातको महा
ददाहि पवरं नागं सब्बसेतं गजुत्तमं ॥ १७॥ ददामि न विकम्पामि वं मं याचन्ति ब्राह्मणा सन्तं नप्पटिगुहामि दाने में रमती मनो || १८||
न मे याचक मनुपत्ते पटिक्खेपो अनुच्छवो
मा मे भिज्जि समादानं दस्सामि विपुलं गजं ।। १९।।
नागं गत्वा सोण्डाय भिकारे रतनामधे
जलं हत्थे आकिरित्वा ब्राह्मणानं अयं गजं ॥२०॥
पुनापरं ददन्तस्य सब्वसेतं गजुत्तमं
तदापि पठवी कम्पि सिनेरूवनवटसका ॥ २१ ॥
१
[ १.९
Capital of Vessantara in the Kingdom of Sivi.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com