Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
Catalog link: https://jainqq.org/explore/022609/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ SHRI VIJAYADEVSUR SANGH SERIES : No. 9 zrImadbhagavatI sUtram (paJcadazaM gozAlakAkhyaM zatakam ) zrImadabhayadevamUrivaryavihitavivaraNayutam / / EDITED BY Prof. N. V. VAIDYA, M. A. Fergusson College, Poona 4. Published by : The Managing Trustees of The Godiji Jain Temple and Charities, Pydhonie, Bombay 3. 1954 Page #2 -------------------------------------------------------------------------- ________________ Published by : Shri Mangaldas L. Ghadiali For The Managing Trustees of Shri VIJAYADEVSUR SANGH GNAN SAMITI The Godiji Jain Temple and Charities, Pydhoni, Bombay 3. The Trustees of (Shri Vijayadevsur Sangh ) The Godiji Jain Temple & Charities (1) Sheth Gokuldas Lallubhai. (2) Sheth Panachand Rupchand. (3) Sheth Laxmichand Durlabhji. (4) Sheth Bhaichandbhai Naginbhai Jhaveri. (5.). Sheth Keshavlal Bulak hidas. ***6) Sheth Mohanlal Maganlal. (7) Sheth Mohanlal Tarachand, J. P. (8) Sheth Laxmichand Raichand Sarvaiya. (9) Sheth Ratanchand Choonilal Dalia. (10) Sheth Mulchand Vadilal. (11) Sheth Fulchand Naginbhai Jhaveri. (12) Sheth Ranchhoddas Chhotalal. Printed by: K. G. SHARANGPANI Aryabhushan Press, 915/1 Shivajinagar, Poona 4. tubre Page #3 -------------------------------------------------------------------------- ________________ SHRI VIJAYADEVSUR SANGH SERIES : zrImadbhaga va tI sUtram (paJcadazaM gozAlakAkhyaM zatakam ) zrImadabhayadevamUrivaryavihitavivaraNayutam // EDITED BY Prof. N. V. VAIDYN, 18, A Fergusson College, Podhale Published by : The Managing Trustees of The Godiji Jain Temple and Charities, * Pydhonie, Bombay 3, Rs 2-8-8 1954 Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- ________________ Prefacea The University of Bombay has prescribed the Fifteenth Sataka from the Bhagatati Sutra ( Gosala Mata-) for the M. A. examination f&t the years 1954 and 1955. It was edited by Dr. P. L. Vaidya as an Appendix to his edition of Uvasagadasao. But that edition is now out of print and the students, therefore, are finding it difficult to procure the copies of the text. Many students wrote to me requesting me to undertake the publication but I was hesitating--for obvious reasons. I then requested my friend Shri Popatlal Shah, M.L, A., to do something in the matter, and I am glad to state that he immediately promised to defray the entire publication costs and asked me to proceed with the work immediately. It was a very generous gesture on his part and I am indeed very grateful to him for the same. In the meantime, I had also written to the Trustees of the Shri Godiji Maharaj Jain Temple and charities regarding the difficulty experienced by the students, and the Trustees, though none of them knew me personally, very kindly and generously agreed to publish the text, as well as the commentary, on behalf of their series, viz. The Vijayadevsur Sangh Series. I am indeed grateful to the enlightened Trustees of the above-mentioned charities for their very generous & spontaneous response to my request. I have no doubt that the students of the M, A. class would also be equally grateful to the Trustees for this Dnyana-Dana. I am indebted to my student-friend Shri P. N. Mulay, B. A., B. T., for preparing the Press-copy of the commentary. 18-12-54 Fergusson College, Poona 4. N. V. VAIDYA Page #6 -------------------------------------------------------------------------- ________________ zrI goDI pArzvanAthAya namaH / PUBLISHERS' NOTE We, the members of Shree Vijayadevsur Sangh Gnan Samiti are glad to publish this " GOSALA-MATA", the Fifteenth chapter of Shree Bhagavati Sutra- as the 9th Volume of Vijayadevsur Sangh Series. We are very much grateful to Professor N. V. Vaidya, M. A, for advising us to take up the publication work and for his taking so much interest to give facilities to the student world. All honour goes to Shri N. V. Vaidya for editing this work and giving his valuable time without any expectations. We will feel ourselves doubly rewarded if more and more students come forward to take up the study of Ardha-Magadhi Language. Members Of Vijayadevsur Sangh Gnan Samiti. (1) Sheth Keshavlal Bulakhidas. (2) Sheth Ratanchand Chunilal Dalia. (3) Sheth Panachand Rupchand. (4) Sheth Laxmichand Raichand Saravaiya. (5) Sheth Fattehchand Zaverbhai. (6) Narottamdas Bhagvandas Shah. (7) Mohanlal Dipchand Choksi. (8) Chhotalal Girdharbhai. (9) Mangaldas Lallubhai Ghadiali. OUR PUBLICATIONS (1) zrI sUcakatAGgasUtram bhAga 1 bhAga 2 29 "" (2) (3) zrI paMca pratikramaNasUtra sArtha (gujarAtI) vivecanasahita pRSTha 640 (4) nAmAMkita nAgarika, zeTha motIzAha (gujarAtI) (5) JAINISM IN GUJARAT (1100 A. D. to 1600 A. D.) 8-0-0 3-0-0 2-0-0 2-8-0 5-0-0 Page #7 -------------------------------------------------------------------------- ________________ // zrImadbhagavatIsUtram // pannarasamaM sayaM // (sUtrANi 539-560) namo suyadevayAe bhgviie|| 1. teNaM kAleNaM teNaM samaeNaM sAvatthI nAma nayarI hotthaa| vnnnno| tIse NaM sAvatthIe nayarIe bahiyA uttarapurasthime disIbhAe 5 tattha NaM ko?e nAmaM ceie hotthA vnnnno| tattha NaM sAvatthIe nayarIe hAlAhalA nAmaM kuMbhakArI AjIviovAsiyA parivasai aDDA jAva aparibhUyA, AjIviyasamayaMsi laTThA gahiyaTTA pucchiyaTThA viNicchiyaTThA aTTimiMjapemmANurAgarattA, ayamAuso AjIviyasamae aTe, ayaM parama?, sese aNaTTe tti AjIviyasamaeNaM appANaM 10 bhAvemANI vihrh|| 2. teNaM kAleNaM teNaM samaeNaM gosAle maMkhaliputte cauvvIsavAsapariyAe hAlAhalAe kuMbhakArIe kuMbhakarAvaNaMsi AjIviyasaMghasaMparikhuDe AjIviyasamaeNaM appANaM bhAvemANe viharai / tae NaM tassa gosAlassa maMkhaliputtassa annayA kayAi ime cha disAyarA aMtiyaM 15, paaunbhvitthaa| taM jahA-1 sANe, 2 kalaMde, 3 kaNNiyAre, 4 acchidde, 5 aggivesAyaNe, 6 ajjuNe gomaayuputte| tae eNaM te cha disAyarA aTThavihaM puvvagayaM maggadasamaM saehiM 2 maidaMsohaM nijjUhati, 2ttA gosAlaM maMkhaliputtaM uvaTThAiMsu / tae NaM se gosAle maMkhaliputte teNaM aTuMgassa mahAnimittassa keNai ulloyametteNaM savvesiM pANANaM savvesiM 20 bhUyANaM savvesiM jIvANaM savvesiM sattANaM imAI cha aNaikkamaNijjAI vAgaraNAI vaagrei| taM jahA-1 lAbhaM .2 alAbhaM 3 suhaM 4 dukkhaM Page #8 -------------------------------------------------------------------------- ________________ zrImadbhagavatIsUtram 5 jIviyaM 6 maraNaM thaa| tae NaM se gosAle maMkhaliputte teNaM aTuMgassa mahAnimittassa keNai ulloyametteNaM sAvatthIe nayarIe ajiNe jiNappalAvI, aNarahA arahappalAvI, akevalI kevalippalAvI, asavannU savvannuppalAvI, ajiNe jiNasadaM pagAsemANe viharai // (sU0 539) 3. tae NaM sAvatthIe nayarIe siMghADaga jAva pahesu bahujaNo annamannassa evamAikkhai, jAva evaM parUvei-"evaM khalu devANuppiyA, gosAle maMkhaliputte jiNe jiNappalAvI jAva pagAsemANe viharai, se kahameyaM manne evaM ? / teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe, jAva 10 parisA pddigyaa| teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTe antevAsI iMdabhUi nAmaM aNagAre goyamagotteNaM jAva chaTuMchaTTeNaM evaM jahA bijhyasae niyaMThaddesae jAva aDamANe bahujaNasaI nisAmei, bahujaNo annamanassa evamAikkhai 4- 'evaM khalu devANuppiyA, gosAle maMkhaliputte jiNe jiNappalAvI jAva pagAsemANe 15 viharai, se kahameyaM manne evaM ?' / 4. tae NaM bhagavaM goyame bahujaNassa aMtiyaM eyamaTuM socA nisamma jAva jAyasaDDhe jAva bhattapANaM paDidaMsei, jAva pajjuvAsamANe evaM vayAsI- "evaM khalu ahaM bhaMte, chaTuM taM ceva jAva jiNasaI pagAsemANe viharai, se kahameyaM bhaMte, evaM ?" taM icchAmi NaM bhaMte, gosAlassa 20 maMkhaliputtassa uTThANapariyANiyaM parikahiyaM / 'goyamA' i samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsI-'jaM gaM goyamA, se bahujaNe annamanassa evamAikkhai 4--' evaM khalu gotAle maMkhaliputte jiNe jiNappalAvI jAva pagAsemANe viharai ' taM NaM micchaa| ahaM puNa goyamA, evamAikkhAmi jAva paravami-' evaM khalu eyassa gosAlassa maMkhaliputtassa maMkhalinAmaM maMkhe piyA hotthaa| tassa NaM maMkhalissa maMkhassa bhaddA nAmaM bhAriyA hotthA, sukumAla jAva pddiruuvaa| tae Page #9 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM 3 NaM sA bhaddA bhAriyA annayA kayAi gubviNI yAvi hotthA / teNaM kAleNaM teNaM samapaNaM saravaNe nAmaM saMnivese hotthA, riddhatthimiya jAva sannibhappagA se pAsAdIe 4 | tattha NaM saravaNe saMnivese gobahule nAmaM mAhaNe parivasara, aDDhe jAva aparibhUe, riuvveya nAva suparinaTThie yAvi hotthA / tassa NaM gobahulassa mAhaNassa gosAlA 5 yAvi hotthA / tae NaM se maMkhalI maMkhe annayA kayAi bhaddAe bhAriyAe gubviNIe saddhi cittaphalagahatthagae maMkhattaNeNaM appANaM bhAvemANe puvvANupuvviM caramANe gAmANugAmaM dUijjamANe jeNeva saravaNe saMnivese jeNeva gobahulassa mAhaNassa gosAlA teNeva uvAgacchai 2 gobahulassa mAhaNassa gosAlAe egadesaMsi bhaMDanikkhevaM karei, 2 saravaNe 10 saMnivese uccanIyamajjhimAI kulAI gharasamuddANassa bhikkhAyariyAe aDamANe vasahIe savvao samaMtA maggaNagavesaNaM karei, maggaNagavesaNaM karemANe tasseva gobahulassa mAhaNassa gosAlAe egadesaMsi vAsAvAsaM uvAgae // 5. tae NaM sA bhaddA bhAriyA navaNhaM mAsANaM bahupaDipuNNANaM 15 aTTamANaM rAIdiyANaM vIikkaMtANaM sukumAla' jAva paDirUvagaM dAragaM payAyA / tae NaM tassa dAragassa ammApiyaro ekkArasame divase vIikkaMte jAva bArasAhe divase ayameyArUvaM goNaM guNaniSpannaM nAmadhejjaM kareMti - jamhA NaM amhaM ime dArae gobahulassa mAhaNassa gosAlAe jAe, taM hou NaM amhaM imassa dAragassa nAmadhejjaM 20 'gosAle ' 'gosAle ' tti / tae NaM tassa dAragassa ammApiyaro nAmadhejjaM kareMti 'gosAle' tti / tara NaM se gosAle dArae ummukabAlabhAve viNNAyapariNayamete jovvaNagamaNuvpatte sayameva pADiekaM cittaphalagaM karei, 2 cittaphalagahatthagae maMkhattaNeNaM appANaM bhAvemANe viharai // ( sU0 540 ) 25 Page #10 -------------------------------------------------------------------------- ________________ zrImadbhagavatIsUtram 6. teNaM kAleNaM teNaM samaeNaM ahaM goyamA, tIsaM vAsAI agAravAsamajhe vasittA ammApiIhiM devattagaehiM evaM jahA bhAvaNAe jAva egaM devadUsamAdAya muMDe bhavittA agArAo aNagAriyaM pacvaittae / tae NaM ahaM goyamA, paDhamaM vAsaM addhamAsaMaddhamAseNaM khamamANe 5 aTTiyagAmaM nissAe paDhamaM aMtarAvAsaM vAsAvAsaM uvaage| doccaM vAsaM mAsaMmAseNaM khamamANe putvANupurdivaM caramANe gAmANugAmaM dUijjamANe jeNeva rAyagihe nayare, jeNeva nAlaMdA bahiriyA, jeNeva taMtuvAyasAlA, teNeva uvAgacchAmi, ahApaDirUvaM uggahaM ogiNhAmi, 2 taMtuvAyasAlAe egadesaMsi vAsAvAsaM uvaage| tae NaM ahaM 10 goyamA, paDhamaM mAsakhamaNaM uvasaMpajjittANaM vihraami|| 7. tae NaM se gosAle maMkhaliputte cittaphalagahatthagae maMkhattaNeNaM appANaM bhAvemANe putvANupuTiva caramANe jAva dUijjamANe jeNeva rAyagihe nagare, jeNeva nAlaMdA bAhiriyA, jeNeva taMtuvAyasAlA teNeva uvAgacchai , 2 taMtuvAyasAlAe 15 egadesaMsi bhaMDanikkhevaM karei, 2 rAyagihe nayare uccanIya jAva annattha kattha vi vasahiM alabhamANe tIse ya taMtuvAyasAlAe egadesaMsi vAsAvAsaM uvAgae, jattheva NaM ahaM goymaa| tae NaM ahaM goyamA, paDhamamAsakkhamaNapAraNagaMsi taMtuvAyasAlAo paDinikkhamAmi, 2 nAlaMdA bAhiriyaM majhamajheNaM jeNeva rAyagihe nayare teNeva uvAgacchAmi, 202 rAyagihe nayare uccanIya jAva aDamANe vijayassa gAhAvaissa gihaM annupvitu| tae NaM se vijae gAhAvaI mamaM ejjamANaM pAsai, 2ttA haTTatuTTha khippAmeva AsaNAo abbhuTTei, 2 pAyapIDhAo paccoruhai, 2 pAuyAo omuyai, 2 egasADiyaM uttarAsaMgaM karei, 2 aMjalimauliyahatthe mamaM sattaTThapayAI aNugacchai, 2 mamaM tikkhutto AyohiNapayAhiNaM karei, 2 mamaM vaMdai namasai, 2 mamaM viuleNaM Page #11 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM asaNapANakhAimasAimeNaM paDilAbhessAmi tti kaTTa tuTTe, paDilAmemANe vi tuTTe, paDilAbhie vi tuTe / tae NaM tassa vijayassa gAhAvaissa teNaM davvasuddhaNaM dAyagasuddhaNaM paDigAhagasuddhaNaM tiviheNaM tikaraNasuddheNaM dANeNaM mae paDilAbhie samANe devAue nibaddhe, saMsAre parittIkae, gihaMsi ya se imAI paMca divvAiM pAunbhUyAI, taM jahA-1 vasudhArA vuTThA, 5 2 dasaddha dhaNNe kusume nivAie, 3 celukkheve kae, 4 AhayAo devaduMdubhIo 5 aMtarA viyaNaM AgAse 'aho dANe dANe' tti ghuTTe / tae NaM rAyagihe nagare siMghADaga jAva pahesu bahujaNo annamannassa evamAikkhai 4, 'dhanne NaM devANuppiyA, vijae gAhAvaI, kayatthe NaM devANuppiyA, vijae gAhAvaI, kayapuNNe NaM devANuppiyA, vijae gAhAvaI, kaya-10 lakkhaNe NaM devANuppiyA, vijae gAhAvaI, kayA NaM loyA devANuppiyA, vijayasta gAhAvaissa, suladdhe NaM devANuppiyA, mANussae jammajIviyaphale vijayassa gAhAvaissa, jassa NaM gihaMsi tahArUve sAhu sAhurUve paDilAbhie samANe imAI paMca divAI pAunbhUyAI, taM jahA1 vasudhArA vuTThA, jAva 'aho dANe dANe' tti ghuTe / taM dhane kayatthe 15 kayapuNNe kayalakkhaNe, kayA NaM loyA, suladdhe mANussae jammajIviyaphale vijayassa gAhAvaissa // 8. tae NaM se gosAle maMkhaliputte bahujaNassa aMtie eyamaTuM socA nisamma samuppannasaMsae samuppannakouhale jeNeva vijayassa gAhAvaista gihe teNeva uvAgacchai, 2 ttA pAsai vijayassa 20 gAhAvaissa gihaMsi vasuhAraM vuTuM, dasaddhavaNNaM kusumaM nivaDiyaM, mamaM ca NaM vijayassa gAhAvaissa gihAo paDinikakhamamANaM pAsai, 2 ttA haTTatuTTe jeNeva mamaM aMtie teNeva uvAgacchai, 2ttA mamaM tikhuto AyAhiNapayAhiNaM karei, 2 ttA mamaM vaMdai namasai, 2ttA mamaM evaM vayAsI-'tujjhe NaM bhaMte, mamaM dhammAyariyA, ahaM gaM 25 Page #12 -------------------------------------------------------------------------- ________________ zrImadbhagavatIsUtram tujjhaM dhammaMtevAsI' ! tae NaM ahaM goyamA, gosAlassa maMkhaliputtassa eyamadvaM no ADhAmi, no parijANAmi, tusiNIe saMciTThAmi / tae NaM ahaM goyamA, rAyagihAo nayarAo paDinivakhamAmi, 2 ttA nAlaMda bAhiriyaM majhamajjheNaM jeNeva taMtuvAyasAlA, teNeva uvAgacchAmi 52 ttA doccaM mAsavakhamaNaM uvasaMpajjittANaM vihraami| tae NaM ahaM goyamA, doccaM mAsavarakhamaNapAraNagaMsi taMtuvAyasAlAo paDinivakhAmami, 2 nAlaMda bAhiriyaM majjhaMmajjheNaM jeNeva rAyagihe nayare jAva aDamANe ANandassa gihaM aNuppaviTe / tae NaM se ANaMde gAhAvaI mamaM ejjamANaM pAsai, evaM jaheva vijayassa navaraM mamaM viulAe 10 khajjagavihIe paDilAbhessAmi tti tuTe, sesaM taM ceva jAva taccaM mAsakkhamaNaM uvasaMpajjittANaM viharAmi / tae NaM ahaM goyamA, taJcaM mAsakkhamaNapAraNagaMsi taMtuvAyasAlAo paDinikkhamAmi, 2 taheva jAva aDamANe suNaMdassa gAhAvaissa gihaM aNupaviTTe / tae NaM se suNaMdagAhAvaI, evaM jaheva vijayagAhavaI navaraM mamaM savvakAmaguNieNaM 15 bhoyaNeNaM paDilAbhei, sesaM taM ceva jAva cautthaM mAsakkhamaNaM uvasaMpajjittANaM vihraami| tIse NaM nAlaMdAe bAhiriyAe adUrasAmaMte ettha NaM kollAe nAmaM saMnivese hotthA vnnnno| tattha NaM kolAe saMnivese bahule nAmaM mAhaNe parivasaha, aDDhe jAva aparibhUe, riumya jAva supariniTTie yAvi hotthaa| tae NaM se bahule mAhaNe 20 kattiyacAummAsiyapADivagaMsi viuleNaM mahughayasaMjutteNaM paramannaNaM mAhaNe aayaametthaa| tae NaM ahaM goyamA, cautthamAsakkhamaNapAraNagaMsi taMtuvAyasAlAo paDinikkhamAmi, 2 nAlaMdaM bAhiriyaM majjhamajheNaM niggacchAmi, 2 jeNeva kolAe saMnivese teNeva uvAgacchAmi, kollAe saMnivese uccanIya jAva aDamANe bahulassa mAhaNassa gihaM 25 aNuppaviTe / tae NaM se bahule mAhaNe mamaM ejamANaM, taheva jAva, Page #13 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM mamaM viuleNaM mahughayasaMjutteNaM paramanneNaM paDilAbherasAmi tti tutttte| se jahA vijayassa // 9. tae NaM se gosAle maMkhaliputte mamaM taMtuvAyasAlAe apAsamANe rAyagihe nayare sambhitarabAhiriyAe mamaM savvao samaMtA maggaNagavesaNaM karei, mamaM kattha vi suI vA khuiM vA pavattiM vA alabhamANe jaNeva 5 taMtuvAyasAlA teNeva uvAgacchai, 2 sADiyAo ya pADiyAo ya kuMDiyAo ya vAhaNAo ya cittaphalagaM ca mAhaNe AyAmei, 2 sauttaroTeM muMDaM kArei, 2 taMtuvAyasAlAo paDinikkhamai, 2 nAlaMdaM bAhiriyaM majjhaMmajjheNaM niggacchai, 2 jeNeva kollAgasaMnivese teNeva uvaagcchi| tae NaM tassa kollAgassa saMnivesassa bahiyA bahujaNo 10 annamannassa evamAikkhai 4-'dhanne NaM devANuppiyA, bahule mAhaNe taM ceva jAva, jIviyaphale bahulassa maahnnss| tae NaM tassa gosAlassa maMkhaliputtassa bahujaNassa aMtiyaM eyamaTuM soccA nisamma ayameyArUve ajjhathie jAva samuppajjitthA- 'jArisiyA NaM mamaM dhammAyariyassa dhammovadesagassa samaNassa bhagavao mahAvIrassa iDDI juttI jase bale 15 vIrie purisakkAraparakkame laddhe patte abhisamannAgae, no khalu Atthi tArisiyA NaM annassa kassai tahArUvassa samaNassa vA mAhaNassa vA iDDI juttI jAva parakkame laddhe patte abhisamannAgae; taM nissaMdiddhaM ca NaM ettha mamaM dhammAyarie dhammovadesae samaNe bhagavaM mahAvIre bhavissai tti kaTTha kollAgasaMnivese sabhitarabAhirie mamaM savvao samaMtA 20 maggaNagavesaNaM karei, mamaM savvao jAva karemANe kollAgasaMnivasassa bahiyA paNiyabhUmIe mae saddhiM abhismnnaage| tae NaM se gosAle maMkhaliputte haTTatuTTe mamaM tikkhutto AyAhiNaM payAhiNaM jAva namaMsittA evaM vayAsI-'tubbhe gaM bhaMte, mama dhammAyariyA, ahaM NaM tujhaM aNtevaasii| tae NaM ahaM goyamA, gosAlassa maMkhaliputtassa eyamaTuM paDisuNami / Page #14 -------------------------------------------------------------------------- ________________ 8 zrImadbhagavatIsUtram tae NaM ahaM goyamA, gosAleNaM maMkhaliputteNaM saddhiM paNiyabhUmIe chanvAsAiM lAbhaM alAbhaM sukhaM dukkhaM sakkAramasakkAraM paccaNubhavamANe aNiccajAgariyaM viharitthA // (sU0 541) 10. tae NaM ahaM goyamA, annayA kayAi paDhamasarayakAlasamayAMsa 5 appabuTTikAyasi gosAleNaM maMkhaliputteNaM saddhiM siddhatthagAmAo nayarAo kummagAmaM nayaraM saMpaTTie vihArAe / tassa NaM siddhatthagAmassa nayarassa kummagAmassa nayarassa ya aMtarA ettha NaM mahaM ege tilathaMbhae pattie pupphie hariyagarorejjamANe sirIe aIvarauvasobhemANe 2citti| tae NaM se gosAle maMkhaliputte taM tilathaMbhagaM pAsai, 2 ttA mamaM vaMdai 10 namasai, 2ttA namaMsittA evaM vayAsI-'esa NaM bhaMte, tilathaMbhae ki nipphajjissai no nipphajjissai ? ee ya satta tilapupphajIvA udAittA 2 kahiM gacchihiMti, kahiM uvavAjihiMti ?' tae NaM ahaM goyamA, gosAlaM maMkhaliputtaM evaM vayAsI-'gosAlA, esa NaM tilathaMbhae nipphanjissai, no na nipphajissai, ee ya satta tilapupphajIvA 15 udAittA 2 eyassa ceva tilathaMbhagassa egAe tilasaMgaliyAe satta tilA paJcAyAissaMti / / tae NaM se gosAle maMkhaliputte mamaM evaM AikkhamANassa eyamaDheM no saddahai, no pattiyai, no roei, eyamaTuM asadahamANe apattiyamANe aroemANe mamaM paNihAe 'ayaM NaM micchAvAdI bhavau ' tti kaTTa mamaM aMtiyAo saNiyaM 2 paccosakkA, 202 ttA jeNeva se tilathaMbhae teNeva uvAgacchai, 2 taM tilathaMbhagaM saleTThayAyaM ceva uppADei, 2 ttA egaMte eddei| takSaNamettaM ca NaM goyamA, divve abbhavaddalae pAunbhUe / tae NaM se di ve abbhavaddalae khippAmeva pataNataNAeD, khippAmeva pavijjuyAi, khippAmeva naccodagaM nAimaTTiyaM paviralapaphusiyaM rayareNuviNAsaNaM divvaM salilodagaM vAsaM 25 vAsai, jeNaM se tilathaMbhae Asatthe paJcAyAe, tattheva baddhamUle, tattheva Page #15 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM paiTTie / te ya satta tilapupphIvA udAittA 2 tasseva tilathaMbhagassa egAe tilasaMgaliyAe satta tilA paJcAyAyA // (sU0 542) 11. tae NaM ahaM goyamA, gosAleNaM maMkhaliputteNaM saddhiM jeNeva kummagAme nayare teNeva uvaagcchaami| tae NaM tassa kummagAmassa nayarassa bahiyA vesiyAyaNe nAmaM bAlatavassI chaTuMchaTTeNaM ANakkhitteNaM tavokammeNaM urdU bAhAo pagijjhiya 2 sUrAbhimuhe AyAvaNabhUmIe AyAvemANe vihri| AiJcateyataviyAo ya se chappadIo sancao samaMtA abhinissavati, pANabhUyajIvasattadayaTTayAe ca NaM paDiyAA 2 tattheva bhujjo 2 pccorubhei| tae NaM se gosAle maMkhaliputte vesiyAyaNaM bAlatavassi pAsai, 2 ttA mamaM aMtiyAo saNiyaM 210 paccosakkA, 2ttA jeNeva vasiyAyaNe bAlatavassI teNeva uvAgacchai, 2 vesiyAyaNaM bAlatavassi evaM vayAsI-'kiM bhavaM muNI, muNie, udAhu jUyAsejjAyarae ?' taeNaM se vesiyAyaNe bAlatavassI gosAlassa maMkhaliputtassa eyamaTuM no ADhAi, no pariyANai, tusiNIe saMcii / tae NaM se gosAle maMkhaliputte vesiyAyaNaM bAlatavassi doccaM pi15 taccaM pi evaM vayAsI-'kiM bhavaM mugI, muNie, jAva sejjAyarae / tae NaM se vesiyAyaNe bAlatavassI gosAleNaM makhaliputteNaM doccaM pi taccaM pi evaM vutte samANe Asurutte jAva misimisemANe AyAvaNabhUmIo paccoruhai, 2 teyAsamugghAeNaM samohannai, 2 sattaTTapayAI paccosakkA, 2 gosAlassa maMkhaliputtassa vahAe sarIragaMsi teyaM nisiri| 20 tae NaM ahaM goyamA, gosAlassa maMkhaliputtassa aNukaMpaNaTTayAe vesiyAyaNassa bAlatavassissa teyapaDisAharaNaTTayAe ettha NaM aMtarA ahaM sIyaliyaM teyalessaM nisirAmi, jAe sA mamaM sIyaliyAe teyalessAe vesiyAyaNassa bAlatavassissa sA usiNA teyalessA pddihyaa| tae NaM se vesiyAyaNe bAlatavassI mamaM sIyaliyAe 25 Page #16 -------------------------------------------------------------------------- ________________ 10 zrImadbhagavatIsUtram teyalessAe sIosiNaM teyalessaM paDihayaM jANittA gosAlassa maMkhaliputtassa sararigassa kiMAMce AvAhaM vA vAbAhaM vA chaviccheyaM vA akarimANaM pAsittA sIosiNaM teyalessaM paDisAharai, 2 mamaM evaM vayAsI- 'se gayameyaM bhagavaM, se gayameyaM bhagavaM / / tae NaM gosAle maMkhaliputte mamaM evaM vayAsI-kiM NaM bhaMte, esa jUyAsejjAyarae tunbhe evaM vayAsI-se gayameyaM bhagavaM, se gayameyaM bhagavaM ?' tae NaM ahaM goyamA gosAlaM makhaliputtaM evaM vayAsI- 'tumaM gaM gosAlA, vesiyAyaNaM bAlatavassi pAsasi, 2ttA mamaM aMtiyAo saNiyaM 2 paJcosakkasi, jeNeva vesiyAyaNe bAlatavassI teNeva uvAgacchasi, 10 vasiyAyaNaM bAlatavassi evaM vayAsI-'kiM bhavaM muNI, muNie, udAhu jUyAsejjAyarae ?' tae NaM se vesiyAyaNe bAlatavassI tava eyamaTuM no ADhAi, no parijANai, tusiNIe sNcitttti| tae NaM tumaM gosAlA, vesiyAyaNaM bAlatavassi doccaM pi taccaM pi evaM vayAsI-kiM bhavaM muNI, muNie, jAva sejjAyarae ? ' tae NaM se vesiyAyaNe bAla15 tavassI tumaM doccaM pi tacaM pi evaM vutte samANe Asurutte jAva pacco sakkA, 2 ttA tava vahAe sarIragaMsi teyalessaM nissirai / tae NaM ahaM gosAlA tava aNukaMpaNaTTayAe vesiyAyaNassa bAlatavassissa sIyateyalessApaDisAharaNaTTayAe ettha NaM aMtarA sIyaliyaM teyalessaM nissirAmi, jAva paDihayaM jANittA tava ya sarIragassa kiMci AvAhaM 20vAvAbAhaM vA chaviccheyaM vA akIramANaM pAsittA sIosiNaM teyalessaM paDisAharai, mamaM evaM vayAsI-'se gayameyaM bhagavaM, se gayameyaM bhgvN'| tae NaM se gosAle maMkhaliputte mamaM aMtiyAo eyamaDhe socA nisamma bhIe jAva saMjAyabhae mamaM vaMdai namasai, 2 ttA evaM vayAsI- 'kahaM NaM bhaMte, saMkhittaviulateyalesse bhavai 1, tae NaM ahaM gAyamA, gosAlaM Page #17 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM maMkhaliputtaM evaM vayAsI - 'je NaM gosAlA, egAe saNahAe kummAsapiMDiyAe egeNa ya viyaDAsaraNaM chaTuMchaTTaNaM aNikkhitteNaM tavokammeNaM uDDuM bAhAo pagijjhiya 2 jAva viharai, se NaM aMto chaNhaM mAsANaM saMkhittaviulateyalesse bhavai ' / tae NaM se gosAle maMkhaliputte mamaM eyama sammaM viNaeNaM paDisuNei // ( sU0 543 ) 11 < 12. tae NaM ahaM goyamA, annayA kayAi gosAleNaM maMkhaliputteNaM saddhi kummagAmAo nayarAo siddhatthagAmaM nayaraM saMpaTTie vihArAe, jAhe ya mo taM desaM havvamAgayA, jattha NaM se tilathaMbhae / tae NaM se gosAle maMkhaliputte mamaM evaM vayAsI' tubbhe NaM bhaMte, tayA mamaM evaM Aikkhaha jAva parUveha - 10 gosAlA, esa NaM tilathaMbhae nipphajjirasai, no na nipphajjirasaH, taM ceva jAva pccaay|ir saMti, ' taM NaM micchA / imaM ca NaM paccakkhameva dIsai - ' esa NaM se tilathaMbhae no nipphanne, aniSphannameva te ya satta tilapupphajIvA udAittA 2 no eyassa ceva tilathaMbhagassa egAe tilasaMgaliyAe satta tilA paccAyAyA' / tae NaM ahaM goyamA, gosAlaM 13 maMkhaliputtaM evaM vayAsI- 'tumaM NaM gosAlA, tayA mamaM evaM AikkhamANassa nAva parUvemANassa eyamaTuM no saddahasi, no pattiyasi, no roesi, eyamaTuM asaddahamANe apattiyamANe aropamANe mamaM paNihAe 'ayaM NaM micchAvAdI bhavau ' tti kaTTu mamaM aMtiyAo saNiyaM 2 paccosakkasi, 2 tA jeNeva se tilathaMbhae teNeva uvAgacchasi jAva 20 egaMtamaMte eddesi| takkhaNamettaM gosAlA, divve abbhavaddalae pAubbhUe 1 tae NaM se divve abbhavaddalae khippAmeva, taM ceva jAva tassa ceva tilathaMbhagassa egAe tilasaMgaliyAe satta tilA paccAyAyA / taM esa NaM gosAlA, se tilathaMbhae nipphanne, no anipphannameva / te ya satta tilapupphajIvA udAintA 2 eyassa ceva tilathaMbhayassa egAe 25 Page #18 -------------------------------------------------------------------------- ________________ 12 zrImadbhagavatIsUtram tilasaMgaliyAe satta tilA pccaayaayaa| evaM khalu gosAlA, vaNassaikAiyA pauparihAraM prihrNti| tae NaM se gosAle maMkhaliputte mamaM evamAikkhamANassa jAva parUvemANassa eyamadvaM no saddahai 3, eyamaTuM asaddahamANe jAva aroemANe jeNeva se tilathaMbhae teNeva uvAgacchai, 5 tAo tilathaMbhayAo taM tilasaMgaliyaM khuDDai, 2 ttA karayalaMsi sata tile papphoDei / tae NaM tassa gosAlassa maMkhaliputtassa te satta tile gaNamANassa ayameyArUve ajjhathie jAva samuppajjitthA-'evaM khalu savajIvA vi pauparihAraM pariharaMti / / esa NaM goyamA, gosAlassa maMkhaliputtassa pauTTe, esa NaM goyamA, gosAlassa maMkhaliputtassa mamaM 10aMtiyAo AyAe avakkamaNe pnnnntte|| (sU0 544) 13. taeNaM se gosAle maMkhaliputte egAe saNahAe kummAsapiMDiyAe ya egeNa ya viyaDAsaeNaM chaTuMchaTTeNaM aNikkhitteNaM tavokammeNaM urdU bAhAo pagijjhiya 2 jAva vihri| tae NaM se gosAle maMkhaliputte aMto chaNhaM mAsANaM saMkhittaviulateyalese jaae|| (sU0 545) 15 14. tae NaM tassa gosAlassa maMkhaliputtassa annayA kayAi ime cha disAcarA aMtiyaM paaunbhvitthaa| taM jahA 1 sANe taM ceva savvaM jAva ajiNe jiNasaI pagAsemANe viharai / taM no khalu goyamA, gosAle maMkhaliputte jiNe, jiNappalAvI jAva jiNasaI pagAsemANe viharai; gosAle NaM maMkhaliputte ajiNe, jiNappalAvI jAva pagAse20 mANe vihri| tae NaM sA mahaimahAlayA mahaccaparisA jahA sive (bhaga0 3. 11) jAva pddigyaa| tae NaM sAvatthIe nayarIe siMghADaga jAva bahujaNo annamannassa jAva paravei-'jaM NaM devANuppiyA, gosAle maMkhaliputte jiNe jiNappalAvI nAva viharai taM micchaa| samaNe bhagavaM mahAvIre evaM Aikhai jAva parUvei / evaM 25 khalu tassa gosAlassa maMkhaliputtassa maMkhalI nAma maMkhe piyA hotthaa| Page #19 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM 13 tae NaM tassa maMkhAlassa, evaM taM ceva savvaM bhaNiyavaM jAva AjiNe jiNasadaM pagAsemANe viharai; taM no khalu gosAle makhaliputte jiNe, jiNappalAvI jAva vihri| gosAle maMkhaliputte AjiNe jiNappalAvI jAva vihri| samaNe bhagavaM mahAvIre jiNe jiNappalAvI jAva jiNasaI pagAsemANe viharai / / tae NaM se gosAle maMkhaliputte bahujaNassa aMtiyaM eyamaDhe soccA nisamma Asurutte jAva misimisemANe AyAvaNabhUmIo paccoruhai, 2 sAMvatthi nayariM majhamajjheNaM jeNeva hAlAhalAe kuMbhakAraei kuMbhakArAvaNe teNeva uvAgacchai 2 hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi AjIviyasaMghasaMparikhuDe mahayA amArisaM vahamANe evaM yAvi viharai // (sU0546) 10 15. teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa aMtevAsI ANaMde nAma there pagaibhaddae jAva viNIe chaTuMchaTTeNaM aNikkhitteNaM tavokammeNaM saMjameNaM tavasA appANaM bhAvamANe viharai / tae NaM se ANaMde there cha?kkhamaNapAraNagaMsi paDhamAe porisIe, evaM jahA goyamasAmI taheva Apucchai, taheva jAva uccanIyamAjjhima jAva 15 aDamANe hAlAhalAe kuMbhakArIe kuMbhakArAvaNassa adUrasAmaMta vIivayai / tae NaM se gosAle maMkhaliputte ANaMdaM theraM hAlAhalAe kuMbhakArIe kuMbhakArAvaNassa adUrasAmaMteNa vIivayamANaM pAsai, 2ttA evaM kyAsI-'ehi tAva ANaMdA, io egaM mahaM uvamiyaM nisAmahi / / tae NaM se ANaMde there gosAleNaM makhaliputteNaM evaM vutte samANe jeNeva 20 hAlAhalAe kuMbhakArIekuMbhakArAvaNe, jeNeva gosAle maMkhaliputte teNeva jvAgacchai / tae NaM se gosAle makhaliputte ANaMdaM theraM evaM vayAsI"evaM khalu ANaMdA io cirAIyAe addhAe kei uccAvayA vaNiyA atthatthI atthagavesI atthakaMkhiyA atthApivAsA asthagavesaNayAe nANAvihaviulapaNiyabhaMDamAyAe sagaDIsAgaDeNaM subahu~ bhattapANaM 25 Page #20 -------------------------------------------------------------------------- ________________ 14 zrImadbhagavatIsUtram patthayaNaM gahAya egaM mahaM agAmiyaM aNohiyaM chinnAvAyaM dIhamaddhaM aDaviM aNuppaviTThA / tae NaM tesiM vaNiyANaM tIse agAmiyAe jAva dahamaddhAe aDavIe kiMci desaM aNuppattANaM samANANaM se pubvagahie udae aNupuvveNaM paribhuMjemANe paribhujemANe khiinne| tae NaM te vaNiyA 5 khINodagA samANA taNhAe parinbhavamANA annamanne saddAvati, 2 evaM vayAsI-evaM khalu devANuppiyA, amhaM imIse agAmiyAe jAva aDavIe kiMci desaM aNuppattANaM samANANaM se puvvagAhie udae paribhuMjemANe khINe, taM seyaM khalu devANuppiyA, amhaM imIse agAmiyAe jAva aDavIe udagassa savao samaMtA maggaNagavesaNaM krette| tti kaTTa 10 annamannassa aMtie eyamaTuM paDisuNata, 2 tIse NaM agAmiyAe jAva aDavIe udagassa savao samaMtA maggagagavesaNaM kareMti, udagassa savvao samaMtA maggaNavesaNaM karemANA egaM mahaM vaNasaMDaM AsAdeti kiNhaM kiNhobhAsaM jAva nikuraMbabhUyaM pAsAdIyaM jAva paDirUvaM / tassa NaM vaNasaMDassa bahumajjhadesabhAe ettha NaM mahegaM vammIyaM 15 aasaadeti| tassa NaM vammIyassa cattAri vappuo abbhuggayAo AbhinisahAo tiriyaM susaMpaggahiyAo, ahe pannagaddharUvAo, pannagaddhasaMThANasaMThiyAo, pAsAdIyAo jAva pddiruuvaao| tae NaM te vANayA hatuTTa... annamannaM sadAveMti, 2 evaM vayAsI-'evaM khalu devANuppiyA, amhe imIse agAmiyAe jAva sacao samaMtA maMggaNa20 gavasaNaM karemANohiM ime vaNasaMDe AsAdie, kiNhe kiNhobhAse / imassa NaM vaNasaMDassa bahumajjhadesabhAe ime vammIe AsAdie, imassa NaM vammIyassa cattAri vappuo abbhuggayAo jAva pddiruuvaao| taM seyaM khalu devANuppiyA, amhaM imassa paDhamaM vappi bhiMdittae, aviyAI orAlaM udagarayaNaM assaadessaamo| tae NaM te 25 vaNiyA annamanassa aMtiyaM eyamaDhe paDisuNeti, 2 tassa vagmIyassa Page #21 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM paDhamaM vappaM bhidati / te NaM tattha acchaM patthaM jaccaM taNuyaM phAliyavaNNAbhaM orAlaM udagarayaNaM AsAdeti / tara NaM te vaNiyA haTTatuTTa.... pANiyaM pibaMti, 2 vAhaNAI pajjeMti, 2 bhAyaNAI bhareMti, bharettA doccaM pi annamannaM evaM vayAsI- ' evaM khalu devANuppiyA, amhehiM imassa vammIyassa paDhamAe vappAe bhinnAe orAle udgarayaNe assAdie, taM seyaM khalu devANuppiyA, amhaM imassa vammIyassa doccaM pi vappaM midittae, aviyAI ettha orAlaM suvaNNarayaNaM AsAdassAmo ' / tae NaM te vaNiyA annamannassa aMtiyaM eyamaThThe paDisurNeti, 2 tassa vammIyassa doccaM pi vappaM bhir3aMti / te NaM tattha acchaM uccaM tAvaNijjaM mahatthaM mahagghaM maharihaM orAlaM suvaNNarayaNaM assAdotte / tae NaM te 10 vaNiyA haTThatu bhAyaNAI bhareMti, pavahaNAI bhareMti 2 tA taccaM pi annamannaM evaM vayAsI - ' evaM khalu devANuppiyA, amhe imassa vammIyassa paDhamAe vappAe bhinnAe orAle udagarayaNe AsAdie, doccAe vappAe bhinnAe orAle suvaNNarayaNe assAdie, taM seyaM khalu devANuppiyA, amhaM imassa vammIyassa taccaM pi vappaM bhiMdittae / avi- 15 yAI ettha oralaM maNirayaNaM assAdessAmo ' / tae NaM te vaNiyA annamannassa aMtiyaM eyamaGkaM paDisuNeMti, 2 tassa vammIyassa taccaM pi vappaM bhidaMti / te NaM tattha vimalaM nimmalaM nittalaM nikkalaM mahatthaM mahagghaM maharihaM orAlaM maNirayaNaM assAdeti / tae NaM te vaNiyA hastuTTa... bhAyaNAiM bhareMti, 2 ttA cautthaM pi annamannaM evaM vayAsI - 20 ' evaM khalu devANuppiyA, amhe imassa paDhamAe vappAe bhinnAe orAle udagarayaNe assAdie, doccAe vappAe bhinnAe orAle suvaNNarayaNe assAdie, taccAe vappAe bhinnAe orAle maNirayaNe assAdie, taM seyaM khalu devANuppiyA, amhaM imassa vammIyassa cautthaM pi vappaM bhidittae, aviyAI uttamaM mahagghaM maharihaM orAlaM vairarayaNaM 25 1 15 Page #22 -------------------------------------------------------------------------- ________________ 16 zrImadbhagavatIsUtram assaadessaamo||te NaM tesiM vaNiyANaM ege vaNie hiyakAmae, suhakAmae, patthakAmae, ANukaMpie, nissesie, hiyasuhanissesakAmae te vaNie evaM vayAsI- 'evaM khalu devANuppiyA, amhe imassa vammIyassa paDhamAe vappAe jAva taccAe vappAe bhinnAe orAle 5 maNirayaNe assAdie, taM hou alAhi pajjataM, esA cautthI vappA mA bhijjau, cautthI NaM vappA sauvasaggA yAvi hotthaa'| tae NaM te vaNiyA tassa vaNiyassa hiyakAmagassa jAva hiyasuhanissesakAmagassa evamAikkhamANassa jAva parUvemANassa eyamaDheM no saddahati, jAva no roeMti, eyamaDheM asaddahamANA jAva aroemANA tassa 10 vammIyassa cautthaM pi vappaM bhiNdti| te NaM tattha uggavisaM jAva aNAgaliyacaMDativvarosaM samuhiM turiyaM cavalaM dharmataM diTThIvisaM sappaM saMghaTTeti / tae NaM se diTThIvise sappe tehiM vaNiehiM saMghaTTie samANe Asurutte jAva misimisemANe saNiyaM 2 uTTei, 2ttA sarasarasarassa vambhIyassa siharatalaM durUhei, 2 AiccaM nijjhAi, 2 te vaNie 15 aNimisAe diTThIe savvao samaMtA samabhiloei / tae NaM te vaNiyA teNaM diTThIviseNaM sappeNaM aNimisAe diTTIe savao samaMtA samabhiloiyA samANA khippAmeva sabhaMDamattovagaraNamAyAe egAhaccaM kUDAhaccaM bhAsarAsIkayA yAvi hotthaa| tattha NaM je se vaNie tesiM vaNiyANaM hiyakAmae jAva hiyasuhanissesakAmae se NaM aNukaMpayAe devayAe 20 sabhaMDamattovagaraNamAyAe niyagaM nagaraM saahie"| evAmeva ANaMdA, tava vi dhammAyarieNaM dhammovaesaeNaM samajeNaM nAyaputteNaM orAle pariyAe AsAie, orAlA kitivaNNasadAsalogA, sadevamaNuyAsure loe puvvaMti guvaMti thuvaMti iti khalu 'samage bhagavaM mahAvIre, iti / taM jai me se ajja kiMci vi vayai, to NaM taveNaM teeNaM egAhacaM 8kUDAhaJcaM bhAsarAsiM karemi, jahA vA vAleNaM te vnniyaa| tumaM ca NaM Page #23 -------------------------------------------------------------------------- ________________ 17 pannarasamaM sayaM ANaMdA, sArakkhAmi saMgovAmi, jahA vA se vaNie tesiM vaNiyANaM hiyakAmae jAva nissesakAmae aNukaMpayAe devayAe sabhaMDa... jAva saahie| taM gaccha NaM tumaM ANaMdA, tava dhammAyariyassa dhammovaesagassa samaNassa nAyaputtassa eyamaDheM parikahahi / / tae NaM se ANaMde there gosAleNaM maMkhaliputteNaM evaM vutte samANe bhIe jAva saMjAyabhae 5 gosAlassa maMkhaliputtassa aMtiyAo hAlAhalAe kuMbhakArIpa kuMbhakArAvaNAo paDinikkhamai, 2 sigdhaM turiyaM sAvatthiM nayariM majhamajjheNaM nigacchai, 2 ttA jeNeva koTTae ceie, jeNeva samaNaM bhagavaM mahAvIre teNeva uvAgacchai, 2 samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM karei, 2 ttA vaMdai namasai, 2ttA evaM vayAsI-10 * evaM khalu ahaM bhaMte, chaTTakkhamaNapAraNagasi tunbhehiM abbhaNunnAe samANe sAvatthIe nayarIe uccanIya ... jAva aDamANe hAlAhalAe kuMbhakArIe jAva vIivayAmi / tae NaM gosAle maMkhaliputte mamaM hAlAhalAe jAva pAsittA evaM vayAsI-'ehi tAva ANaMdA, io egaM mahaM uvamiyaM nisaamehi|| tae NaM ahaM gosAleNaM maMkhaliputteNaM 13 evaM vutte samANe jeNeva hAlAhalAe kuMbhakArIe kuMbhakArAvaNe, jeNeva gosAle maMkhaliputte teNeva uvaagcchaami| tae NaM se gosAle maMkhaliputte mamaM evaM vayAsI- 'evaM khalu ANaMdA, io cirAIyAe addhAe kei uccAvayA vaNiyA, evaM taM ceva savvaM niravasesaM bhANiyavvaM jAva niyaganayaraM saahie'| taM gaccha NaM tumaM ANaMdA, dhammAyariyassa 20 dhammovaesagarasa jAva parikahahi // (sU0 547) 16. taM pabhU NaM bhaMte, gosAle maMkhaliputte taveNaM teeNaM egAhaccaM kUDAhacaM bhAsarAsiM karettae ? visae NaM bhaMte, gosAlassa maMkhaliputtassa nAva karettae ? samatthe NaM bhaMte, gosAle jAva karettae? pabhUNaM ANaMdA, gosAle maMkhaliputte taveNaM jAva krette| visae NaM ANaMdA, gosAle Page #24 -------------------------------------------------------------------------- ________________ 18 zrImadbhagavatIsUtram nAva karentae / samatthe NaM ANaMdA, gosAle nAva karettae, no ceva NaM arahaMte bhagavaMte pariyAvaNiyaM puNa karejjA / jAvaie NaM ANaMdA, gosAlassa maMkhaliputtassa tavatee, etto anaMtaguNavisiTThayarAe ceva tavatee aNagArANaM bhagavaMtANaM, khaMtikhamA puNa aNagArA bhagavaMto / 5 jAvaie NaM ANaMdA, aNagArANaM bhagavaMtANaM tavatee, etto anaMtaguNavisiTThayarAe ceva tavatee therANaM bhagavaMtANaM, khaMtikhamA puNa therA bhagavaMto / jAvaie NaM ANaMdA, therANaM bhagavaMtANaM tavatee etto anaMtaguNavisiTTayarAe caiva tavatee arahaMtANaM bhagavaMtANaM, khaMtikhamA puNa arahaMtA bhagavaMto / taM pabhU NaM ANaMdA, 10 gosAle maMkhaliputte taveNaM teeNaM jAva karettae visae NaM ANaMdA, jAva karettae, samatthe NaM ANaMdA, jAva karettae no ceva NaM arahaMte bhagavaMte, pariyAvaNiyaM puNa karejjA // ( sU0 548 ) 15 17. taM gaccha NaM tumaM ANaMdA, goyamAINaM samaNANaM niggaMthANaM eyama parikahohi -'mA NaM ajjo, tubbhaM kei gosAlaM maMkhaliputtaM dhammiyAe paDicoyaNAe paDicoeu, dhammiyAe paDisAraNAe pAMDasAreu, dhammieNaM paDIyAreNaM paDoyAreu; gosAle NaM maMkhaliputte samaNehiM niggaMthehiM micchaM vippaDivanne / tae NaM se ANaMde there samaNeNaM bhagavayA mahAvIreNaM evaM vRtte samANe samaNaM bhagavaM mahAvIraM vaMdai namasai, 2 ttA jeNeva goyamAisamaNA niggaMthA teNeva uvAgacchai 2 goya mAi samaNe niggaMthe AmaMtei, 2ttA evaM vayAsI-' evaM khalu ajjo, chaTTuvakhamaNapAraNagAMsa samaNeNaM bhagavayA mahAvIreNaM abbhaNunnAe samANe sAvatthae nayarIe uccanIya... taM caiva savvaM jAva nAyaputtassa eyamaTTha parikahi; taM mA ajjo, tubbhaM kei gosAlaM maMkhaliputtaM dhammiyAe paDicoyaNAe paDicoeu ja va micchaM vippaDivanne // ( sU0 549 ) 20 18. jAvaM ca NaM ANaMde there goyamAINaM samaNANaM niggaMthANaM 25 Page #25 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM " eyama parikahei tAvaM ca NaM se gosAle maMkhaliputte hAlAhalAe kuMbhakArI kuMbhakArAvaNAo paDinikkhamai 2 ttA AjIviyasaMghasaMparivuDhe mahayA amarisaM vahamANe sigdhaM turiyaM jAva sAvatthi nayariM majjhaMmajjheNaM niggacchai 2ttA jeNeva koTTae ceie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, 2 samaNassa bhagavao mahAvIrassa adUra sAmaMte ThiccA samaNaM bhagavaM mahAvIraM evaM vayAsIsuTTu NaM Auso kAsavA, mamaM evaM vayAsI, sAhu NaM Auso kAsavA, mamaM evaM vayAsI, gosAle maMkhaliputte mamaM dhammaMtevAsI 21 / je NaM se maMkhaliputte tava dhammaMtevAsI se NaM sukke sukkAbhijAie bhavittA kAlamAse kAlaM kiccA annayaresu devalopasu devattAe uvavanne; ahaM NaM udAinAmaM 10 kuMDiyAyaNIe, ajjuNassa goyamaputtassa sarIragaM vippajahAmi 2 gosAlassa maMkhaliputtassa sarIraMgaM aNuSpavisAmi 2 imaM sattamaM paTTaparihAraM pariharAmi / je vi yAvi Auso kAsavA, amhaM samayaMsi kei sijjhati vA sijjhissaMti vA savve te caurAsIM mahAkappasayasahassAI, satta divve, satta sannigabhe, satta pauTTaparihAra, 15 paMca kamnANi sayasahassAiM saTThi ca sahassAiM chacca sae tinni ya kammaMse aNupubveNaM khavaittA tao pacchA sijjhaMti bujjhaMti muccaMti parinivvAyaMti savvadukkhANamaMtaM kareMsu vA kareMti vA karissaMti vA / se jahA vA gaMgA mahAnadI jao pavUDhA, jahiM vA pajjuvatthiyA, esa NaM addhA paMcajoyaNasayAiM AyAmeNaM, addhajoyaNaM vikkhaMbheNaM, paMca 20 dhaNusayAI ucheNaM, eeNaM gaMgApamANeNaM satta gaMgAo sA egA mahAgaMgA, satta mahAgaMgAo sA egA sAdINagaMgA, satta sAdINagaMgAo sA egA maccugaMgA, satta maccugaMgAo sA egA lohiyagaMgA, satta lohiyagaMgAo sA egA AvatIgaMgA, satta AvaMtIgaMgAo sA egA paramAvatI, evAmeva sapuvvAvareNaM egaM gaMgAsayasahassaM sattara sahassA chacca 25 < 19 Page #26 -------------------------------------------------------------------------- ________________ 20 zrImadbhagavatIsutram guNapannaM gaMgAsayA bhvtiitimkkhaayaa| tAsiM duvihe uddhAre paNNatte, taM jahA-suhumabadikalevare ceva, bAyaraboMdakalevare ceva / tattha NaM je se suhumabodikalevare se tthppe| tattha NaM je se bAyaraboMdikalevare tao NaM vAsasae 2 gae 2 egamegaM gaMgAvAluyaM avahAya jAvaieNaM 5 kAleNaM se koTekhINe nIrae nilleve niTTie bhavai se taM sare sarappamANe / eeNaM sarappamANeNaM tinni sarasayasAhassIo se ege mahAkappe / caurAsIi mahAkappasayasahassAiM se ege mhaamaannse| aNaMtAo saMjUhAo jIve cayaM caittA uvarille mANase saMjUhe deve uvavajjai 1 / se NaM tattha divvAI bhogabhogAI bhuMjamANe viharai, 2ttA tAo deva10 logAo AukkhaeNaM 3 aNaMtaraM cayaM caittA paDhame sAnniganbhe jAve paccAyAi 1 / se NaM taohiMto aNaMtaraM udhvaTTittA majjhille mANase saMjUhe deve uvavajjai 2 / se NaM tattha divvAiM bhogabhogAI jAva vihArattA tAo devalogAo AukkhaeNaM 3 ja va caittA, docce sanniganbhe jAve paccAyAi 2 / se NaM taohiMto aNaMtaraM uvvaTTittA hehile mANase 15 saMjUhe deve uvavajjai 3 / se NaM tattha divvAiM jAva caittA tacce saniganbhe jIve paccAyAi 3 / se NaM taohiMto jAva uvvATTattA uvarille mANusuttare saMjUhe deve uvavAjjAhai 4 / se NaM tattha divvAiM bhoga ... jAva caittA cautthe sanniganbhe jIve paccAyAi 4 / se NaM taohiMto aNaMtaraM uvvaTTittA majjhille mANusuttare saMjUhe dave ukvajjai 5 / se NaM 20 tattha divvAiM bhoga... jAva caittA paMcame sanniganbhe jIve paccAyAi 5 / se NaM taohiMto aNaMtaraM ucvATTattA heTThille mANusuttare saMjUhe deve uvavajjai 6 / se NaM tattha divvAiM bhoga... jAva caittA chaTTe sanniganbhe jIve paccAyAi 6 / se NaM taohito aNaMtaraM uvvaTTittA baMbhaloge nAma se kappe paNNatte, pAINapaDINAyae udINadAhiNavitthipaNe jahA 25 ThANapade jAva paMca vaDiMsagA pnnnnttaa| taM jahA-1 asogavaDisae, Page #27 -------------------------------------------------------------------------- ________________ 2T: pannarasamaM sayaM jAva pddiruuvaa| se NaM tattha deve uvavajjai 7 / se NaM tattha dasa sAgarocamAI divvAI bhoga... jAva caittA sattame sanniganbhe jIve paccAyAi 7 / se NaM tattha navaNhaM mAsANaM bahupaDipuNNANaM addhaTThamANa nAva vIikvaMtANaM sukumAlagabhaddalae miukuMDalakuMciyakesae maTTagaMDatalakaNNapIDhae devAkumArasappabhae dArae pyaayi| se NaM ahaM kaasvaa| tae 5 NaM ahaM Auso kAsavA, komAriyapavvajjAe komAraeNaM baMbhaceravAseNaM aviddhakaNNae ceva saMkhANaM paDilabhAmi, 2 ime satta pauparihAre prihraami| taM jahA-1 eNejjassa, 2 mallarAmassa, 3 maMDiyassa, 4 rohassa, 5 bhAraddAyarasa, 6 ajjuNagassa goyamaputtassa, 7 gosAlassa maMkhaliputtassa / tattha NaM je se paDhame pauparihAre se gaM 10 rAyagihassa nayarassa bahiyA maMDikucchiAsa ceiyaMsi udAissa kuMDiyAyaNarasa sarIraM vippajahAmi, 2 eNejjagassa sarIragaM aNuppavisAmi, 2 bAvIsaM vAsAiM paDhama pauparihAraM pariharAmi / tattha NaM je se docce pauparihAre se NaM udaMDapurassa nayarassa bahiyA caMdoyaraNaMsi ceiyaMsi eNejjagassa sarIragaM vippajahAmi, 2 mallarAmassa sarIragaM 15 aNuppavisAmi, 2 egavIsaM vAsAI doccaM pauTTaparihAraM prihraami| tattha NaM je se tacce pauparihAre se NaM caMpAe nayarIe bahiyA aMgamaMdirAMmi ceiyasi mallarAmassa sarIragaM vippajahAmi, 2 maMDiyassa sarIragaM aNuppavisAmi, 2vIsaM vAsAI taccaM pauTTaparihAraM prihraami| tattha NaM je se cautthe pauTTaparihAre se Na vANArasIe nayarIe bahiyA 20, kAmamahAvaNaMsi ceiyaMsi maMDiyassa sarIragaM vippajahAmi, 2 rohassa sarIragaM aNuppavisAmi, 2 egUNavIsaM vAsAI cautthaM pauparihAraM prihraami| tattha NaM je se paMcame paupaTTaparihAre se NaM AlabhiyAe nayarIe bahiyA pattakAlagayaMsi ceiyaMsi rohassa sarIragaM vippajahAmi, 1 bhAraddAyassa sarIragaM aNuppavisAmi, 2 aTThArasa vAsAI paMcamaM 23. Page #28 -------------------------------------------------------------------------- ________________ zrImadbhagavatIsUtram pauTTaparihAraM pariharAmi / tattha NaM je se chaTTe pauTTaparihAre se Na khesAlIe nayarIe bahiyA koMDiyAyaNAMse ceiyasi bhAraddAyassa sarIraM vippajahAmi, 2 ajjuNagassa goyamaputtassa sarIragaM aNuppavisAmi, 2 sattarasa vAsAI chaTuM pauparihAraM pariharAmi / tattha NaM je se sattame 5 pauTTaparihAre se NaM iheva sAvatthIe nayarIe hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi ajjuNagassa goyamaputtassa sarIragaM vippajahAmi, 2 gosAlassa maMsaliputtassa sarIragaM 'alaM thiraM dhuvaM dhAraNijja sIyasahaM uNhasahaM khuhAsahaM vivihadasamasagaparIsahovasaggasahaM thira saMghayaNaM / ti kaTTha taM aNuppavisAmi, 2 solasa vAsAI imaM sattama 10 pauddapArahAraM prihaaraami| evAmeva Auso kAsavA, egeNaM tettIseNaM vAsasaeNaM satta paTTaparihArA parihariyA bhvNtiitimkkhaayaa| taM suTu Na AusokAsavA, mamaM evaM vayAsI-sAhu NaM Auso kAsavA, mamaM evaM vayAsI- 'gosAle maMkhaliputte mamaM dhammaMtevAsi'tti 2 // (sU0 550) 19. tae NaM samaNe bhagavaM mahAvIre gosAlaM maMkhaliputtaM evaM vayAsI15 'gosAlA, se jahAnAmae teNae siyA, gAmellaehiM parabbhavamANe 2 kattha ya garlDa vA dariM vA duggaM vA ninnaM vA pavvayaM vA visamaM vA aNassAemANe egeNaM mahaM uNNAlomeNa vA saNalomeNa vA kappAsapamheNa vA taNasUeNa vAattANaM AvarettANaM ciTThajjA, seNaMaNAvarie AvariyAmati appANaM mannai, appacchanne ya pacchannAmiti appA NaM mannai, ANilukke nilukka20 miti appANaM mannai, apalAe palAyamiti appANaM mannai, evAmeva tumaM pi gosAlA, aNaMnne saMte annAmiti appANaM uplbhsi| taM mA evaM gosAlA, nArihAsa gosAlA, sacceva te sA chAyA noannaa'||(suu0 551) ... 20. tae NaM se gosAle maMkhaliputte samaNeNaM bhagavayA mahAvIreNaM evaM vutte samANe Asurutte 5 samaNaM bhagavaM mahAvIraM uccAvayAhiM 25 AusaNAhiM Ausai, 2 uccAvayAhiM uddhaMsaNAhiM uddhaMsei, 2ttA Page #29 -------------------------------------------------------------------------- ________________ pannarasama sayaM uccAvayAhiM nibbhaMchaNAhiM nibbhaMchei 2 uccAvayAhiM nicchoDaNAhiM nicchoDei, 2 evaM vayAsI- 'naTThe si kayAi, viNaTThe si kayAi, bhaTThe sikAi, naTThaviNaTTabhaTThe si kayAi, ajja na bhavasi nAhi te - mamAhiMto suhamatthi ' // ( sU0 552) 23 , 21. teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa 5 aMtevAsI pAINajANavae savvANubhUI nAmaM aNagAre, pagaibhaddae jAva viNIe, dhammAyariyANurAgeNaM eyamahaM asaddahamANe uTThAe uTThei, 2 jeNeva gosAle maMkhaliputte teNeva uvAgacchai, 2 gosAlaM maMkhaliputtaM evaM vayAsI - 'je vi tAva gosAlA, tahArUvassa samaNassa vA mAhaNassa vA aMtiyaM egamavi AriyaM dhammiyaM suvayaNaM nisAmeza, se vi 10 tAva vaMdai namasai, jAva kallANaM maMgalaM devayaM ceiyaM pajjuvAsara, kimaMga puNa tumaM gosAlA, bhagavayA caiva pavvAvie, bhagavayA ceva muMDAvie, bhagavayA ceva sehAvie, bhagavayA caiva sikkhAvie, bhagavayA ceva bahussuIkae, bhagavao ceva micchaM vippaDivane / taM mA evaM gosAlA, nArihasi gosAlA, sacceva te sA chAyA no annA' / tae NaM se gosAle 15 maMkhaliputte savvA NubhUiNAmaM aNagAreNaM evaM vutte samANe Asurutte 5 savvANubhUIM aNagAraM taveNaM tepaNaM egAhaccaM kUDAhaccaM bhAsarAsiM karei / tae NaM se gosAle maMkhaliputte savvANubhUiM aNagAraM taveNaM teeNaM egAhaccaM kUDAhaccaM bhAsarAsi karettA doccaM pi samaNaM bhagavaM mahAvIraM uccAvayAhiM AusaNAhiM Ausai jAva suhaM natthi // 20 22. teNaM kAleNaM teNaM samaeNaM samaNassa bhagabao mahAvIrassa aMtevAsI kosalajANavae sunakkhatte nAmaM aNagAre pagaibhaddae jAva viNIe dhammAyariyANurAgeNaM jahA savvANubhuI taheva jAva sa cceva te sA chAyA no annA / tae NaM se gosAle maMkhaliputte sunakkha teNaM aNagAreNaM evaM vRtte samANe Asurutte 5 sunakkhattaM aNagAra 25 Page #30 -------------------------------------------------------------------------- ________________ zrImadbhagavatIsUtram taveNaM teeNaM pritaavei| tae NaM se munakkhatte aNagAre gosAleNaM maMkhaliputteNaM taveNaM teeNaM paritAvie samANe jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, 2 samaNaM bhagavaM mahAvIraM tikvutto vaMdai namaMsai, 2ttA sayameva paMca mahavvayAiM Arubhei, 2 samaNA ya samaNIo 5ya khAmei, 2 AloiyapaDikaMte samAhipatte ANuputvIe kaalge|| 23. tae NaM se gosAle maMkhaliputte sunavakhattaM aNagAraM taveNaM teeNaM paritAvettA taccaM pi samaNaM bhagavaM mahAvIraM uccAvayAhiM AusaNAhi Ausai, savvaM taM ceva jAva suhaM natthi / tae NaM samaNe bhagavaM mahAvIre gosAlaM maMkhaliputtaM evaM vayAsI-je vi tAva gosAlA, 10 tahArUvassa samaNassa vA mAhaNassa vA taM ceva jAva pajjuvAsai, kimaMga puNa gosAlA, tuma mae ceva pavvAvie jAva mae ceva bahussuIkae, mamaM ceva micchaM. vippaDivanne ? taM mA evaM gosAlA, jAva no annA / tae NaM se gosAle maMkhaliputte samaNeNaM bhagavayA mahAvIreNaM evaM vutte samANe Asurutte 5 teyAsamugdhAeNaM samohannai, sattaTTha payAI 15 paccosakkA rattA samaNassa bhagavao mahAvIrassa vahAe sarIragaMsi teyaM nisirai / se jahAnAmae vAukkaliyA i vA vAyamaMDaliyA i vA selAMsa vA kuDDAMsa vA thaMbhAsa vA thUbhaMsi vA AvarijjamANI vA nivArijjamANI vA sA NaM tattha no kamai no pakkamai evAmeva gosAlassa vi maMkhaliputtassa tave tee samaNassa bhagavao mahAvIrassa 20 vahAe sarIragAMsa nisiTTe samANe se NaM tattha no kamai no pakkamai. AMcayAMcayaM karei, 2ttA AyAhiNapayAhiNaM karei, 2 urdu vehAsaM uppaie / se NaM tao paDihae paDiniyatte samANe tameva gosAlassa maMkhaliputtassa sarIragaM aNuDahamANe 2 aMto annuppvitte| tae NaM se gosAle maMkhaliputte saeNaM teeNaM annAiTe samANe samaNaM bhagavaM mahAvIra 25 evaM vayAsI-'tumaM NaM Auso kAsavA, mamaM taveNaM teeNaM annAiTTe Page #31 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM 25 samANe aMto chaNhaM mAsANaM pittajjaraparigayasarIre dAhavakaMtIe chaumatthe ceva kAlaM karessasi / tae NaM samaNe bhagavaM mahAvIre gosAlaM makhaliputtaM evaM vayAsI-'no khalu ahaM gosAlA, tava tavaNaM teeNaM annAiTe samANe aMto chaNhaM jAva kAlaM karessAmi; ahaM NaM annAI solasa vAsAiM jiNe suhatthI vihrissaami| tuma NaM gosAlA, 5 appaNA ceva saeNaM teeNaM annAiTe samANe aMto sattarattassa pittajjaraparigayasarIre jAva chaumatthe ceva kAlaM kressaas'|| 24. tae NaM sAvatthIe nayarIe siMghADaga jAva pahesu bahujaNo annamannasa evamAikkhai, jAva evaM parUvei-'evaM khalu devANuppiyA, sAvatthIe nayarIe bahiyA koTTae ceie duve jiNA saMlavaMti, ege 10 vayaMti- tumaM pucviM kAlaM karessasi, ege vadaMti-tumaM puTviM kAlaM kressaas| tattha NaM ke puNa sammAvAI ke puNa micchAvAI ? tattha NaM je se ahappahANe jaNe se vayai-'samaNe bhagavaM mahAvIre sammAvAI, gosAle maMkhaliputte micchaavaaii'| 'ajjo' i samaNe bhagavaM mahAvIre samaNe niggaMthe AmaMtettA evaM vayAsI-ajjo, se jahAnAmae taNarAsI 15 i vA kaTTarAsI i vA pattarAsI i vA tayArAsI i vA tusarAsI i vA bhusarAsI i vA gomayarAsI i vA avakararAsI i vA agaNijhAmie agaNijhUsie agaNipariNAmie hayatee gayatee na?tee bhaTTatee luttatee viNaTTatee jAva evAmeva gosAle maMkhaliputte mama vahAe sarIragaMsi teyaM nisirettA hayatee gayatee jAva viNaTutee jaae| taM 20 chaMdeNaM ajjI, tumbhe gosAlaM makhaliputtaM dhammiyAe paDicoyaNAe paDicoeha, 2 dhammiyAe paDisAraNAe paDisAreha, 2 dhammieNaM maDoyAreNaM paDoyAreha, 2 aSTehi ya heUhi ya pasiNehi ya vAgaraNehi ya kAraNehi ya nippaTTapasiNavAgaraNaM kareha // . .25. tae NaM te samaNA niggaMthA samaNeNaM bhagavayA mahAvIreNaM evaM 25 Page #32 -------------------------------------------------------------------------- ________________ zrImadbhagavatIsUtram vusA samANA samaNaM bhagavaM mahAvIraM vadati namasaMti, 2 jeNeva gosAle maMkhaliputte teNeva uvAgacchaMti, 2ttA gosAlaM maMkhaliputtaM dhammiyAe paDicoyaNAe paDicopaMta, 2 dhammiyAe paDisAraNAe paDisAreMti, 2 dhammieNaM paDoyAreNaM paDoyAreti, 2 aTrehi ya heUhi ya kAraNehi ya 5 jAva vAgaraNaM kreNti|| 26. tae NaM se gosAle maMkhaliputte samaNehiM niggaMthehiM dhammiyAe paDicoyaNAe paDicoijjamANe jAva nippaTTapasiNavAgaraNe kIramANe Asurutte jAva misimisemANe no saMcAei samaNANaM niggaMthANaM sarIragassa kiMci AbAhaM vA vAbAhaM vA uppAettae, chavicchedaM vA 10 krette| tae NaM te AjIviyA therA gosAlaM maMkhaliputtaM samaNehiM niggaMthehiM dhammiyAe paDicoyaNAe paDicoejjamANaM, dhammiyAe paDisAraNAepaDisArijjamANaM, dhammieNaM paDoyAreNaM paDoyArejjamANaM, aTehi ya heUhi ya jAva kIramANaM, AsuruttaM jAva misimisemANaM, samaNANaM niggaMthANaM sarIragassa kiMci AbAhaM vA vAbAhaM vA chaviccheda 15 vA akaremANaM pAsaMti, 2 gosAlassa maMkhaliputtassa aMtiyAo AyAe avakkamaMti, 2 jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati, 2 samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM kati, 2 vaMdati namasAMta,2samaNaM bhagavaM mahAvIraM uvasaMpajjittANaM viharati / atthegaiyA AjIviyA therA gosAlaM ceva maMkhaliputtaM uvasaMpajjittANaM vihraaNt|| 20 27. tae NaM se gosAle maMkhaliputte jassaTTAe havvamAgae tamaDheM asAhemANe, ruMdAI paloemANe, dIhuNhAI nIsasamANe, dADhiyAe lomAe hu~camANe, avaTuM kaMDUyamANe, puliM papphoDemANe, hatthe viNi NamANe, dohi vi pAehiM bhUmi koTTemANe, 'hA hA aho hao'ha mAssa' tti kaTu samaNassa bhagavao mahAvIrassa aMtiyAo koTThayAo 25 ceiyAo paDinikkhamai, 2 jeNeva sAvatthI nayarI, jeNeva hAlAhalAe Page #33 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM . 27 kuMbhakArIe kuMbhakArAvaNe teNeva uvAgacchai, 2 hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi aMbakUNagahatthagae, majjapANagaM piyamANe, abhikkhaNaM gAyamANe, AbhikkhaNaM naccamANe, abhikkhaNaM hAlAhalAe kuMbhakArIe aMjalikammaM karemANe, sIyalaeNaM maTTiyApANaeNaM AyaMcaNiudaeNaM gAyAiM parisiMcamANe viharai // (sU0 553) 28. 'ajjo' tti samaNe bhagavaM mahAvIre samaNe niggaMthe AmaMtettA evaM vayAsI-jAvaie NaM ajjo gosAleNaM maMkhaliputteNaM mama vahAe sarIragaMsi tee nisaTTe, se NaM alAhi pajjatte solasaNhaM jnnvyaannN| taM jahA-1 aMgANaM, 2 vaMgANaM, 3 magahANaM, 4 malayANaM, 5 mAlavagANaM, 6 acchANaM, 7 vacchANaM, 8 kocchANaM, 9 pADhANaM, 10 10 lADhANaM, 11 vajjANaM, 12 molANaM, 13 kAsINaM, 14 kosalANaM, 15 avAhANaM, 16 saMbhuttarANaM ghAyAe vahAe ucchAdaNayAe bhaasiikrnnyaae| jaM pi ya ajjo, gosAle maMkhaliputte hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi aMbakUNagahatthagae, majjapANaM piyamANe, abhikkhaNaM jAva aMjalikammaM karemANe viharai, tassa vi ya NaM15 vajjassa pacchAyaNaTTayAe imAiM aTTha carimAiM pnnvei| taM jahA1 carime pANe, 2 carime geye, 3 carime naTTe, 4 carime aMjalikamme, 5carime pokkhalasaMvaTTae mahAmehe, 6 carime seyaNae gaMdhahatthI,7 carime mahAsilAkaMTae saMgAme, 8ahaM ca NaM imIse osappiNIe cauvIsAe titthaMkarANaM carime titthaMkare sijjhissaM jAva aMtaM karissaM ti| jaM 20 piya ajjo, gosAle maMkhaliputte sIyalaeNaM maTTiyApANaeNaM AyaMcANaudaeNaM gAyAI parisiMcamANe viharai, tassa vi ya NaM vajjassa pacchAyaNaTThayAe imAI cattAri pANagAiM cattAri apANagAI pannaveha // 29. se kiM taM pANae ? pANae caunvihe pnnnntte| taM jahA1 gopuTue, 2 hatthamaddiyae, 3 Ayavatattae, 4 silApanbhaTThae, se taM 25 Page #34 -------------------------------------------------------------------------- ________________ zrImadbhagavatIsUtram pANae // se kiM taM apANae ? apANae cauvihe paNNatte / taM jahA1 thAlapANae, 2 tayApANae, 3 siMbalipANae, 4 suddhapANae // se kiM taM thAlapANae ? jaM NaM dAthAlagaM vA dAvAragaM vA dAkuMbhagaM vA dAkalasaM vA sIyalagaM ullagaM hatthehiM parAmusai, na ya pANiyaM piyai, 5 se taM thAlapANae // se kiM taM tayApANae ? jaM NaM aMbaM vA aMbADagaM vA jahA paogapade jAva boraM vA tiMduruyaM vA taruNagaM vA AmagaM vA AsagAMsa AvIlei vA pavIlei vA, na ya pANiyaM piyai se taM tayApANae // se kiM taM siMbalipANae ? jaM NaM kalasaMgaliyaM vA muggasiMgaliyaM vA mAsasaMgaliyaM vA siMbalisaMgaliyaM vA taruNiyaM AmiyaM 10 AsagaMsi AvIlei vA pavIlei vA, na ya pANiyaM piyai, se taM siMbalipANae // se kiM taM suddhapANae ! jaM NaM chammAse suddhakhAimaM. khAi, do mAse puDhavisaMthArovagae ya, do mAse kaTusaMthArovagae, do mAse dnbhsNthaarovge| tassa NaM bahupaDipuNNANaM chaNhaM mAsANaM aMtimarAIe ime do devA mahaDDiyA jAva mahesakkhA aMtiyaM paaunbhvNti| 15 taM jahA- puNNabhadde ya mANibhadde y| tae NaM te devA sIyalapahi ullaehiM hatthahiM gAyAI praamusNti| je NaM te deve sAijjai, se NaM AsIvisattAe kammaM pakarei, je NaM te deve no sAijjai tassa NaM sAMsa sarIragaMsi agaNikAe saMbhavai, se NaM saeNaM teeNaM sarIragaM jhAmei 2ttA tao pacchA sijjhai jAva aMtaM karei, se taM suddhapANae / 20 30. tattha NaM sAvatthIe nayarIe ayaMpule nAmaM AjIviovAsae parivasai, aDDe jAva aparibhUe, jahA hAlAhalA jAva AjIviyasamaeNaM appANaM bhAvamANe vihri| tae NaM tassa ayaMpulassa AjIviovAsagassa annayA kayAi puvvarattAvarattakAlasamayAMsa kuTuMbajAgariyaM jAgaramANassa ayameyArUve ajjhAthie jAva samuppajjitthA- kiMsaMThiyA 25 hallA paNNattA ? tae NaM tassa ayaMpulassa AjIviovAsagassa dorca Page #35 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM pi ayameyArUve ajjhathie jAva samuppajjitthA-' evaM khalu mamaM dhammAyarie dhammovadesae gosAle maMkhaliputte uppannanANadasaNadhare jAva savvannU savvadarisI ihava sAvatthIe nayarIe hAlAhalAe kuMbhakArIe kuMbhakArAvaNasi AjIviyasaMghasaMparikhuDe AjIviyasamaeNaM appANaM bhAvamANe vihri| taM seyaM khalu me kallaM jAva jalaMte gosAlaM 5 maMkhaliputtaM vaMdittA jAva pajjuvAsittA imaM eyArUvaM vAgaraNa vaagritte| tti kaTTa evaM saMpehei, 2 ttA kalaM jAva jalaMte NhAe ... kaya jAva appamahagyAbharaNAlaMkiyasarIre sAo gihAo paDinikkhamai 2 ttA pAyavihAracAreNaM sAvatthiM nayariM majjhamajjheNaM jeNeva hAlAhalAe kuMbhakArIe kuMbhakArAvaNe teNeva uvAgacchai, 2 ttA gosAlaM maMkhaliputtaM 10 hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi aMbakUNagahatthagayaM jAva aMjalikammaM karemANaM sIyalaeNaM maTTiyA ... jAva gAyAiM parisiMcamANaM pAsai, 2 ttA lajjie vilie viDDe saNiyaM 2 pnycoskki| tae NaM te AjIviyA therA ayaMpulaM AjIviovAsagaM lajjiyaM jAva paccosakkamANaM pAsai (pAsaMti ?), 2ttA evaM vayAsI-'ehi tAva ayaMpulA, etto||15 tae NaM se ayaMpule AjIviovAsae AjIviyatherohiM evaM vutte samANe jeNeva AjIviyA therA teNeva uvAgacchai, 2 AjIvie there vaMdai namasai, 2 naccAsanne jAva pjjuvaasi| 'ayaMpulA' i AjIviyA therA ayaMpulaM AjIviovAsagaM evaM vayAsI- 'se nUNaM te ayaMpulA, puvvarattAvarattakAlasamayaMsi jAva kiMsaMThiyA hallA paNNattA ? 120 tae NaM tava ayaMpulA, doccaM pi taM ceva savvaM bhANiyavvaM jAva sAvatthiM nayariM majjhaMmajjheNaM jeNeva hAlAhalAe kuMbhakArIe kuMbhakArAvaNe, jeNeva ihaM teNeva havvamAgae / se nUNaM te ayaMpulA, aTTe sama? ? 'haMtA atthi'| 'jaM pi ya ayaMpulA, tava dhammAyarie dhammovadesae gosAle maMkhaliputte hAlAhalAe kuMbhakArIe kuMbhakArAvaNAMsa aMbakUNagahatthagae 25 Page #36 -------------------------------------------------------------------------- ________________ 30 zrImadbhagavatIsUtram jAva aMjaliM karemANe viharai, tattha vi NaM bhagavaM imAiM aTTha carimAI panavei, taM jahA-carime pANe jAva aMtaM kressi| je vi ya ayaMpulA, tava dhammAyarie dhammovadesae gosAle maMkhaliputte sIyalaeNaM maTTiyA jAva viharai, tattha vi NaM bhagavaM imAiM cattAri pANagAI cattAri 5 apANagAI pnnvei| se kiM taM pANae ? 2 jAva tao pacchA sijjhai jAva aMtaM karei / taM gaccha NaM tumaM ayaMpulA, esa ceva tava dhammAyarie dhammovadesae gosAle maMkhaliputte imaM eyArUvaM vAgaraNaM vAgarittae' tti| 31. tae NaM se ayaMpule AjIviovAsae AjIvipahiM therohiM evaM vutte samANe haTTatuTTe uThAe uTTei, 2 jeNeva gosAle maMkhaliputte 10 teNeva pahArettha gmnnaae| tae NaM te AjIviyA therA gosAlassa maMkhaliputtassa aMbakUNagaeDAvaNaTTayAe egaMtamaMte saMgAraM kuvvNti| tae NaM se gosAle maMkhaliputte AjIviyANaM therANaM saMgAraM paDicchai, 2 aMbakUNagaM egaMtamaMte eddei| tae NaM se ayaMpule AjIviovAsae jeNeva gosAle maMkhaliputte teNeva uvAgacchai, 2 gosAlaM maMkhaliputtaM 15 tikkhutto jAva pjjuvaasi| 'ayaMpulA, i gosAle maMkhaliputte ayaMpulaM AjIviovAsagaM evaM vayAsI-' se nUNaM ayaMpulA, puvvarattAvarattakAlasamayasi jAva jeNeva mamaM aMtiyaM teNeva hvvmaage| se nUNaM ayaMpulA, aDhe samar3he ! 'haMtA asthi / / 'taM no khalu esa aMbakUNae, aMbacoyae NaM ese||'kiNsNtthiyaa hallA paNNattA' vasImUlasaMThiyA hallA paNaNttA / vINaM vApahi re vIragA, vINaM vAehi / / tae NaM se ayaMpule AjIviovAsae gosAleNaM maMkhaliputteNaM imaM eyArUvaM vAgaraNaM vAgarie samANe haTTatuTTa... jAva hiyae gosAlaM maMkhaliputtaM vaMdai namaMsai, 2 pasiNAI pucchai, 2 aTThAI pariyAiyai, 2 uThAe uTTei, 2 ttA gosAlaM maMkhaliputtaM vaMdai namasai, 2 ttA jAva paDigae / 5 32. tae NaM se gosAle maMkhaliputte appaNo maraNaM AbhopaDa, 2tta Page #37 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM 31 AjIvie thera saddAveda, 2 evaM vayAsI-'tubbhe NaM devANuppiyA, mama kAlagayaM jANettA surabhiNA gaMdhodaeNaM NhANeha, 2 pamhalasukumAlAe gaMdhakAsAIe gAyAI lUhaha, 2 saraseNaM gosIsacaMdaNeNaM gAyAI aNuliMpaha, 2 maharihaM haMsalakkhaNaM paDasADagaM niyaMseha, 2 savvAlaMkAravibhUsiyaM kareha, 2 purisahassavAhiNi sIyaM durUheha, 2 sAvatthIe nayarIe siMghADaga jAva pahesu mahayA mahayA saddeNaM ugrosemANA evaM vadaha-evaM khalu devANuppiyA, gosAle maMkhaliputte jiNe jiNappalAvI jAva jiNasaI pagAsemANe viharittA imIse osappiNIe cauvIsAe titthayarANaM carime titthayare siddhe jAva svvdukkhpphiinne| iDDisakkArasamadaeNaM mama sarIragassa nIharaNaM kareha' / tae NaM te AjIviyA therA 10 gosAlassa maMkhaliputtassa eyamaTuM viNaeNaM pddisunnt|| (sU0 554) 33. tae NaM tassa gosAlassa maMkhaliputtassa sattarattaMsi pariNamamANaMsi paDiladdhasammattassa ayameyArUve ajjhathie jAva samuppajjitthA'no khalu ahaM jiNe jiNappalAvI nAva jiNasaI pagAsemANe vihrie| ahaM NaM gosAle ceva maMkhaliputte samaNaghAyae samaNamArae samaNapaDiNIe 15 AyariyauvajjhAyANaM ayasakArae avaNNakArae akittikArae bahUhiM asambhAvunbhAvaNAhi micchattAbhinivesahi ya appANaM vA paraMvA tadubhayaM vA vuggAhamANe vuppAemANe viharittA saeNaM teeNaM annAiTTe samANe aMto sattarattassa pittajjaraparigayasarIre dAhavakaMtIe chaumatthe ceva kAlaM karessaM / samaNe bhagavaM mahAvIre jiNe jiNappalAvI jAva 20 jiNasadaM pagAsemANe viharai', - evaM saMpehei, 2 AjIvie there saddAvei, 2 uccAkyasavahasAvie karei, 2 evaM vayAsI- 'no khalu ahaM jiNe, jiNappalAvI pagAsemANe viharie / ahaM NaM gosAle maMkhaliputte samaNaghAyae jAva chaumatthe ceva kAlaM krissN| samaNe bhagavaM mahAvIre jiNe jiNappalAvI jAva jiNasaI phgAsemANe 95 Page #38 -------------------------------------------------------------------------- ________________ 32 zrImadbhagavatI sUtram viharai / taM tubbhe NaM devANuppiyA, mamaM kAlagayaM jANettA vAme pAe subeNaM baMdhaha, 2 tikkhutto muhe uThuhaha, 2 ttA sAvatthIe nayarIe siMghADaga jAva pahesu AkaTThavikaTThi karemANA mahayA mahayA saddeNaM ugghosemANA 2 evaM vadaha- 'no khalu devANuppiyA, gosAle maMkhaliputte 5 jiNe jiNappalAvI jAva viharie / esa NaM gosAle ceva maMkhaliputte samaNaghAyae jAva chaumatthe ceva kAlagae / samaNe bhagavaM mahAvIre jiNe jiNappalAvI jAva viharai / mahayA aNiDDIasakkArasamudeNaM mamaM sarIragassa nIharaNaM karejjAha ; evaM vadittA kAlagae // ( sU0 555) 34. tae NaM AjIviyA therA gosAlaM maMkhaliputtaM kAlagayaM jANittA 10 hAlAhalAe kuMbhakArIe kuMbhakArAvaNassa duvArAI piheMti, 2 ttA hAlAhalAe kuMbhakArIe kuMbhakArAvaNassa bahumajjhadesabhAe sAvatthi nayariM AlihaMti, 2 ttA gosAlassa maMkhaliputtassa sarIragaM vAme pAde suMbeNaM baMdhaMti, 2 tA tikkhuttI muhe ubhaMti, 2ttA sAvatthIe nagarIe siMghADaga jAva pahesu AkaTThavikaTThi karemANA, nIyaM 2 saddeNaM ugghose15 mANA 2 evaM vayAsI - 'no khalu devANuppiyA, gosAle maMkhaliputte jiNe jiNappalAvI jAva viharie / esa NaM gosAle ceva maMkhaliputte samaNaghAyae jAva chaumatthe ceva kAlagae / samaNe bhagavaM mahAvIre jiNe, jiNappalAvI jAva viharai' / savahapaDimokkhaNagaM kareMti, 2 doccaM pi pUyAsakkArathirIkaraNaTTayAe gosAlassa maMkhaliputtassa 20 vAmAo pAdAo suMbaM muyaMti, 2 hAlAhalAe kuMbhakArIe kuMbhakArAvaNassa duvAravayaNAI avaguNaMti, 2 gosAlassa maMkhaliputtassa sarIragaM surabhiNA gaMdhodapaNaM NhANeMti, taM ceva jAva mahayA iDDisakvArasamudraNaM gosAlassa maMkhaliputtassa sarIrassa nIharaNaM kareMti // ( sU0 556 ) 35. tae NaM samaNe bhagavaM mahAvIre annayA kayAi sAvatthIo nayarIo 25 koTTayAo ceiyAo paDinikkhamai, 2 bahiyA jaNavayavihAraM viharai // Page #39 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM 33 36. teNaM kAlaNaM teNaM samaeNaM meMDhiyagAme nAmaM nayare hotthA, vnnnno| tassa NaM meMDhiyagAmassa nayarassa bahiyA uttarapurasthime disIbhAe ettha NaM sANa(la)koTThae nAmaM ceie hotthA, vaNNao, jAva puddhvisilaaptttto| tassaNaM sANa(la)koTTagatsa NaM ceiyassa adUrasAmaMta ettha NaM mahege mAluyAkacchae yAvi hotthA, kiNhe kiNhobhAse jAva 5 nikuraMbabhUe, pattie puphira phalie hariyagarerijjamANe sirIe aIva 2 upasobhemANe citttthi| tattha NaM meMDhiyagAme nayare revaI nAmaM gAhAvaiNI parivasai aDDA jAva apribhuuyaa| tae NaM samaNe bhagavaM mahAvIre annayA kayAi punvANupuTviM caramANe jAva jeNeva meMDhiyagAme nayare jeNeva sANa(la)koTTae ceie jAva parisA pddigyaa| tae NaM samaNassa 10 bhagavao mahAvIrassa sarIragaMsi viule rogAyaMke pAubbhUe, ujjale jAba durahiyAse, pittajjaraparigayasarIre dAhavakratIe yAvi viharai, aviyAI lohiyavaccAI pi pakarei, cAuvaNNaM vAgarei- 'evaM khalu samaNe bhagavaM mahAvIre gosAlassa maMkhaliputtassa taveNaM teeNaM annAiTe samANe aMto chaNhaM mAsANaM pittajjaraparimayasarIre dAhavakkaMtIe 15 chaumatthe ceva kAlaM karissai / / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrasta aMtevAsI sIhe nAmaM aNamAre pagaibhadae jAva viNIe mAluyAkacchagasta adUrasAmaMte chaTuMchaTTeNaM anikkhitteNaM 2 tavokammeNaM uDuMbAhA jAva vihri| tae NaM tassa sIhassa aNagArassa jhAgaMtariyAe vaTTamANasta ayameyArUve jAva samuppajjitthA-20 'evaM khalu mamaM dhammAyariyassa dhammovadelagasta samaNassa bhagavao mahAvIrasta sarIragaMsi viule rogAyaMke pAunbhUe, ujjale jAva chaumatthe ceva kAlaM kristh| vadissaMti ya NaM annatithiyA'cha umatthe ceva kAlagara / / imeNaM eyArUvegaM mahayA magomANasieNaM dukkheNaM abhibhUe samANe AyAvaNabhUmIo paccoruhai, 2 jeNeva 25 Page #40 -------------------------------------------------------------------------- ________________ 34 zrImadbhagavatasUitram mAluyAkacchae taNeva uvAgacchai, 2ttA mAluyAkacchagaM aMto aNupavisai, 2 mahayA 2 saddeNaM kuhukuhussa prunne| 'ajjo' tti samaNe bhagavaM mahAvIre samaNe niggaMthe AmaMtai, 2 evaM vayAsI'evaM khalu ajjo, mamaM aMtevAsI sIhe nAmaM aNagAre pagaibhaddae, 5 taM ceva savvaM bhANiyavvaM jAva prunne| taM gacchaha NaM ajjo, tunbhe sIha aNagAraM saddaha / / tae NaM te samaNA niggaMthA samaNeNaM bhagavayA mahAvIreNaM evaM vuttA samANA samaNaM bhagavaM mahAvIraM vadati namasati, 2 samaNassa bhagavao mahAvIrassa aMtiyAosANa(la)koTTayAo ceiyAo paDinikkhamaMti, 2 jeNeva mAluyAkacchae jeNeva sIhe aNagAre teNeva 10 uvAgacchaMti, 2 sIhaM aNagAraM evaM vayAsI-'sIhA, dhammAyariyA saddAveti / / tae NaM se sIhe aNagAre samaNehiM niggaMthohiM sAddhaM mAluyAkacchagAo paDinivakhamai, 2 jeNeva sANa(la)koTThae ceie, jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, 2 samaNaM bhagavaM mahAvIra tikkhutto A yahiNapayAhiNaM jAva pjjuvaasi| 'sahiA' i samaNe 15 bhagavaM mahAvIre sahiM aNagAraM evaM vayAsI- 'se nUNaM te sIhA, jhANaMtariyAe vaTTamANassa ayameyArUve jAva prunne| se nUNaM te sIhA, aDhe sama??" 'haMtA atthi / / ' taM no khalu ahaM sIhA, gosAlassa maMkhaliputtassa taveNaM teeNaM annAiTTe samANe aMto chaNhaM mAsANaM jAva kAlaM karessaM ; ahaM NaM annAI solasa vAsAI jiNe 20 suhatthI viharissAmi / taM gacchaha NaM tumaM sahiA, meMDhiyagAmaM nayara, revaIe gAhAvaiNIe gihe| tattha NaM revaIe gAhAvaiNIe mamaM aTTAe duve kavoyasarIrA uvakkhaDiyA, tohaM no attttho| atthi se anne pAriyAsie majjArakaDae kukkuDamaMsae, tamAharAhi, eeNaM attttho| tae NaM se sIhe aNagAre samaNeNaM bhagavayA mahAvIreNaM evaM vutte samANe haTTatuTTa ... jAva hiyae samaNaM bhagavaM mahAvIraM vadai namasai, Page #41 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM 35 2ttA aturiyamacavalamasaMbhaMtaM muhapottiyaM paDilehei, 2 jahA goyamasAmI jAva jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, 2 samaNaM bhagavaM mahAvIraM vaMdai namasai, 2ttA samaNassa bhagavao mahAvIrassa aMtiyAo sANa(la)koTTayAo ceiyAo paDinikkhamai, 2 aturiya jAva jeNeva meDhiyagAme nayare teNeva uvAgacchai, 2 meDhiyagAmaM nayaraM / majjhamajjheNaM jeNeva revaIe gAhAvaiNIe gihe teNeva uvAgacchai, 2 revaIe gAhAvaiNIe gihaM annuppvitte| tae NaM sA revaI gAhAvANI sIhaM aNagAraM ejjamANaM pAsai, 2 haTTatuTTa... khippAmeva AsaNAo abhuTTei, 2 sIhaM aNagAraM sattaTTha payAI aNugacchai, 2 tikkhutto AyAhiNaM payAhiNaM karei, 2vaMdai namasai, 2 evaM vayAsI- 'saMdisaMtuNaM 16 devANuppiyA, kimAgamaNappaoyaNaM? tae NaM se sIhe aNagAre revaI gAhAvaiNi evaM vayAsI- 'evaM khalu tume devANuppie, samaNassa bhagavao mahAvIrassa aTTAe duve kavoyasarIrA uvakkhaDiyA, tehiM no aTTho, atthi te anne pAriyAsie majjArakaDae kukkuDamaMsae, eyamAharAhi, teNaM attttho'| tae NaM sA revaI gAhAvaiNI sIhaM aNagAraM evaM vayAsI-11 'kesa NaM sIhA, se nANI vA tavassI vA, jeNaM tava esa aTTe mama tAva rahassakaDe habvamakkhAe, jao NaM tumaM jANAAsa ? evaM jahA khaMdae jAva jao NaM ahaM jaannaami| tae NaM sA revai gAhAvaiNI sIhassa aNagArassa aMtiyaM eyamaDheM socA nisamma haTTatuTThA jeNeva bhattaghare teNeva uvAgacchai, 2 ttA pattagaM moei, 2ttA jeNeva sIhe aNagAre 26 teNeva uvAgacchai, 2 ttA sIhassa aNagArassa paDiggahagaMsi taM savvaM sammaM nissiri| tae NaM tIe revaIe gAhAvaiNIe teNaM dabbasuddhaNaM jAva dANeNaM sIhe aNagAre paDilAbhie samANe devAue nibaddhe, jahA vijayassa jAva jammajIviyaphale, revaIe gAhAvaiNIe reviigaahaavinniie| tae NaM se sIhe aNagAre revaIe gAhAvaiNIe gihAo Page #42 -------------------------------------------------------------------------- ________________ zrImadbhagavatIsUtram paDinikkhamai, rattA meMDhiyagAmaM nayaraM majjhamajjheNaM niggacchai, 2 jahA moyamasAmI jAva bhattapANaM paDidaMsei, 2 samaNassa bhagavao mahAvIrassa pANisi taM savvaM sammaM nissirai / tae NaM samaNe bhagavaM mahAvIre amucchie jAva aNajjhovavanne bilamiva pannagabhUSaNaM appANeNaM 5 tamAhAraM sarIrakoTThagAMsa pakkhivai / tae NaM samaNassa bhagavao mahAvIrassa tamAhAraM AhAriyassa samANassa se vipule rogAyaMke khippAmeva uvasamaM patte, haTTe jAe, Arogge, baliyasarIre, tuTThA samaNA, tuTTAo samaNIo, tuTThA sAvayA, tuTThAo sAviyAo, tRTThA devA, tuTThAo devIo, sadevamaNuyAsure loe tuTThe, 'haTThe jAe samaNe bhagavaM 1) mahAvIre, haTTe jAe samaNe bhagavaM mahAvIre ' // ( sU0 557 ) 36 6 37 'bhaMte ' tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdai namasara, 2 evaM vayAsI - ' evaM khalu devANuppiyANaM aMtevAsI pAINajANavae savvANubhUInAmaM aNagAre pagaibhaddae jAva viNIe / se NaM bhaMte, tadA gosAleNaM maMkhaliputteNaM taveNaM teeNaM bhAsarAsIkae samANe kahiM gae, 15 kahiM uvavanne ? ' evaM khalu goyamA, mamaM aMtevAsI pAINajANavae savvANabhUInAmaM aNagAre pagaibhaddae jAva viNIe / se NaM tadA gosAleNaM maMkhaliputteNaM bhAsarAsIkae samANe uDDuM caMdimasUriya nAva baMbhalaMtakamahAsukke kappe vIivaittA sahassAre kappe devattAe uvavanne / tattha NaM atthegaiyANaM devANaM aTThArasa sAgarovamAI ThiI paNNattA / tattha 20 NaM savvANubhUissa vi devassa aTThArasa sAgarovamAI ThiI paNNattA / se NaM savvANubhUI deve tAo devalogAo AukkhapaNaM bhavakkhaNaM ThiikkhaNaM jAva mahAvidehe vAse sijjhihi jAva aMtaM karehii // 38. evaM khalu devANuppiyANaM aMtevAsI kosalajANavae sunakkhatte nAmaM aNagAre pagaibhaddae jAva viNIe / se NaM bhaMte, tadA NaM gosAleNaM 25 maMkhaliputteNaM taveNaM tepaNaM paritAvie samANe kAlamAse kAlaM kiccA Page #43 -------------------------------------------------------------------------- ________________ 37 pannarasamaM sayaM kahiM gae, kahiM uvavanne ? evaM khalu goyamA, mamaM aMtevAsI sunaksatte nAmaM aNagAre pagaibhaddae jAva viNIe / se NaM tadA gosAleNaM maMkhaliputteNaM taveNaM teSaNaM paritAvie samANe jeNeva mamaM aMtie teNeva uvAgacchai, 2 vaMdai namaMsai, 2 sayameva paMca mahatvayAI Arubhei 2 samaNA ya samaNIo ya khAmei, 2 AloiyapaDikkaMte samAhipatte kAlamAse kAlaM kiccA uDDuM caMdimasUriya jAva ANayapANayAraNakappe vIIvaittA accue kappe devattAe uvavanne / tattha NaM atthegaiyANaM devANaM bAbIsaM sAgarovamAI ThiI paNNattA / tattha NaM sunakkhattassa vi devarasa bAvIsaM sAgarovamAIM, sesaM jahA savvANubhUissa jAva aMtaM kAhii // ( sU0 558 ) 39. evaM khalu devANuppiyANaM aMtevAsI kusisse gosAle nAma 10 maMkhaliputte / se NaM bhaMte, gosAle maMkhaliputte kAlamAse kAlaM kiccA kahi~ gae, kahiM uvavanne ? evaM khalu goyamA, mamaM aMtevAsI kusisse gosAle nAmaM maMkhaliputte samaNadhAyae jAva chaumatthe ceva kAlamA se kAlaM kiccA uDDa caMdimasUriya nAva accue kappe devattAe uvavanne / tattha NaM atthegaiyANaM devANaM bAvIsaM sAgarovamAI ThiI paNNattA / tattha 15 NaM gosAlassa vi devarasa bAvIsaM sAgarovamAI DiI paNNattA // 40. se NaM bhaMte, gosAle deve tAo devalogAo AukkhaeNaM 3 jAva kahiM uvavajjihii ? goyamA, iheva jaMbuddIve dIve bhArahe vAse viMjhagiripAyamUle puMDesu jaNavaesu sayaduvAre nayare saMmuissa ranno bhaddA bhAriyAe kucchisi puttattAe paccAyAhii / se NaM tattha navanhaM 20 mAsANaM bahupaDi puNNANaM jAva vIikkaMtANaM jAva surUve dArae payAhii // 41. jaM rayaNiM ca NaM se dArae jAihii, taM rayaNiM ca NaM sayaduvAre nayare sabbhitarabAhirie bhAraggaso ya kuMbhaggaso ya paumavAse ya rayaNavAse ya vAse vAsihii / tara NaM tassa dAragassa ammApiyaro ekkArasame divase vIikaMte jAva saMpatte bArasAhadivase ayameyArUvaM 25 Page #44 -------------------------------------------------------------------------- ________________ 38 zrImadbhagavatIsUtram goNNaM guNanipphannaM nAmadhejjaM kAhiti- 'jamhA NaM amhaM imaMsi dAragaMsi jAyaMsi samANaMsi sayaduvAre nayare sabhitarabAhirie jAva rayaNavAse vuTe, taM hou NaM amhaM imassa dAragassa nAmadhejjaM mahApaume mhaapume'| tae NaM tassa dAragassa ammApiyaro nAmadhejjaM karehiti 5'mahApaume' tti / tae NaM taM mahApaumaM dAragaM ammApiyaro sAiregaTTavAsajAyagaM jANittA sobhaNaMsi tihikaraNadivasanakkhattamuhuttaMsi mahayA 2 rAyAbhisegeNaM abhisiMcehiti / se NaM tattha rAyA bhavissai, mahayAhimavaMta jAva vihrissi| taeNaM tassa mahApaumassa ranno annayA kayAi do devA mahaDDiyA jAva mahesakkhA seNAkammaM kaahiti| taM jahA10 puNNabhadde ya mANibhadde y| tae NaM sayaduvAre nayare bahave rAIsaratalavara jAva satthavAhappabhiIo annamannaM saddAvehiti, rattA evaM vapahiti'jamhA NaM devANuppiyA, amhaM mahApaumassa ranno do devA mahaDDiyA jAva seNAkammaM kareMti, taM jahA- puNNabhadde ya mANibhadde ya, taM hou NaM devANuppiyA, amhaM mahApaumassa ranno doccaM pi nAmadhejje 'devaseNe 15 devaseNe / / tae NaM tassa mahApaumassa ranno docce vi nAmadheje bhavissai 'devaseNe ' ti|| 42. tae NaM tassa devaseNassa ranno annayA kayAi see saMkhatalavimalasaMnigAse caudaMte hatthirayaNe smuppjjissi| tae NaM se devasaNe rAyA taM seyaM saMkhatalavimalasaMnigAsaM cauiMtaM hatthirayaNaM durUDhe 20 samANe sayaduvAraM nayaraM majjhaMmajjheNaM AbhakkhaNaM 2 abhijAhii nijjAhii y| tae NaM sayaduvAre nayare bahave rAIsara jAva pabhiIo annamannaM saddAvahiMti, 2 vahiti- 'jamhA NaM devANuppiyA, amhaM devaseNassa ranno see saMkhatalasaMnigAse cauddete hatthirayaNe samuppanne, / taM hou NaM devANuppiyA, amhaM devaseNassa ranno tacce vi nAmadhejje Page #45 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM 39 " vimalavAhaNe vimalavAhaNe' tti / tae NaM tassa devaseNassa ranno tacce vinAmadhejje ' vimalavAhaNe' tti // 43. tara NaM se vimalavAhaNe rAyA annayA kayAi samaNehiM nimgaMthehiM micchaM vippaDivajjihii, avyegaie Ausehii, appegaie avahasihii appegaie nicchoDeAhei, appegaie nibbhatthe (cche ) hii, 5 appegaie baMdhehii, appegaie niruMbhehi appegaiyANaM chavicchedaM karehii, appegaie pamArehii appegaiyANaM uddavehii, appega iyAgaM vatthaM paDiggahaM kaMbalaM pAyapuMchaNaM AchiMdihii vicchidihii bhidihi avaharihii, appegaiyANaM bhattapANaM vocchidihii, appegaie ninnagare karehii, appegaie nivvisae karehii / tae NaM sayaduvAre nagare bahave 10 rAIsara jAva vaihiMti - evaM khalu devANuppiyA, vimalavAhaNe rAyA samagehiM niggaMthehiM micchaM viSpaDivanne appegaie Aussai jAva nivvisae karei / taM no khalu devANuppiyA, eyaM amhaM seyaM, no khalu eyaM vimalavAhaNassa ranno seyaM, no khalu eyaM rajjassa vA raTulsa vA balassa vA vAhaNassa vA purassa vA aMte urassa vA jaNavayassa vA seyaM, 15 jaM NaM vimalavAhaNe rAyA samaNehiM niggaMthehiM micchaM vippADavanne, taM seyaM khalu devANuniyA, amhaM vimalavAhaNaM rAyaM eyamaGkaM vinnavittae ' tti kaTTu annamannassa aMtiyaM eyamahaM paDisurNeti, 2 jeNeva vimalavAhaNe rAyA teNeva uvAgacchaMAMti, 2 karayalapariggahiyaM vimalavAhaNaM rAyaM jaraNaM vijaeNaM vaddhAveMti, 2 evaM vahiMti - ' evaM khalu devANu - 20 ppiyA samaNehiM niggaMyehiM micchaM vippaDivannA, appegaie AussaMti jAva appegaie nivvisae kareMti / taM no khalu eyaM devANuppiyANaM seyaM, no khalu eyaM amhaM seyaM, no khalu eyaM rajjassa vA jAva jaNa vayassa vA seyaM jaM NaM devANuppiyA, samaNehiM niggaMthehiM micchaM vippddivnnaa| taM viramaMtuNaM devANupiyA eyassa aTThassa akara gayA~e // 25 Page #46 -------------------------------------------------------------------------- ________________ 40 zrImadbhagavatIsUtram 44. tae NaM se vimalavAhaNe rAyA tehiM bahUhiM rAIsara jAva satthavAhappabhiIhiM eyamaTuM vinnatte samANe 'no dhammo ' tti'no tavo' ti micchAviNaeNaM eyamaTuM pddisunnehii| tassa NaM sayaduvArassa nagarassa bahiyA uttarapurasthime disIbhAe ettha NaM subhUmi5bhAge nAmaM ujjANe bhavissai savvouya0 vnnnno| teNaM kAleNaM teNaM samaeNaM vimalassa arahao pauppae sumaMgale nAmaM aNagAre jAisaMpanne jahA dhammaghosassa vaNNao jAva saMkhittaviulateyalesse, tinnANovagae, subhUmibhAgassa ujjANassa adUrasAmaMte chaTuMchaTTeNaM aNikkhitteNaM jAva AyAvemANe viharissai // 10 45. tae NaM se vimalavAhaNe rAyA annayA kayAi rahacariyaM kAuM nijjAhii / tae NaM se vimalavAhaNe rAyA subhUmibhAgassa ujjANassa adUrasAmaMte rahacariyaM karemANe sumaMgalaM aNagAraM chaTuMchaTTeNaM jAva AyAvemANaM pAsihii, 2 Asurutte jAva misimisemANe sumaMgalaM aNagAraM rahasireNaM nollaavehii| tae NaM se sumaMgale aNagAre vimala1 vAhaNeNaM rannA rahasireNaM nollAvie samANe saNiyaM 2 u?hii, 2 ttA doccaM pi ur3e bAhAo pagijjhiya 2 jAva AyAvemANe vihrissi| tae NaM se vimalavAhaNe rAyA sumaMgalaM aNagAraM doccaM pi rahasireNaM nollAvahii / tae NaM se sumaMgale aNagAre vimalavAhaNeNaM rannA docca pi rahasireNaM nollAvie samANe saNiyaM 2 uTThahii, 2 ohiM pauMje20 hii 2 vimalavAhaNassa raNo tIyaddhaM ohiNA Abhoehii, 2 vimalavAhaNaM rAyaM evaM vaihii- 'no khalu tumaM vimalavAhaNe rAyA, no khalu tumaM devaseNe rAyA, nokhalu tumaM mhaapumeraayaa| tuma NaM iotacce bhavaggahaNe gosAle nAmaM maMkhaliputte hotthA samaNaghAyae jAva chaumatthe ceva kaalge| taM jai te tadA savvANubhUiNA aNagAreNaM pabhuNA vi 25 hoUNaM samma sahiyaM khAmiyaM tiikkhiyaM AhiyAsiyaM, jai te tadA Page #47 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM 41 sunakkhatteNaM aNagAreNaM jAva ahiyAsiyaM, jai te tadA samaNeNaM bhagavayA mahAvIreNaM pabhuNA vi jAva AhiyAsiyaM, taM no khalu te ahaM tahA sammaM sahissaM jAva aahiyaasissN| ahaM te navaraM sahayaM sarahaM sasArahiyaM taveNaM teeNaM egAhaccaM kUDAhaccaM bhAsarAsiM karejjAmi // 46. tae NaM se vimalavAhaNe rAyA sumaMgaleNaM aNagAreNaM evaM vutte / samANe Asurutte jAva misimisemANe sumaMgalaM aNagAraM taccaM pi rahasireNaM nolaavehii| tae NaM se sumaMgale aNagAre vimalavAhaNeNaM raNNA taccaM pi rahasireNaM nollAvie samANe Asurutte jAva misimisemANe AyAvaNabhUmIo paccoruhai, 2 teyAsamugghAeNaM samohannihii, 2 sattaTTa payAI paccIsakkihii, 2 vimalavAhaNaM rAyaM 10 sahayaM sarahaM sasArahiyaM taveNaM teeNaM jAva bhAsarAsiM karehii // 47. sumaMgale NaM bhaMte, aNagAre vimalavAhaNaM rAyaM sahayaM jAva bhAsarAsiM karettA kahiM gacchihii, kahiM uvavajjihii ? goyamA, sumaMgale aNagAre NaM vimalavAhaNaM rAyaM sahayaM jAva bhAsarAsiM karettA bahUrhi chaTTamadasamaduvAlasa jAva vicittehiM tavokammohaM appANaM 15 bhAvemANe bahUI vAsAiM sAmaNNapariyAgaM pAuNihii, 2 mAsiyAe saMlehaNAe sarddhi bhattAI aNasaNAe jAva cheettA AloiyapaDikaMte samAhipatte ur3e caMdima jAva gevijjavimANAvAsasayaM vIIvaittA savvaTThasiddhe mahAvimANe devattAe uvavajjihii / tattha NaM devANaM ajahannamaNukkoseNaM tettIsaM sAgarovamAiM ThiI paNNattA / tattha PS20 sumaMgalassa vi devassa ajahannamaNukkoseNaM tettIsaM sAgarovamAI ThiI paNNattA / se NaM bhaMte, sumaMgale deve tAo devalogAo jAva mahAvidehe vAse sijjhihii jAva aMtaM kaahii|| (sU0 559) 48. vimalavAhaNe NaM bhaMte, rAyA sumaMgaleNaM aNagAreNaM sahae jAva bhAsarAsakie samANe kahiM gacchiAhai, kahiM uvavajjiAhai ? goyamA, 25 Page #48 -------------------------------------------------------------------------- ________________ 42 zrImadbhagavatIsUtram vimalavAhaNe NaM rAyA sumaMgaleNaM aNagAreNaM sahae jAva bhAsarasiAkae samANe ahesattamAe puDhavIe ukkosakAlaTTiiyaMsi narayaMsi neraiyattAe uvvjihii| se NaM tao aNaMtaraM uvvaTTittA macchesu uvavajjihii / se NaM tattha satthavajjhe dAhavakkaMtIe kAlamAse kAlaM kiccA doccaM 5pi ahesattamAe puDhavIe ukkosakAlaTTiiyaMsi naragaMsi neraiyattAe uvavajjihii / se NaM tao aNaMtaraM uvvaTTittA doccaM pi macchesu uvvjjihii| tattha viNaM satthavajjhe jAva kiccA chaTThIe tamAe puDhavIe ukkosakAlaTThizyaMsi naragaMsi neraiyattAe uvvjjihii| se NaM taohiMto jAva uccaTTittA itthiyAsu uvavajjihii / 10 tattha vi NaM satthavajjhe dAha jAva doccaM pi chaTThIe tamAe puDhavIe ukkosakAla jAva uccaTTittA doccaM pi itthiyAsu uvavajjihii / tattha vi NaM satthavajjhe jAva kiccA paMcamAe dhUmappabhAe puDhavIe ukkosakAla jAva udhvaTTittA uraesu uvavajjihii / tattha vi NaM satthavajjhe jAva kiccA doccaM pi paMcamAe jAva udhvaTTittA docca 15pi uraesu uvavajjihii jAva kiccA cautthIe paMkappabhAe puDhavIe ukkosakAlaTThiiyaMsi jAva ujvaTTittA sIhesu uvavajjihii / tattha vi NaM satthavajjhe taheva jAva kiccA doccaM pi cautthIe paMka jAva unvATTattA doccaM pi sIhesu uvavajjihii jAva kiccA taccAe vAluyappabhAe puDhavIe ukkosakAla jAva udhvaTTittA pakkhIsu uv20vjjihii| tattha viNaM satthavajjhe jAva kiccA doccaM pi taccAe vAluya jAva udhvaTTittA doccaM pi pakkhIsu uvavajjihii jAva kiccA doccAe sakarappabhAe jAva umvaTTittA sirIsavesu uvavajjihii / tattha vi NaM sattha jAva kiccA doccaM pi doccAe sakkarappabhAe jAva unvaTTittA doccaM pi sirIsavesu uvavajjihii jAva kiccA imIse rayaNappabhAe puDhavIe ukkosakAlaTTiyaMsi naragaMsi neraiyattAe uva Page #49 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM 43 vajjihii jAva udhvaTTittA sannIsu uvvjjihii| tattha viNaM satthavajjhe jAva kiccA asannIsu uvvjjihii| tattha vi NaM satthavajjhe jAva kiccA doccaM pi imIse rayaNappabhAe puDhavIe paliovamassa asaMkhejjaibhAgaTTiiyaMsi naragaMsi neraiyattAe uvavajjihii / se NaM tao jAva uvaTTittA jAI imAI khahayaravihANAI bhavaMti, taM jahA 5 cammapakkhINaM, lomapakkhINaM, samuggapakkhINaM, viyayapakkhINaM, tesu aNegasayasahassakkhutto uddAittA 2 tattheva 2 bhujjo 2 pccaayaahie| samvattha vi NaM satthavajjhe dAhavakratIe kAlamAse kAlaM kiccA jAI imAI bhuyaparisappavihANAI bhavaMti, taM jahA- gohANaM, naulANaM, jahA pannavaNApae jAva jAhagANaM cauppAiyANaM, tesu aNegasayasahassakhutto 10 sesaM jahA khahacarANaM jAva kiccA jAI imAI uraparisappavihANAI bhavaMti, taM jahA- ahINaM, ayagarANaM, AsAliyANaM, mahoragANaM, tesu aNegasayasahassa jAva kiccA jAiM imAiM cauppadavihANAI bhavaMti, taM jahA-egakhurANaM, dukhurANaM, gaMDIpadANaM, saNahapadANaM, tesu aNegasayasahassa jAva kiccA jAI imAiM jalayaravihANAI bhavaMti, taM jahA-15 macchANaM, kacchabhANaM jAva suMsumArANaM, tesu aNegasayasahassa nAva kiccA jAI imAI cauridiyavihANAI bhavaMti, taM jahA- aMdhiyANaM, pottiyANaM, jahA panavaNApae jAva gomayakIDANaM, tesu aNegasaya jAva kiccA, jAiM imAI teiMdiyavihANAI bhavaMti, taM jahA- uvaciyANaM jAva hatthisoMDANaM, tesu aNega jAva kiccA jAI imAI beiMdiya- 20 vihANAI bhavaMti, taM jahA-pulAkimiyANaM nAva samuddalikkhANaM, tesu aNegasaya jAva kiccA, jAI imAiM vaNassaivihANAI bhavaMti, taM jahArukkhANaM gucchANaM Ava kuhaNANaM, tesu aNegasaya jAva paJcAyAissai / ussannaM ca NaM kaDuyarukkhesu kaDuyavallIsu, savvattha vi NaM satthavajjhe jAva kiccA, jAI imAI vAukkAiyavihANAI bhavaMti, taM jahA- pAINa-25 Page #50 -------------------------------------------------------------------------- ________________ zrImadbhagavatIsUtram vAyANaM jAva suddhavAyANaM, tasu aNegasayasahassa jAva kiccA jAI imAI teukkAiyavihANAI bhavaMti, taM jahA- iMgAlANaM jAva sUrakaMtamaNinissiyANaM, tesu aNegayasahassaM jAva kiccA jAI imAI AukkAiyavihANAI bhavaMti, taMjahA-ussANaM jAva khAtodagANaM tesuaNagasaya jAva 5 paJcAyAissai / ussannaM ca NaM khArodaesu, khAtodaesu; savvattha viNaM satthavajjhe jAva kiccA jAiM imAI puDhavikkAiyavihANAI bhavaMti, taM jahA- puDhavINaM sakkarANaM jAva sUrakaMtANaM, tesu aNegasaya jAva pnycaayaa.hii| ussannaM ca NaM kharabAyarapuDhavikkAietu, samvattha vi NaM satthavajjhe jAva kiccA rAyagihe nayare bAhiM khariyattAe uvavajjihii / tattha 10 vi NaM satthavajjhe jAva kiccA doccaM pi rAyagihe nayare aMto khariyattAe uvvjjihii| tattha vi NaM satthavajjhe jAva kiccA iheva jaMbuddIdhe dIve bhArahe vAse viMjhagiripAyamUle bebhele saMnivese mAhaNakulaMsi dAriyattAe paccAyAhii / tae NaM taM dAriyaM ammApiyaro ummukkabAla bhAvaM jovvaNagamaNuppattaM, paDirUvaeNaM sukkeNaM, paDirUvaeNaM viNaeNaM, 15 paDirUvayassa bhattArassa bhAriyattAe dlissNti| sA NaM tassa bhAriyA bhavissai iTThA kaMtA jAva aNumayA, bhaMDakaraMDagasamANA, tellakelA iva susaMgoviyA, celapeDA iva susaMpariggahiyA, rayaNakaraMDao viva susArakkhiyA, susaMgoviyA, mA NaM sIyaM, mA NaM uNhaM jAva parissahovasaggA phusNtu| tae NaM sA dAriyA annayA kayAi gumviNI 20 sasurakulAo kulagharaM nijjamANI aMtarA davaggijAlAbhihayA kAlamAse kAlaM kiccA dAhiNillesu aggikumAresu devesu devattAe uvavajjihi // 49. se NaM taohiMto aNaMtaraM uvvaTTittA mANussaM viggahaM lAbhahii, 2 kevalaM bohiM bujjhihii, 2 muMDe bhavittA agArAo 25 aNagAriyaM pacvaihii / tattha vi ya NaM virAhiyasAmaNNe kAlamAse Page #51 -------------------------------------------------------------------------- ________________ pannarasamaM sayaM kAlaM kiccA dAhi Nillesu asurakumAresu devesu devattAe uvavajjihii / se NaM taohiMto jAva uvvaTTittA mANusaM biggahaM taM ceva jAva tattha viNaM virAhiyasAmaNNe kAlamAse jAva kiccA dAhiNillesu nAgakumAresu deveSu devattAe uvavajjihii / se NaM taohiMto anaMtara, evaM eeNaM abhilAveNaM dAhiNillesu suvaNNakumAresa, evaM vijju- 5 kumAresu evaM aggikumAravajjaM jAva dAhiNillesu thaNiyakumAresu / se NaM tao jAva uvvaTTittA mANussaM viggahaM labhihii jAva virAhiyasAmaNNe joisiesu devesu uvavajjihii / se NaM tao anaMtaraM cayaM caittA mANussaM viggahaM labhihii jAva avirAhiya sAmaNNe kAlamAse kAlaM kiccA sohamme kappe devattAe uvavajjihii / se NaM- 10 taohiMto anaMtaraM cayaM caittA mANussaM viggahaM labhihii, kevalaM vohiM bujjhihi, tattha vi NaM avirAhiyasAmaNNe kAlamAse kAlaM kiccA IsANe kappe devattAe uvavajjihi / se NaM tao caittA mANussaM viggahaM abhihii / tattha vi NaM avirAhiyasAmaNNe kAlamAse kAlaM kiccA sakumAre kappe devattAe uvavajjihii / se NaM taohito evaM jahA saNakumAre tahA baMbhaloe, mahA sukke, ANae, AraNe / se NaM tao jAva avirAhiyasAmaNNe kAlamAse kAlaM kiJcA satvasiddhe mahAvimANe devattAe uvavajjihii / se NaM taohiMto anaMtaraM cayaM cattA mahAvidehe vAse jAI imAI kulAI bhavaMti - aDDAI jAva aparibhUyAI, tahappagAresu kulesu puttattAe paccAyAhii | 20 evaM jahA uvavAie daDhappainnavattavvayA sa cceva vattavvayA niravasesA bhANiyavvA jAva kevalavaranANadaMsaNe samuppajjihi // 15 45 50. tae NaM se daDhappaine kevalI appaNo tIaddhaM Abhoehii, 2 samaNe niggaMthe sahAvehii, 2 evaM vaihii - ' evaM khalu ahaM ajjo, io cirAIyAe addhAe gosAle nAmaM maMkhaliputte hotthA, 25 Page #52 -------------------------------------------------------------------------- ________________ zrImadbhagavatI sUtram samaNaghAyae jAva chaumatthe ceva kAlagae / tammUlagaM ca NaM ahaM ajjo, aNAIyaM aNAIyaM aNavadaggaM aNavadaggaM dIhamaddhaM cAuraMtasaMsArakaMtAraM aNupariyaTTie / taM mA NaM ajjo tubbhaM kei bhavau AyariyapaDiNIyae, uvajjhAyapaDiNIe, AyariyauvajjhAyANaM ayasakAraNa avaNNakArae 5 akittikArae / mA NaM se vi evaM ceva aNAIyaM aNavadggaM jAva saMsArakaMtAraM aNupariyaTTihii jahA NaM ahaM / tae NaM te samaNA niggaMthA dRDhappainnassa kevalissa aMtiyaM eyamaTThe soccA nisamma bhIyA tatthA tasiyA saMsArabhauvviggA dRDhappainnaM kevaliM vaMdihiMti namasihiMti, 2 tassa ThANassa Aloie hiMti niMdihita jAva paDivajjirhiti / tae NaM 10 se dRDhappainne kevalI bahUI vAsAI kevalapariyAgaM pAuNihii, 2 appaNo AusesaM jANettA bhattaM paccakkhAhii, evaM jahA uvavAie jAva savvadukkhANamaMtaM kAhii // ( sU0 560 ) 46 'sevaM bhaMte! sevaM bhaMte ' tti jAva viharai // teyanisaggo samatto / samattaM ca pannarasamaM sayaM ekkasarayaM // Page #53 -------------------------------------------------------------------------- ________________ zrImadbhagavatIsUtram / ( vyAkhyAprajJaptiH ) atha paJcadazaM gozAlakAkhyaM zatakam / zrImaccandraku lAmbara nabhomaNizrImadabhayadevasUripraNItA vRttiH // 15 gozAlakazate SadizAcarasamAgama: - sUtraM 539 vyAkhyAtaM caturdazazatam, atha paJcadazamArabhyate / tasya cAyaM pUvarNe saha abhisambandhaH-- anantarazate kevalI ratnaprabhAdikaM vastu jAnAti ityuktaM, tatparijJAnaM ca Atmasambandhi yathA bhagavatA zrImanmahAvIreNa gautamAya AvirbhAvitaM gozAlakasya svaziSyAbhAsasya narakAdigatiM adhikRtya tathA anena ucyate iti evaMsambandhasya asya idaM AdisUtram : -- 'teNa' mityAdi, 'maMkhaliputte ' tti maGkhalyabhidhAnamaGkhasya putraH ' caDavIsavAsapariyAe 'tti caturviMzativarSapramANapravrajyAparyAyaH, 'disAcara' tti dizaM - merAM caranti -- yAnti manyante bhagavato vayaM ziSyA iti dikcara : dezATA vA, dikcarA bhagavacchiSyAH pArzvasthIbhUtA iti TIkAkAraH, 'pAsAvacicajja' tti cUrNikAraH, 'aMtiyaM pAubbhavijja' tti samIpamAgatAH, OM 'aTThavihaM puvvagayaM maggadasamaM 'ti aSTavidham - aSTaprakAraM nimittamiti zeSaH, taccedaM-divyaM1 autpAtaMra AntarikSaM 3 bhaumaM4 AGgaM5 svaraM6 lakSaNaM7 vyaJjanaMTa ceti, pUrvagataM - pUrvAbhidhAnazruta vizeSamadhyagataM, tathA mArgau - gIta mArga nRtyamArgalakSaNI sambhAvyete, 'dasama 'zatta atra navamazabdasya luptasya darzanAnavamadazamAviti dRzyaM, tatazca mArgau navamadazamau yatra tattathA, ' sAha' 2 svakaiH 2 svakIyaiH 2 10 ' maidaMsaNehiM ' ti mateH buddhermatyA vA darzanAni - prameyasya paricchedanAni mati - darzanAni tai:, nijjUrhati' tti niryathayanti pUrvalakSaNazrutaparyAya yUthAnnirdhArayanti Page #54 -------------------------------------------------------------------------- ________________ zrImadbhagavatI sUtram uddharantItyarthaH, 'uvaTTAiMsu ' tti upasthitavantaH Azritavanta ityarthaH, < aTThagassa ' tti aSTabhedasya, ' keNai ' tti kenacit - tathAvidhajanA viditasvarUpeNa, 'ulloyametteNaM 'ti uddezamAtreNa, 'imAI cha aNaikkamaNijjAIM ' ti imAni SaD anatikramaNIyAni - vyabhicArayitumazakyAni, 'vAgaraNAI 'ti 5 pRSTena satA yAni vyAkriyante - abhidhIyante tAni vyAkaraNAni puruSArthopayogitvAccaitAni SaDuktAni, anyathA naSTamuSTicintAlUkAprabhRtInyanyAnyapi bahUni ajinaH nimittagocarIbhavantIti // ' ajiNe jiNappallAvitti avItarAgaH san jinamAtmAnaM prakarSeNa lapatItyevaMzIlo jinapralApI, evamanyAnyapi padAni vAcyAni, navaram arhan - pUjArhaH, kevalI - paripUrNajJAnAdiH, kimuktaM 10 bhavati ? - ' ajiNe ' ityAdi / (sU. 539 ) 15 gozAlakazate gozAlakotthAnapariyAnikama sU. 540 15 ' evaM jahA biyasae niyaMhuddesae' tti dvitIyazatasya paJcamoddeza ke ' uTThANapariyANiyaM ' ti pariyAnaM - vividha vyatikaraparigamanaM tadeva pAriyAnikaM-- caritam utthAnAt -- janmana Arabhya pAriyAnikaM utthAnapAriyAnikaM tatparikathitaM bhagavadbhiriti gamyate / 'maMkhe 'tti maGkhaH -- citraphalakavyayakaraH bhikSAkavizeSaH, 'sukumAla' iha yAvatkaraNAdevaM dRzyaM - 'sukumAlapANipAe lakkhaNavaMjaNaguNovavee ' ityAdi / ' riddhatthimiya ' iha yAvatkaraNAdeva dRzyam -- 'riddhatthimiyasamiddhe pamuiyajaNa jANavae' ityAdi, vyAkhyA tu pUrvavat, 'cittaphalagahatthagae ' tti citraphalakaM haste gataM yasya sa tathA, 20'pADiekkaM' ti ekamAtmAnaM prati pratyekaM pituHphlkaadbhinnmityrthH| (sU. 540) zrIvIreNa gozAlasaMgama : - sU. 541 agAravAsamajjhe vasitta ' tti agAravAsaM - gRhavAsamadhyuSya - Asevya, 'evaM jahA bhAvaNAe' tti AcAradvitIyazrutaskandhasya paJcadaze'dhyayane, 48 8 - Page #55 -------------------------------------------------------------------------- ________________ paJcadazaM gozAlakAkhyaM zatakam 5 - anena cedaM sUcitaM - 'samattapaine nAhaM samaNo hohaM ammApiyaraMmi jIvaMte ' tti samAptAbhigrahaH ityarthaH, ' ciccA hiraNNaM ciccA suvaNNaM ciccA balaM ' ityAdIni, ' paDhamaM vAsaM' ti vibhaktipariNAmAt pravrajyApratipatteH prathame varSe, 'nissAe ' tti nizrAya nizrAM kRtvetyarthaH, ' paDhamaM aMtarAvAsaM ' ti vibhaktipariNAmAdeva prathame'ntaraM avasaro varSasya - vRSTeryatrAsAvantaravarSaH, athavA'ntare'pi - jigamiSata kSetramaprApyApi yatra sati sAdhubhiravazyamAvAso vidhI - yate so'ntarAvAso - varSAkAlastatra, 'vAsAvAsaM ' ti varSAsu vAsaH cAturmAsikamavasthAnaM varSAvAsastamupAgataH - upAzritaH / ' doccaM vAsaM ' ti dvitIye varSe, ' taMtuvAyasAla ' tti kuvindazAlA, 'aMjalimauliyahatthe ' tti aalinA mukulitau - mukulAkArau kRtau hastau yena sa tathA, 'davvasuddheNaM' ti dravyaM - odanAdikaM zuddhaM - udgamAdidoSarahitaM yatra dAne tattathA tena, 'dAyagasuddheNaM' ti dAyakaH zuddho yatrAzaMsAdidoSarahitatvAt tattathA tena, evamitaradapi, 'tiviheNaM' ti uktalakSaNena trividhena, athavA trividhena kRtakAritAnumatibhedena trikaraNazuddhena - manovAkkAyazuddhena, 'vasuhArA buTu' tti vasudhArA - dravyarUpA dhArA vRSTA, 'aho dANaM' ti ahozabdo vismaye, 'kayatthe NaM' ti kRtArthaHkRtasvaprayojanaH, 'kayalakkhaNe' tti kRtaphalavalakSaNa ityarthaH, 'kayA NaM loga' tti kRtau zubhaphalI avayave samudAyopacArAt lokau - ihaloka paralokI, 'jammajIviyaphale' tti janmano jIvitavyasya ca yatphalaM tattathA, 'tahArUve sAhu 'sAhurUve 'ti tathArUpe tathAvidhe avijJAtavatAvizeSa ityarthaH, 'sAdhau ' zramaNe " sAdhurUpe ' sAdhvAkAre, 'dhammaMtevAsi ' tti zilpAdigrahaNArthamapi ziSyo bhavatItyata ucyate--dharmAntevAsI, 'khajjagavihIe' tti khaNDakhAdyAdilakSaNa - 20 bhojanaprakAreNa, 'savvakAmaguNieNaM ' ti sarve kAmaguNAH - abhilASaviSayabhUtA rasAdayaH saJjAtA yatra tatsarvakAmaguNitaM tena, 'paramantreNaM' ti paramAnena 15 , 4 - - 49 Page #56 -------------------------------------------------------------------------- ________________ zrImadbhagavartAsUtram kSareyyA, 'AyAmettha' tti AcAmitavAn, tadbhojanadAnadvAreNocchiSTatAsampAdanena tanchu ddhayarthamAcamanaM kAritavAn bhojitavAniti taatpryaarthH| sabbhitarabAhirie 'tti sahAbhyantareNa vibhAgena bAhyena ca yattattathA tatra, 'maggaNagavesaNaM' ti anvayato mArgaNaM vyatirekato gaveSaNaM tatazca samAhAradvandaH, 5'suI va' tti zrUyata iti zrutiH-zabdastAM, cakSuSA kila dRzyamAno'rthaH zabdena nizcIyata iti zrutigrahaNaM, 'khuiM va' tti kSavaNaM kSutiH- chItkRtaM tAm, eSA'pyadRzyamanuSyAdigAmakA bhavatIti gRhItA, 'pavAttaM va ' ttiM pravRtti- vArtI, 'sADiyAo' tti paridhAnavastrANi, 'pADiyAo' tti uttarIyavastrANa, kvacit 'bhaMDiyAo' tti dRzyate tatra bhaNDikA-randhanAdibhAjanAni, 1'mAhaNe AyAmei' tti zATikAdInAn brAhmaNAn lambhayati, zATikAdIn "brAhmaNebhyo dadAtItyarthaH, 'sauttaroTuM' ti saha uttarauSThena sottarauSThaM-sazmazrukaM yathA bhavatItyevaM, ' muMDaM ' ti muNDanaM kArayati nApitena, 'paNiyabhUmIe' tti paNitabhUmau-bhANDavizrAmasthAne, praNItabhUmau vA- manojJabhUmau, 'abhisamanAegae' tti militaH, 'eyamaDheM paDisuNemi' tti abhyupagacchAmi, ..yaccaitasyAyogyasyApyabhyupagamanaM bhagavatastadakSINarAgatayA paricayeneSatsnehagarbhA nukampAsadbhAvAt chadmasthatayA'nAgatadoSAnavagamAdavazyaMbhAvitvAccaitasyArthasyeti bhaavniiyaamiti| paNiyabhUmIe 'tti paNitabhUmerArabhya praNItabhUmau vA-manojJabhUmau vihRtavAniti yogaH, 'aNiccajAgariyaM' ti anityacintAM kurvaniti vAkyazeSaH / ( sU. 541) tilastambAdhikAraH- sU.542 20 'paDhamasarayakAlasamayaMsi 'tti samayabhASayA mArgazIrSapauSau zaradabhidhIyate, tatra prathamazaratkAlasamaye mArgazIrSe, 'appavuTTikAyaMsi'tti alpazabdasya abhAvavacanatvAdavidyamAnavarSa ityarthaH, anye tu azvayukkArtiko zaradityAhuH, Page #57 -------------------------------------------------------------------------- ________________ 51, paJcadazaM gozAlakAkhyaM zatakam alpavRSTikAyatvAcca tatrApi viharatAM na dUSaNamiti, etaccAsaGgatameva, bhagavato' pyavazyaM paryuSaNasya karttavyatvena paryuSaNAkalpe'bhihitatvAditi / : 'hariyagarerijjamANe' tti haritaka itikRtvA, 'rerijjamANe' tti atizayena rAjamAna ityarthaH / 'tae NaM ahaM goyamA ! gosAlaM maMkhaliputtaM evaM vayAsi' tti, iha yadbhagavataH pUrvakAlapratipannamaunAbhigrahasyApi pratyuttaradAnaM tadekAdikaM 5 vacanaM mutkalamityevamabhigrahaNasya saMbhAvyamAnatvena na viruddhamiti, 'tilasaMgaliyAe' tti tilaphalikAyAM, 'mamaM paNihAe' tti mAM prANidhAya -mAmAzrityAyaM mithyAvAdI bhavatvitivikalpaM kRtvA, 'abbhavaddalae' tti abhrarUpaM vAro-jalasya dalikaM-kAraNamabhravAdalakaM, 'pataNataNAyai' tti prakarSaNa taNataNAyate garjatItyarthaH, ' naccodagaM' ti nAtyudakaM yathA bhavati, 19 'nAimaTTiyaM' ti nAtikaddemaM yathA bhavatItyarthaH, 'paviralapapphusiyaM' ti praviralAH praspRzikAH- vipuSo yatra tattathA, 'rayareNuviNAsaNaM' ti rajovAtotpATitaM vyomavarti, reNavazca-bhUmisthitapAMzavastavinAzanaM-tadupazamakaM, 'salilodagavAsaM' ti salilA:-zItAdimahAnadyastAsAmiva yadudakaM-rasAdiguNasAdhayAditi tasya yo varSaH sa salilodakavarSo'tastaM, ' baddhamUle 'tti 15 baddhamUlaH san, 'tattheva paiTTie' tti yatra patitastatraiva prtisstthitH| (sU. 542) sU. 543-46 vaishyaayntejoleshyaa| pudRprihaarH| tejolezyA, viiroprymrssH| 'pANabhUyajIvasattadayaTTayAe' tti prANAdiSu sAmAnyena yA dayA saivArthaH prANAdidayArthastadbhAvastattA tayA, athavA SaTpadikA eva prANAnAmucchrAsAdInAM 20 bhAvAt prANAH bhavanadharmakatvAdbhUtAH upayogalakSaNatvAjjIvAH sattvopapetatvAtsattvA- . stataH karmadhArayastadarthatAyai, cazabdaH punararthaH, 'tattheva' tti ziraHprabhRtike, Page #58 -------------------------------------------------------------------------- ________________ 52 zrImadbhagavatIsUtram 'kiM bhavaM muNI muNie ' tti, kiM bhavAn 'muniH' tapasvI jAtaH, munnie| tti jJAte tattve sati jJAtvA vA tattvam , athavA kiM bhavAn 'munI ' tapasvinI, 'muNie ' tti munikaH- tapasvIti, athavA kiM bhavAn 'muniH' yatiH uta 'muNikaH' grahagRhItaH, 'udAhu' tti utAho iti vikalpArtho nipAtaH, 5 jUyAsejjAyarae' tti yUkAnAM sthAnadAteti, 'sattaTTa payAiM paccosakkA' tti prayatnavizeSArthamurabhra iva prahAradAnArthamiti, 'sIusiNaM teyalessaM' ti svAM -svakIyAmuSNAM tejolezyAM, 'se gayameyaM bhagavaM gayagayamevaM bhagavaM' ti atha gataM-avagatametanmayA he bhagavan ! yathA bhagavataH prasAdAdayaM na dagdhaH, sambhramArthatvAcca gatazabdasya punaH punaruccAraNaM, iha ca yadgozAlakasya saMrakSaNaM bhagavatA 10 kRtaM tatsarAgatvena dayaikarasatvAdbhagavataH, yacca sunakSatrasarvAnubhUtimunipuGgavayorna kariSyAta tadvItarAgatvena labdhyanupajIvakatvAdavazyaMbhAvibhAvatvAdvetyavaseyamiti / 'saMkhittaviulateyalese' tti saGkSiptA'payogakAle, vipulA prayogakAle tejolezyA-labdhivizeSo yasya sa tathA, 'sanahAe' tti sanakhayA yasyAM piNDikAyAM baddhayamAnAyAmaGgulInakhA aGguSThasyAdho laganti sA sanakhetyucyate, 15 'kummAsapiDiyAe' tti kulmASAH- arddhasvinnA mudgAdayo mASA ityanye, 'viyaDAsaeNaM' ti vikaTaM-jalaM tasyAzayaH Azrayo vA-sthAnaM vikaTAzayo vikaTAzrayo vA tena, amuMca prastAvAcculukamAhurvRddhAH, 'jAhe ya mo'tti yadA ca smo-bhavAmo vayaM, 'anipphannameva ' tti makArasyAgaMmikatvAdaniSpanna eva / 'vaNassaikAiyAo paudRparihAraM pariharaMti' tti parivRtya 2-mRtvA 2 20 yastasyaiva vanaspatizarIrasya parihAra:-paribhogastatraivotpAdo'sau parivRtya. - parihArastaM pariharanti-kurvantItyarthaH, 'khuDDui' tti troTayati, 'paudde' tti parivarttaH parivarttavAdaH ityarthaH, 'AyAe avakkamaNe' tti AtmanA''dAya copadezam, 'apakramaNam ' apasaraNaM, 'jahA sive' tti zivarAjarSicarite, Page #59 -------------------------------------------------------------------------- ________________ paJcadazaM gozAlakAkhyaM zatakam 53 ' mahayA amarisa' tti mahAntamamarSam ' evaM vAvi 'ti evaM ceti prajJApakopadarzyamAnakopacihnam, apIti samuccaye / (sU. 543-46 ) sU. 547 - 49 - AnandAya gozAlokto vaNigdRSTAntaH / tejaH zaktiH / nodanAniSedhaH / 8 6 mahaM uvamiyaM ' ti mama sambandhi mahadvA viziSTaM - aupamyamupamA dRSTAntaH 5 ityarthaH, ' cirAIyAe addhAe ' tti ciramatIte kAle, 'uccAvaya ' tti uccAvacA-uttamAnuttamAH, ' atthatthi ' tti dravyaprayojanAH, kuta evam ? ityAha-' atthaluddha ' tti dravyalAlasAH, ata eva ' atthagavesiya ' tti, arthagaveSiNo'pi kuta ityAha- ' atthakaMkhiya ' tti prApte'pyarthe'vicchinnecchAH, ' atthapivAsiya ' tti aprAptArthaviSayasaAta tRSNAH, yata evamata evAha - 10 ' atthagavesaNayAe ' ityAdi, 'paNiyabhaMDe ' tti paNitaM - vyavahArastadarthaM bhANDaM, paNitaM vA-krayANakaM tadrUpaM bhANDaM na tu bhAjanamiti paNitabhANDaM, ' sagaDIMsAgaDeNaM ' ti zakaTyo - gantrikAH, zakaTAnAM gantrIvizeSANAM samUhaH zAkaTaM, tataH samAhAradvandvo'tastena, 'bhattapANapatthayaNaM' ti bhaktapAnarUpaM yatpathyadanaM-- zambalaM tattathA, ' agAmiyaM' ti agrAmikAM akAmikAM vAanabhilASaviSayabhUtAm, 'aNohiyaM' ti avidyamAnajalaudhikAmatigahanatvenA vidyamAnohAM vA, 'chinnAvAyaM tti vyavacchinnasArthaghoSAyApAtAM, 'dahimaddhaM ti dIrghamArgI dIrghakAlAM vA 'kinhaM kinhoMbhAsaM' iha yAvatkaraNAdidaM dRzyaM - 'nIlaM nIlobhAsaM hariyaM hariobhAsaM' ityAdi, vyAkhyA cAsya prAgvat, 'mahegaM vammIyaM 'ti mahAntamekaM valmakiM, 'vappuo' tti vapUMSi - 20 zarIrANi zikharANatyirthaH, 'abbhuggayAo' tti abhyudgatAnyabhrodgatAni voccAnItyarthaH, ' abhinisaDhAo ' tti abhividhinA nirgatAH saTA:tadavayavarUpAH kezariskandhasaTAvad yeSAM tAnyabhiniHzaTAni, idaM ca teSAM - 15 " Page #60 -------------------------------------------------------------------------- ________________ 54 zrImadbhagavatIsUtram - UrdhvagataM svarUpaM atha niryagAha- 'tiriyaM susaMpaggahiyAo' tti 'susaMpragRhItAni' susaMvRtAni nAtivistIrNAnItyarthaH, adhaH kiMbhUtAni ? ityAha-'ahe pannagaddharUvAo'tti sarpArddharUpANi yAdRzaM pannagasyodaracchinnasya pucchata UrvIkRtamarddhamadho vistIrNamuparyupari cAtizlakSNaM bhavatItyevaM rUpaM yeSAM tAni 5 tathA, pannagArddharUpANi carvaNAdinA'pi bhavantItyAha-pannagaddhasaMThANasaMThiyAo'tti bhaavitmev| 'orAlaM udagarayaNaM AsAissAmo'tti asyAyamabhiprAyaH-evaMvidhabhUmigarne kilodakaM bhavati valmIke cAvazyaMbhAvino gartAH, ataH zikharabhede gataH prakaTo bhaviSyati tatra ca jalaM bhaviSyatIti, 'acchaM' ti nirmalaM, 'patthaM' ti pathyaM-rogopazamahetuH, 'jaccaM'ti jAtyaM saMskArarahitaM, 10 'taNuyaM' ti tanukaM sujaramityarthaH, 'phAliyavaNNAbhaM' ti sphaTikavarNavadAbhA yasya tattathA, ata eva 'orAlaMti pradhAnam, 'udagarayaNaM' ti udakameva ratnamudakaratnaM udakajAtau tasyotkRSTatvAt, 'vAhaNAI pajjati' tti balIva divAhanAni pAyayanti, * acchaM' ti nirmalaM, 'jaccaM' ti akRtrimaM, 'tAvaNijjaM' ti tApanIyaM tApasahaM, 'mahatthaM ti 15 mahAprayojanaM, 'maharacaM' ti mahAmUlyaM, 'maharihaM ' ti mahatAM yogya, 'vimalaM' ti vigatAgantukamalaM, 'nimmalaM' ti svAbhAvikamalarahitaM, 'nittalaM ' ti nistalamativRttamityarthaH, 'nikkalaM' ti niSkalaM trAsAdiratnadoSarahitaM, 'vahararayaNaM' ti vajrAbhidhAnaratna, hiyakAmae' tti iha hitaM-apAyAbhAvaH, 'suhakAmae' tti sukhaM-AnandarUpaM, 'patthakAmae ' tti pathyamiva pathyaM-AnandakAraNaM vastu, 'ANukaMpie' tti anukampayA caratItyAnukampikaH, 'nisseyasie' tti (niHzreyasaM yanmokSamicchatIti naiHzreyasikaH, adhikRtavANijasyoktaireva guNaiH kaizcidyugapadyogamAha - 'hie' tyAdi, 'taM hou alAhi pajjattaM Ne' tti, tat- tasmAd bhavatu alaM paryAptamityete zabdAH pratiSedhavAcakatvenaikArthA AtyantikapratiSedhapratipAdanArthamuktAH, 'Ne' tti naH-asmAkaM, 'sauvasaggA Page #61 -------------------------------------------------------------------------- ________________ paJcadazaM gozAlakAkhyaM zatakam 55 yAvi' tti iha cApIti sambhAvanArthaH, 'uggavisaM ti durjaraviSaM, 'caMDavisaM' ti daSTakanarakAyasya jhagiti vyApakaviSaM, 'ghoravisaM ' ti paramparayA puruSasahasra-- syApi hananasamarthaviSaM, 'mahAvisaM' ti jambUdvIpapramANasyApi dehasya vyApanasamarthaviSam, 'aikAyamahAkAyaM ti kAyAn zeSAhInAmatikrAnto'tikAyo'ta eva mahAkAyastataH karmadhArayaH, athavA atikAyAnAM madhye mahAkAyo'tikAya-5 mahAkAyo'tastaM, 'masimUsAkAlaga' tti maSI-kajjalaM, mUSA ca- suvarNAditApanabhAjanavizeSaste iva kAlako yaH sa tathA taM, 'nayaNavisarosapuNNaM' ti nayanaviSeNa-dRSTiviSeNa roSeNa ca pUrNo yaH sa tathA tam, 'aMjaNapuMjanigarappagAsaM' ti aJjanapuAnAM nikarasyeva prakAzo-dIptiryasya sa tathA taM; pUrva kAlavarNatvamuktamiha tu dIptiriti na punaruktatota, * rattacchaM / ti raktAkSaM-10 'jamalajuyalacaMcalacalaMtajIhaM' ti, jamalaM-sahavarti, yugalaM-dvayaM, caJcalaM yathA bhavatyevaM calantyoH - aticapalayorjihvayoryasya sa tathA taM, prAkRtatvAccai vaM samAsaH, 'dharaNitalaveNibhUyaM ' ti dharaNItalasya veNIbhUto-vanitAzirasaH kezabandhavizeSa iva yaH kRSNa vadIrghatvazlakSNapazcAdbhAgatvAdisAdhAt sa tathA tam , ' ukkaDaphuDakuDilajaDulakakkhaDaviyaDaphaDADovakaraNadacchaM' ti 15 utkaTo balavatA'nyenAdhvaMsanIyatvAt, sphuTo-vyaktaH prayatnavihitatvAt, kuTilo-bakrastatsvarUpatvAt, jaTila:-skandhadeze kezariNAmivAhInAM kesarasadbhAvAt, karkazo niSThuro balavattvAt, vikaTo-vistIrNA yaH sphaTATopaHphaNAsarambhastatkaraNe dakSo yaH sa tathA taM, 'lohAgaradhammamANadhamadhameMtaghosaM' ti lohasyevAkare dhmAyamAnasya- aminA tApyamAnasya dhamadhamAya- 20 mAno-dhamadhametivarNavyaktimivotpAdayan ghoSaH-zabdo yasya sa tathA tam , 'aNAgaliyacaMDativvarosaM' ti anilitaH-anivArito'nAkalito vA'prameyazcaNDaH tIvo roSo yasya sa tathA taM, ' samuhiyaturiyacavalaM dhamaMtaM / ti zuno mukhaM zvamukha tasyevAcaraNaM zvamukhikA- kauleyakasyeva Page #62 -------------------------------------------------------------------------- ________________ 56 zrImadbhagavatIsUtram bhaSaNaM tAM tvaritaM ca capalamaticaTulatayA dhamantaM- zabdaM kurvantamityarthaH, 'sarasarasarasarassa' tti sarpagateranukaraNam, 'AiccaM nijjhAyai ' tti AdityaM pazyati dRSTilakSaNaviSasya tIkSNatAthai, ' sabhaMDamattovagaraNamAyAya' tti saha bhANDamAtrayA-paNitaparicchadena upakaraNamAtrayA' ca ye te tathA,, 5'egAhaccaM' ti ekA eva AhatyA- AhananaM prahAro yatra bhasmIkaraNe tadekAhatyaM tadyathA bhavatyevaM, kathamiva ? ityAha - 'kUDAhaccaM' ti kUTasyevapASANamayamAraNamahAyantrasyevAhatyA- AhananaM yatra tat kUTAhatyaM tadyathA bhavatItyevaM, 'pariyAe' tti paryAyaH-avasthA, 'kittivaNNasaddasiloga' tti, iha vRddhavyAkhyA- sarvadigvyApI sAdhuvAdaH kIrtiH, ekadigvyApI varNaH, 10 arddhadigvyApI zabdaH, tatsthAna eva zlokaH zlAghetiyAvat, 'sadevamaNuyAsure loe 'tti saha devairmanujairasuraizca yo loko-jIvalokaH sa tathA tatra, 'puvaMti' tti 'plavante / gacchanti, 'AGgatau ' iti vacanAt , 'guvaMti ' ' gupyanti' vyAkulIbhavanti, 'gupa vyAkulatve ' iti vacanAt, 'thuvaMti' tti kvacittatra . 'stUyante abhiSTrayante - abhinandyante, kvacit paribhamantIti dRzyate, vyaktaM 15 caitaditi, etadeva darzayati --' iti khalvi ' tyAdi, itizabdaH prakhyAta guNAnuvAdanArthaH, 'taM' ti tasmAditi nigamanaM, 'taveNaM teeNaM' ti tapojanyaM tejastapa eva vA tena 'tejasA' tejolezyayA, 'jahA vA vAlaNaM' ti yathaiva 'vyAlena' bhujagena, 'sArakkhAmi' tti saMrakSAmi dAhabhayAt, 'saMgovayAmi' tti saMgopayAmi kSemasthAnaprApaNena / (sU. 547-49) 20 sU. 550 - parAvRttaparihAraH / 'pabhu' tti prabhaviSNugozAlako bhasmarAziM kartum ? ityekaH praznaH, prabhutvaM ca dvidhA-viSayamAtrApekSayA tatkaraNatazcota punaH pRcchati-'visae Na' mityAdi, anena ca prathamo vikalpaH pRSTaH, 'samatthe Na' mityAdinA tu dvitIya iti, . Page #63 -------------------------------------------------------------------------- ________________ paJcadazaM gozAlakAkhyaM zatakam 'pAritAvaNiyaM' ti pAritApanikI kriyAM punaH kuryAditi / 'aNagArANaM' ti sAmAnyasAdhUnAM, 'khaMtikkhama 'tti kSAntyA-krodhanigraheNa kSamanta iti kSAntikSamAH, 'therANaM' ti AcAryAdInAM vayaHzrutaparyAyasthavirANAm / 'paDicoyaNAe ' tti tanmatapratikUlA codanA kartavyaprotsAhanA praticodanA tayA, 'paDisAharaNAe' tti tanmatapratikUlatayA vismRtArthasmAraNA tayA, 5 kimuktaM bhavati ?-'dhammieNa' mityAdi, 'paDoyAreNaM ti pratyupacAreNa pratyupakAreNa vA, 'paDoyAreu' tti (pratyupacArayatu ' pratyupacAraM karotu, evaM pratyupakArayatu vA, micchaM vipaDivanne' tti mithyAtvaM mlecchyaM vA-anAryatvaM vizeSataH pratipanna ityrthH| 'suTu NaM' ti upAlambhavacanam, 'Auso' tti he AyuSman !- ciraprazastajIvita ! 'kAsava ' tti kAzyapagotrIya ! 10 'sattamaM pauparihAraM pariharAmi' tti saptamaM zarIrAntarapravezaM karomItyarthaH, 'jova AI' ti ye'pi ca, 'AI' ti nipAtaH, 'caurAsIiM mahAkappasayasahassAI' ityAdi gozAla kasiddhAntArthaH sthApyo, vRddhairapyanAkhyAtatvAt, Aha ca cUrNikAraH - saMdiddhattAo tassa siddhaMtassa na lakkhijjai' ti, tathA'pi zabdAnusAreNa kizciducyate- caturazIti- 15 mahAkalpazatasahasrANi kSapayitvati yogaH, tatra kalpA:- kAlavizeSAH, te ca lokaprasiddhA api bhavantIti tadvyavacchedArthamuktaM mahAkalpA vakSyamANasvarUpAsteSAM yAni zatasahasrANi-lakSANi tAni tathA, 'satta divve ' tti sapta 'divyAn / devabhavAn , 'satta saMjUhe' tti sapta saMyUthAna- nikAyavizeSAn, 'satta sanniganbhe' tti sajJigarbhAna- manuSyagarbhavasatIH, ete ca tanmatena 20 mokSagAminAM saptasAntarA bhavanti vakSyati caivaitAn svayameveti, 'satta paudRparihAre ' tti sapta zarIrAntarapravezAn, ete ca saptamasajJigarbhAnantaraM krameNAvaseyAH, tathA paMce' tyAdAvidaM saMbhAvyate, 'paMca kammANi sayasahassAI' ti karmaNi-karmaviSaye karmaNAmityarthaH, paJca zatasahasrANi lakSANi, 'tini Page #64 -------------------------------------------------------------------------- ________________ 38 zrImadbhagavatIsUtram ya kammaMsi' tti trIzca karmabhedAn , "khavaitta' tti 'kSapayitvA ' ativAhya / ' se jahe ' tyAdinA mahAkalpapramANamAha, tatra 'se jahA va ' tti mahAkalpapramANavAkyopanyAsArthaH, 'jahiM vA pajjuvatthiya' tti yatra gatvA parisAmastyena upasthitA- uparatA samAptA ityarthaH, 'esa NaM addha ' ti eSa OM gaGgAyA mArgaH, 'eeNaM gaMgApamANeNaM' ti gaGgAyAstanmArgasya cAbhedAdgaGgApramANenetyuktam, 'evAmeva ' tti uktenaiva krameNa, 'sapuvvAvareNaM' ti saha pUrveNa gaGgAdinA yadaparaM mahAgaGgAdi tat sapUrvAparaM tena bhAvapratyayalopadarzanAt spuurvaaprtyetyrthH| 'tAsiM duvihe ' ityAdi, tAsAM gaGgAdInAM gaGgAdigatavAlukAkaNAdInAmityarthaH, vividha uddhAraH uddharaNIyadvaividhyAt, 'suhuma10 boMdikalevare ceva ' tti suukssmbondiini-suukssmaakaaronni kalevarANi-asaGkhyAta khaNDIkRtavAlukAkaNarUpANi yatroddhAre sa tathA, 'bAyaraboMdikalevare ceva' tti [granthAnam 14000 ] bAdarabondIni-bAdarAkArANa kalevarANicAlukAkaNarUpANi yatra tathA, 'Thappe ' tti na vyAkhyeyaH, itarastu vyAkhyeya ityarthaH, 'avahAya ' tti apahAya-tyaktvA, 'se koTe' tti sa koSTho15 gaGgAsamudAyAtmakaH, 'khINe' tti kSINaH, sa cAvazeSasadbhAve'pyucyate, yathA kSINadhAnyaM koSThAgAramata ucyate, 'nIrae ' tti nIrajAH sa ca tadbhUmigatarajasAmapyabhAve ucyate ityAha-'nilleve ' tti nirlepaH, bhUmibhittyAdisazliSTa. sikatAlepAbhAvAt , kimuktaM bhavati ? 'niTTie ' tti niSThitaH- niravayavIkRta iti, 'settaM sare' tti atha tattAvatkAlakhaNDaM saraH-saraHsajhaM bhavati 20 mAnasasajhaM sara ityarthaH, 'sarappamANe ' tti sara evoktalakSaNaM pramANaMvakSyamANamahAkalpAdermAnaM saraHpramANaM, 'mahAmANase' ti mAnasottaraM, yaduktaM caturazItirmahAkalpazatasahasrArNAti tatprarUpitam, atha saptAnAM divyAdInAM prarUpaNAyAha-'aNaMtAo saMjUhAo' tti anantajIvasamudAyarUpAnikAyAt , 'cayaM caitta 'tti cyavaM cyutvA - cyavanaM kRtvA, cayaM vA dehaM, 'cahatta 'tti Page #65 -------------------------------------------------------------------------- ________________ 59 paJcadazaM gozAlakAkhyaM zatakam tyaktvA, 'uvarile' tti uparitanamadhyamAdhastanAnAM mAnasAnAM sadbhAvAt tadanyavyavacchedAyoparitane ityuktaM, 'mANase' tti gaGgAdiparUpaNataH prAguktasvarUpe sarasi saraHpramANAyuSkayukte ityarthaH, 'saMjUhe' tti nikAyavizeSe deve, 'uvavajjai' tti prathamo divyabhavaH sajJigarbhasaGkhyAsUtrokta eva, evaM triSu mAnaseSu saMyUtheSvAdyasaMyUthasahiteSu catvAri saMyUthAni trayazca devabhavAH, tathA 'mAnasottare' 5 tti mahAmAnase pUrvoktamahAkalpapramitAyuSkavati, yacca prAguktaM caturazItiM mahAkalpAn zatasahasrANi kSapayitveti tatpathamamahAmAnasApekSayeti draSTavyaM, anyathA viSu mahAmAnaseSu bahutarANi tAni syuriti, eteSu coparimAdibhedAt triSu mAnasottareSu trINyeva saMyUthAni vayazca devabhavAH, Aditastu sapta saMyUthAni SaT ca devabhavAH, saptamadevabhavastu brahmaloke, sa ca saMyUthaM na bhavati, sUtre saMyUthatvenAnabhihitatvAditi, 10 'pAINapaDINAyae udINadAhiNavitthiNNe' tti ihAyAmaviSkambhayoH sthApanAmAtratvamavagantavyaM, tasya pratipUrNacandrasaMsthAnasaMsthitatvena tayostulyatvAditi, 'jahA ThANapae ' tti brahmaloka svarUpaM tathA vAcyaM yathA 'sthAnapade'prajJApanAdvitIyaprakaraNe, taccaivaM-'paDipuNNacaMdasaMThANasaMThie accimAlIbhAsarAsippabhe' ityAdi / "asogava.sae' ityatra yAvatkaraNAt 15 'sattivaNNavaDeMsae caMpagavaDeMsae cUyava.saemajjheya baMbhaloyavaDeMsae' ityAdi dRzyaM, 'sukumAlagabhaddalae' tti sukumArakazcAsau bhadrazca-bhadramUrtiriti samAsaH, lakArakakArau tu svArthikAviti, 'miukuMDalakuMciyakesae' tti mRdavaH kuNDalamiva-darbhAdikuNDalakamiva kuJcitAzca kezA yasya sa tathA, 'maTThagaMDatalakaNNapIDhae' tti mRSTagaNDatale karNapIThake-karNAbharaNavizeSau 20 yasya sa tathA, 'devakumArasappabhae ' tti devakumAravatsaprabhaH devakumArasamAnaprabho vA yaH sa tathA, kazabdaH svArthika iti, 'komAriyAe pavvajjAe ' tti kumArasyeyaM kaumArI saiva kaumArikI tasyAM pravrajyAyAM viSayabhUtAyAM, saGkhyAnaM-buddhiM patilebha iti yogaH, 'aviddhakaNNae ceva' tti kuzrutizalAkayA'viddhakarNaH Page #66 -------------------------------------------------------------------------- ________________ 60 zrImadbhagavatIsUtram - avyutpannamatirityarthaH / ' eNejjasse ' tyAdi, ihaiNakAdayaH paJca nAmato' bhihitAH dvau punarantyau pitRnAmasahitAviti / 'alaM thiraM ' ti atyarthaM sthiraM vivakSitakAlaM yAvadavazyaMsthAyitvAt, 'dhuvaM' ti dhruvaM tadguNAnAM dhruvatvAt, ata eva ' dhAraNijjaM ' ti dhArayituM yogyam, etadeva bhAvayitumAha - 'sIe' 5 ityAdi, evaMbhUtaM ca tat kutaH ? ityAha- ' thirasaMghayaNaM' ti avighaTamAnasaMhananamityarthaH, 'itikaDu' tti ' itikRtvA ' itihetostadanupravizAmIti / (sU. 550 ) 10 sU. 551 - 56 stenadRSTAntaH / AkrozaH / tejolezyAmocanam / gozAla tejolezyAzaktiH caramASTakamayaMpulAgamazca / samyaktvotpAdaH / tadupAsakakRtaM nIharaNam / 15 ' gaDDuM va' tti gartaH zvabhraM, ' dAraM ' ti zRgAlAdikRtabhUvivara vizeSaM, 'duggaM ti duHkhagamyaM vanagahanAdi, ' ninnaM ' ti nimnaM zuSkasaraHprabhRti, ' pavvayaM va " tti pratItaM, 'visamaM' ti gartapASANAdivyAkulam, 'egeNa mahaM' ti ekena mahatA 'taNasUNa va ' tti ' tRNasUkena' tRNAyeNa, 'aNAvarie 'tti anAvRto' sAvAvaraNasyAlpatvAt, 'uvalabhasi' tti upalambhayasi darzayasItyarthaH, 'taM mA evaM gosAla ' tti iha kurviti zeSa:, ' nArihAsa gosAla ' tti iha caivaM kartumiti zeSa:, ' sacceva te sA chAya' tti saiva te chAyA anyathA darzayitumiSTA chAyA-prakRtiH / ' uccAvayAhiM ' ti asamaJjasAbhiH, 'AusaNAhiM ' ti mRto'si tvamityAdibhirvacanaiH, 'Akrozayati ' zapati, 'uddhaMsaNAhiM ' ti 20 duSkulInetyAdibhiH kulAdyabhimAnapAtanArthairvacanaiH, 'uddhaMsei' tti kulAdyabhimAnAdudhaH pAtayatIva, 'nibbhaMchaNAhiM ' ti na tvayA mama prayojanamityAdibhiH paruSavacanaiH, ' nibrbhacchei ' tti nitarAM duSTamabhidhatte, 'nicchoDaNAhi~ ' ti tyajAsmadIyAMstIrthakarAlaGkArAnityAdibhiH, 'nicchoDei' tti prAptamarthaM Page #67 -------------------------------------------------------------------------- ________________ paJcadazaM gozAlakAkhyaM zatakam 61 tyAjayatIti, ' naGkesi kayAi ' tti naSTaH svAcAranAzAt, 'asi ' bhavasi tvaM, ' kayAi ' ti kadAciditi vitarkArthaH, ahamevaM manye yaduta naSTastvamasIti, viNasi ' tti mRto'si, ' bhaTThosi ' tti bhraSTo'si - sampadaH vyapeto'si tvaM dharmatrayasya yaugapadyena yogAt naSTavinaSTabhraSTo'sIti, ' nAhi te ' tti naiva te / 4 ' pAINajANavae' tti prAcInajAnapadaH prAcya ityarthaH, 'pavvAvie ' tti 5 pravrAjitaH ziSyatvenAbhyupagataH, ' abbhuvagamo pavajja' tti vacanAt, 'muMDAvie' tti muNDitasya tasya ziSyatvenAnumananAt, 'sehAvie' tti vratitvena sedhitaH vratisamAcArasevAyAM tasya bhagavato hetubhUtatvAt, 'sikkhAvie ' tti zikSitastejolezyAdyapadezadAnataH, 'bahussuIkae' tti niyativAdAdipratipattihetubhUtatvAt, 'kosalajANavae' tti ayodhyAdezotpannaH / 'vAukkaliyAI 10 va' tti vAtotkalikA sthitvA 2 yo vAto vAti sA vAtotkalikA, 'vAya maMDaliyAi va' tti maNDalikAbhiryo vAti, ' selaMsi vA ' ityAdau tRtIyArthe saptamI, ' AvarijjamANi ' tti skhalyamAnA, 'nivArijjamANi ' tti nivarttyamAnA, 'no kamai' tti na kramate - na prabhavati, 'no pakkamai ' tti na prakarSeNa kramate, ' aMcitAMci' ti aJcite - sakRdgate aJcitena vA - sakRdgatena dezenAJciH - puna- 15 rgamanamaJcitAJciH, athavA'JyA - gamanena saha AJciH - AgamanamaJcayAJcivargamAgama ityarthaH, tAM karoti, 'annAiTThe' tti 'anvAviSTaH' abhivyAptaH, ' suhatthi ' tti suhastIva suhastI, 'ahappahANe jaNe ' tti yathApradhAno jano yo yaH pradhAna ityarthaH, 'agaNijhAmie' tti agninA dhmAto - dagdho dhyAmito vA ISaddagdhaH, ' agaNijhUsie' tti agninA sevitaH kSapito vA, 'agaNipariNamie' tti agninA 20 pariNAmitaH - pUrva svabhAvatyAjanenAtmabhAvaM nItaH, tatazva hatatejA dhUlyAdinA gatatejAH, kvacit svata eva naSTatejAH, kacidavyaktIbhUtatejAH bhraSTatejAH, kvacit svarUpabhraSTatejA - dhyAmatejA ityarthaH, luptatejAH kvacit arddhabhUtatejAH, 'lupla - Page #68 -------------------------------------------------------------------------- ________________ 62 zrImadbhagavatIsUtram cchedane chidira dvaidhIbhAve ' itivacanAt; kimuktaM bhavati ? 'viNaTTatee'vinaSTatejA niHsattAkIbhUtatejAH, ekArthA vaite zabdAH, 'chaMdeNaM' ti svAbhiprAyeNa yatheSTamityarthaH, 'nippaTTapasiNavAgaraNaM' ti nirgatAni spaSTAni praznavyAkaraNAni yasya sa tathA tm| 'ruMdAiM paloemANe' tti dIrghA dRSTIrdikSu prakSipanityarthaH, mAnadhanAnAM hatamAnAnAM lakSaNamidaM, 'dIhuNhAiM nIsAsamANe' tti niHzvAsAniti gamyate, 'dADhiyAe lomAI' ti uttarauSThasya romANi, 'avaDaM (avaDaM)' ti kRkATikAM, 'puyaliM papphoDemANe' tti 'putataTIM' putapradezaM prasphoTayan , 'viNiddhaNamANe' tti vinirdhanvan , 'hAhA aho hao'hamassItikaTTa' tti hA hA aho hato'hamasmIti kRtvA-iti bhANatvetyarthaH, aMbakUNagahatthagae'tti 17 AmraphalahastagataH, svakIyatapastejojanitadAhopazamanArthamAmrAsthikaM cUSanniti bhAvaH, gAnAdayastu madyapAnakRtA vikArAH samavaseyAH, 'maTTiyApANaeNaM' ti mRttikAmizritajalena, mRttikAjalaM sAmAnyamapyastyata Aha - ' AyaMcaNi odaeNaM' ti, iha TIkAvyAkhyA- AtanyanikodakaM kumbhakArasya yadbhAjane sthitaM temanAya munmizraM jalaM ten| 'alAhi pajjaMte' tti 'alam / atyartha 'paryAptaH / zakto ghAtAyeti yogaH, ghAtAyeti hananAya tadAzritatrasApekSayA, 'vahAe ' tti vadhAya, etacca tadAzritasthAvarApekSayA, 'ucchAyaNayAe' tti ucchAdanatAyai sacetanAcetanatadgatavastUcchAdanAyeti, etacca prakArAntareNApi bhavatItyagnipariNAmopadarzanAyAha -'bhAsIkaraNayAe ' tti / __ 'vajjassa' tti varjasya-avadyasya, vajrasya vA madyapAnAdipApasyetyarthaH, 'carame ' tti na punaridaM bhaviSyatItikRtvA caramaM, tatra pAnakAdIni catvAri 20 svagatAni, caramatA caiSAM svasya nirvANagamanena punarakaraNAt, etAni ca kila nirvANakAle jinasyAvazyambhAvInIti nAstyeteSu doSa ityasya tathA nAhametAni dAhopazamAyopasevAmItyasya cArthasya prakAzanArthatvAdavadyapracchAdanArthAni bhavanti, Page #69 -------------------------------------------------------------------------- ________________ paJcadazaM gozAlakAkhyaM zatakam 63 puSkalasaMvartakAdIni tu trINi bAhyAni prakRtAnupayoge'pi caramasAmAnyAjjanacittaraJjanAya caramANyuktAni, janena hi teSAM sAtizayatvAccaramatA zraddhIyate, tatastaiH sahoktAnAmAmrakUNakapAnakAdInAmapi sA suzraddheyA bhavatviti buddhayeti, 'pANagAI' ti jalavizeSA vratiyogyAH, 'apANayAI' ti pAnakasadRzAni zItalatvena dAhopazamahetavaH, 'gopuTThae' tti gopRSThAdyatpatitaM, 5 ' hatthamaddiyaM' ti hastena marditaM-mRditaM malitamityarthaH, yathaitadevAtanyanikodakaM, 'thAlapANae' tti sthAlaM-tra (? pAtraM ?) tatpAnakamiva dAhopazamahetutvAt sthAlapAnakam, upalakSaNatvAdasya bhAjanAntaragraho'pi dRzyaH, evamanyAnyapi navaraM, tvak-challI, sImbalI-kalAyAdiphalikA, 'suddhapANae 'tti devahastasparza iti, 'dAthAlaya ' tti udakAI sthAlakaM, 'dAvAragaM' ti udakavArakaM, 'dAkuMbhaga' 10 tti iha kumbho mahAn, 'dAkalasaM' ti kalazastu laghutaraH, 'jahA paogapae' / tti prajJApanAyAM SoDazapade, tatra cedamevamabhidhIyate-'bhavvaM vA phaNasaM vA dAlimaM vA' ityAdi, 'taruNagaM' ti abhinavam, 'AmagaM' ti apakvam , 'AsagaMsi'tti mukhe, AvIlei'tti 'ApIDayet' ISatprapIDayet, prakarSata iha yaditi zeSaH, 'kala' tti kalAyo-dhAnyavizeSaH, 'siMbali' tti vRkSavizeSaH, - 'puDhavisaMthArovagae' ityatra varttata iti zeSo dRzyaH, 'je NaM te deve sAijjai 'tti yastau devau ' svadate ' anumanyate, 'saMsi' tti svake svakIye -ityarthaH / 'halla' tti govAlikAtRNasamAnAkAraH kITakavizeSaH, 'jAva samvannU * iti iha yAvatkaraNAdidaM dRzyaM-'jiNe arahA kevalI' ti, vAgaraNaM 'ti' praznaH, 'vAgarittae' tti praSTuM, 'vilie ' tti 'vyalIkitaH' sAtavyalIkaH, , 'viDDe ' tti bIDA asyAstIti vIDa:-lajjAprakarSavAnityarthaH, bhuumaarthe'styrthprtyyopaadaanaat| 'egaMtamaMte' tti vijane bhUvibhAge yAvadayaMpulo gozAlakAntike nAgacchatItyarthaH, 'saMgAraM' ti -- saGketam ', ayaMpulo bhavatsamIpe AgamiSyati tato bhavAnAmrakUNikaM parityajatu saMvRtazca bhavatvevaMrUpamiti / 'taM no khalu Page #70 -------------------------------------------------------------------------- ________________ 64 10 zrImadbhagavatIsUtram esa aMbakUNae' tti tadidaM kilAmrAsthikaM na bhavati, yadvatinAmakalpyaM yad bhavatI AmrAsthikatayA vikalpitaM, kintu idaM yadbhavatA dRSTaM tadAsatvaka, etadevAha'aMbacoyae NaM ese' tti, iyaM ca nirvANagamanakAle AzrayaNIyaiva, tvakpAnakatvAdasyA iti / tathA hallAsaMsthAnaM yatpRSTamArsAt taddarzayannAha-'vaMsI mUlasaMThiya ' tti, idaM ca vaMzImUlasaMsthitatvaM tRNagovAlikAyAH lokapratIta"meveti, etAvatyukta madirAmadavihvalitamanovRttirasAvakasmAdAha-vaNiM vAehi re vIragA 2' etadeva dvirAvarttayati, etacconmAdavacanaM tasyopAsakasya zRNvato'pi na vyalIkakAraNaM jAtaM, yo hi siddhiM gacchati sa caramaM geyAdi karotItyAdivacanairvimohitamatitvAditi / 'haMsalakkhaNaM' ti haMsasvarUpaM zukla. mityarthaH, haMsacihna ceti, 'iDDIsakkArasamudaeNaM' RddhayA ye satkArA:pUjAvizeSAsteSAM yaH samudayaH sa tathA tena, athavA RddhisatkArasamudayarityarthaH, samudayazca janAnAM saGghaH, 'samaNaghAyae' tti zramaNayostejolezyAkSepalakSaNaghAtadAnAt ghAtado ghAtako vA, ata eva zramaNamAraka iti, 'dAhavakkaMtIe' tti dAhotpattyA, 'suMbeNaM' ti valkarajjvA , ' uTThabhaha ' tti avaSThIvyataniSThIvyata, kvacit 'ucchubhaha' tti dRzyate tatra cApazabdaM kiJcitkSipatetyarthaH, 'AkaTTavikA ti AkarSavaikarSikAm , 'pUyAsakkArathirIkaraNaTTayAe ' ci pUjAsatkArayoH pUrvaprAptayoH sthiratAhetoH yadi tu te gozAlakazarIrasya viziSTapUjAM na kurvanti tadA loko jAnAti nAyaM jino babhUva, na caite jinaziSyA ityevamasthirau pUjAsatkArau syAtAmiti tayoH sthirakiraNArtham ', 'ava. guNaMti' tti apAvRNvanti / (sU. 551-556) 'sU. 557-59 siMhAnItoSadhAdAhazamaH / sarvAnubhUtisunakSatra sAdhugatiH / gozAlakagatirvimalavAhanabhavazca / 'sANa( la ) koTTae nAma ceie hotthA vaNNao' tti tavarNako Page #71 -------------------------------------------------------------------------- ________________ paJcadazaM gozAlakAkhyaM zatakam vAcyaH sa ca 'cirAIe ' ityAdi 'jAva puDhavisilApaTTao' tti pRthivIzilApaTTakavarNakaM yAvat, sa ca- 'tassa NaM asogavarapAyavassa heTThA IsiMkhaMdhIsamallINe' ityAdi, 'mAluyAkacchae ' tti mAlukA nAma ekAsthikA vRkSavizeSAsteSAM yat kakSaM-gahanaM tattathA / 'viule ' tti zarIravyApakatvAt , 'rogAyaMke' tti rogaH-pIDAkArI sa cAsAvAtazca-vyAdhiriti 5 rogAtaGkaH, 'ujjale 'tti ujjvalaH pIDApohalakSaNavipakSalezenApyakalaGkitaH, yAvatkaraNAdidaM dRzyaM-'tiule' bIn -- manovAkkAyalakSaNAnAMstulayatijayatoti vitulaH, 'pagADhe' prakarSavAn, 'kakase ' karkazadravyamivAniSTa ityarthaH, 'kaDue' tathaiva, 'caMDe' raudraH, 'tivve' sAmAnyasya jhagitimaraNahetuH, 'dukkhe' tti duHkho duHkhahetutvAt, 'dugge' tti kvacit tatra ca durgamivAna-10 bhivanIyatvAt, kimuktaM bhavati ?- 'durahiyAse' tti duradhisahyaH--soDhumazakya ityarthaH, 'dAhavakaMtIe ' tti dAho vyutkrAntaH - utpanno yasya saH, svArthikakapatyaye dAhavyutkrAntikaH, 'aviyAI ti apicetyabhyuccaye, 'AI' ti vAkyAlaGkAre, 'lohiyavaccAI pi' tti lohitavarcAsyapi-rudhirAtmakapurISANyapi karoti kimanyena pIDAvarNaneneti bhAvaH, tAni hi kilAtyanta-15 vedanotpAdake roge sati bhavanti, 'cAuvvaNaM' ti cAturvarNya - brAhmaNAdilokaH, 'jhANaMtariyAe 'tti ekasya dhyAnasya samAptiranyasyAnArambha ityeSA dhyAnAntarikA tasyAM, 'maNomANasieNaM' ti manasyeva na bahirvacanAdibhiraprakAzitatvAt yanmAnasikaM duHkhaM tanmanomAnasikaM tena, 'duve kavoyA' ityAdeH zrUyamANamevArtha kecinmanyante, anye tvAhuH-kapotakaH - pakSivizeSa-20 stadvad ye phale varNasAdharmyAt te kapote-kUSmANDe, hrasve kapote kapotake te ca te zarIre vanaspatijIvadehatvAt kapotakazarIre, athavA kapotakazarIre iva dhUsaravarNasAdhAdeva kapotakazarIre kUSmANDaphale eva te upasaMskRte-saMskRte, 'tehiM no aTTho ' tti bahupApatvAt, 'pAriyAsie' tti parivAsitaM Page #72 -------------------------------------------------------------------------- ________________ 66 zrImadbhagavatIsUtram hyastanamityarthaH, 'majjArakaDae ' ityAderapi kecit zrUyamANamevArthaM manyante, anye tvAhuH - mArjAro-vAyuvizeSastadupazamanAya kRtaM-saMskRtaM mArjArakRtam, apare tvAhuH - mArjAro-virAlikAbhidhAno vanaspativizeSastena kRtaM-bhAvitaM yattattathA, kiM tat ? ityAha-'kurkuTakamAMsakaM' bIjapUraka 5 kaTAham, ' AharAhi' tti niravadyatvAditi / 'pattagaM moei ' tti pAtrakaMpiTharakavizeSaM muJcati sikkake uparikRtaM sattasmAdavatArayatItyarthaH, 'jahA vijayassa' tti yathA ihaiva - iha zate vijayasya vasudhArAyuktaM evaM tasyA api vAcyamityarthaH, 'bilamive' tyAdi 'bile iva' randhre iva 'pannagabhUtana ' sarpakalpena, ' AtmanA' karaNabhUtena, 'taM' siMhAnagAropanItamAhAraM 10 zarIrakoSThake prakSipatIti, 'haTe' tti -- hRSTaH nirvyAdhiH, 'aroge' tti niSpIDaH, 'tujhe haTe jAe'tti 'tuSTa: ' toSavAn, 'hRSTaH' vismitaH, kasmAdevam ? ityAha--'samaNe' ityAdi, 'haTe 'tti nIrogo jAta iti| 'bhAraggaso ya' tti bhAraparimANataH, bhArazca-bhArakaH puruSodahanIyo viMzatipalazatapramANo veti, 'kuMbhaggaso ya'tti kumbho-jaghanya ADhakAnAM SaSTayA, madhyamastvazItyA, 15 utkRSTaH punaH zateneti, 'paumavAse ya rayaNavAse ya vAse vAsihii' tti varSaH / vRSTivarSiSyati, kiMvidhaH ? ityAha - 'padmavarSaH / padmavarSarUpaH, evaM ratnavarSa iti, 'see ' tti zvetaH, kathaMbhUtaH ? - 'saMkhadalavimalasannigAse' tti zaGkhasya yaddalaM - khaNDaM talaM vA tadrUpaM vimalaM tatsaMnikAzaH - sadRzaH yaH sa tathA, prAkRtatvAccaivaM samAsaH, 'Ausihii' tti AkrozAn dAsyati, 20'nicchoDehii ' tti puruSAntarasambandhitahastAdyavayavAH kAraNato ye zramaNAstAM stato viyojayiSyati, 'ninbhatthehii' ti AkrozavyatiriktadurvacanAni dAsyati, 'pamArehii ' tti pramAraM- maraNakriyApArambhaM kariSyati pramArayiSyati, 'uddavahii' tti apadrAvayiSyAti, athavA pamArihii ' tti mArayiSyati, 'uddavehii ' tti upadravAn kariSyati, 'AcchiMdihii 'tti ISat chetsyati, Page #73 -------------------------------------------------------------------------- ________________ 67 paJcadazaM gozAlakAkhyaM zatakam 'vicchidehii ' tti vizeSeNa vividhatayA vA chetsyati, 'bhiMdihii ' tti sphoTayiSyati pAtrApekSametat, 'avaharihii 'tti apahariSyAta-uddAlayiSyati, 'ninagare karehii' tti 'nirnagarAn' nagaraniSkrAntAn kariSyati, 'rajjassava' tti rAjyasya vA, rAjyaM ca rAjAdipadArthasamudAyaH, Aha ca- " svAmyamAtyazca rASTraM ca, kozo durga balaM suhRt| saptAGgamucyate rAjyaM, buddhisattvasamAzrayam // 1 // "5 rASTrAdayastu tadvizeSAH, kintu rASTra - janapadaikadezaH, 'viramaMtu NaM devANuppiyA! eyassa aTThassa akaraNayAe ' tti viramaNaM kila vacanAdyapekSayA'pi syAdata ucyate - akaraNatayA - krnnnissedhruuptyaa| 'vimalassa' tti vimalajinaH kilotsapiNyAmekaviMzatitamaH 'samavAye' dRzyate, sa cAvasarpiNIcaturthajinasthAne prApnoti tasmAccArvAcInajinAntareSu bahavaH sAgarApema-10 koTayo'tikrAntA labhyante, ayaM ca mahApadmo dvAviMzateH sAgaropamANAmante bhaviSyatIti duHkhagamamidaM, athavA yo dvAviMzateH sAgaropamANAmante tIrthakRdutsapiyAM bhaviSyati tasyApi 'vimala' iti nAma saMbhAvyate, anekAbhidhAnAbhidheyatvAnmahApuruSANAmiti, 'pauppae ' tti ziSyasantAnaH, 'jahA dhammaghosassa vaNNao' tti yathA dharmaghoSasya- ekAdazazataikAdazoddezakA-15 bhihitasya varNakastathA'sya vAcyaH, sa ca 'jAisaMpanne kulasaMpanne balasaMpanne' ityAdiriti, 'rahacariyaM ' ti rathacarcA, 'nollAvehii ' tti nodayiSyati -prerayiSyati, sahitamityAdaya ekArthAH / (sU. 557 - 559) sU. 560 gozAlakasya saMsAre bhramaNam / 'satthavajjhe' tti zastravadhyaH san, 'dAhavakkaMtIe 'tti dAhotpattyA kAlaM 20 kRtvota yogaH, dAhavyutkrAntiko vA bhUtveti zeSaH, iha ca yathoktakrameNaivAsajJiprabhRtayo ratnaprabhAdiSu yata utpadyanta ityasau tathaivotpAditaH, yadAha" assaNNI khalu paDhamaM doccaM ca sirIsivA taiya pkkhii| sIhA jAta Page #74 -------------------------------------------------------------------------- ________________ 68 zrImadbhagavatIsUtram cautthiM uragA puNa paMcami puDhaviM // 1 // chaTuiM ca itthiyAo macchA maNuyA sattami puddhviN||" [ asajJinaH khalu prathamAM dvitIyAM ca sarisRpAH tRtIyAM pakSiNaH / siMhA yAnti caturthI paJcamI punaH pRthvImuragAH // 1 // SaSThIM ca striyo matsyA manuSyAzca saptamI pRthvIm // ] iti, 'khhcrvihaannaaii| ti iha 5 vidhAnAni-bhedAH, 'cammapakkhINaM' ti valgulIprabhRtInAM, 'lomapakkhINaM' ti haMsaprabhRtInAM, 'samuggapakkhINaM' ti samudgakAkArapakSavatAM manuSyakSetrabahirvarttinAM, 'viyayapakkhINaM' ti vistAritapakSavatAM samayakSetrabahivartinAmaveti, 'aNegasayasahassakhutto' ityAdi tu yaduktaM tatsAntaramavaseyaM, nirantarasya paJcendriyatvalAbhasyotkarSato'pyaSTabhavapramANasyaiva bhAvAt , yadAha- 'paMciMdiya10 tiriyanarA sattaTubhavA bhavaggaheNa ' tti, [ paJcendriyatiryagnarAH saptASTabhavAH bhavagrahaNaiH] iti 'jahA pannavaNApae ' tti prajJApanAyAH prathamapade, tatra caivamidaM'saraDANaM sallANa' mityAdi, 'egakhurANaM' ti azvAdInAM, 'dukhurANaM' ti gavAdInAM, 'gaMDIpayANaM' ti hastyAdInAM, 'saNahappayANaM' ti sanakhapadAnAM siMhAdinakharANAM, 'kacchabhANaM' ti iha yAvatkaraNAdidaM 15 dRzyaM - 'gAhANaM magarANaM pottiyANaM' ityatra 'jahA panavaNApae tti anena yatsUcitaM tadidaM- 'macchiyANaM masagiyANa' mityAdi, 'uvaciyANaM' iha yAvatkaraNAdidaM dRzyaM - 'rohiNiyANaM kuMthUNaM piviliyANa' mityAdi, 'pulAkimiyANa' mityatra yAvatkaraNAdidaM dRzyaM - 'kucchikimiyANaM gaMDUlagANaM golomANa' mityAdi, 'rukkhANaM' 20 ti vRkSANAmekAsthikabahubIjakabhedena dvividhAnAM, tatraikAsthikAH nimbAmrAdayaH, bahubIjAH - asthikatindukAdayaH, 'gucchANaM' ti vRntAkIprabhRtInAM, yAvatkaraNAdidaM dRzyaM - 'gummANaM layANaM vallINaM pavvagANaM taNANaM valayANaM hariyANaM osahINaM jalaruhANaM' ti tatra 'gulmAnAM ' navamAlikAprabhRtInAM, 'latAnAM ' padmalatAdInAM, 'vallInAM ' puSpaphalIprabhRtInAM, 'parvakANAm / ikSu Page #75 -------------------------------------------------------------------------- ________________ paJcadazaM gozAlakAkhyaM zatakam 69 , prabhRtInAM, 'tRNAnAM' darbhakuzAdInAM, 'valayAnAM' tAlatamAlAdInAM, 'haritAnAm ' adhyArohaka tandulIyakAdInAm, 'auSadhInAM ' zAligodhUmaprabhRtInAM, ' jalaruhANAM kumudAdInAM, 'kuhaNANaM ti kuhuNAnAm, AukAyaprabhUtibhUmI' sphoTAnAm, ' ussannaM ca NaM ' ti bAhulyena punaH, 'pAINavAyANaM ti pUrvavAtAnAM yAvatkaraNAdevaM dRzyaM - 'paDINavAyANaM dAhiNavAyANa' mityAdi, 'suddhavAyANaM ' ti mandastimitavAyUnAm 'iMgAlANaM' iha yAvatkaraNAdeva dRzyaM - ' jAlANaM mummurANaM accINa' mityAdi, tatra ca ' jvAlAnAm ' analasambaddhasvarUpANAM, 'murmurANAM' phumphukAdau masRNAnirUpANAm, 'arciSAm' analApratibaddhajvAlAnAmiti / 'osANaM' ti rAtrijalAnAm, iha yAvatkaraNAdidaM dRzyaM - 'himANaM mahiyANaM ' ti, 'khAodayANaM ' ti khAtAyAM - bhUmau 10 yAnyudakAni tAni khAtodakAni, 'puDhavINaM' ti mRttikAnAM, 'sakkarANaM ' ti zarkarikANAM, yAvatkaraNAdidaM dRzyaM - 'vAluyANaM uvalANaM' ti, ' sUrakaMtANaM ' ti maNivizeSANAM, ' bAhiM kharittAe ' tti nagarabahirvartivezyAtvena, prAntajavezyAtyenetyanye, 'aMtokha riyattAe ' tti nagarAbhyantaravaizyAtvena, viziSTavezyAtthenetyanye / (sU. 560 ) 15 sU. 561 dArikAsamyaktvacaraNayutA bhavA dRDhapratijJabhavazca / paDirUvaeNaM sukkeNaM ' ti ' pratirUpakena ' ucitena zulkena - dAnena, 'bhaMDakaraMDagasamANe ' tti AbharaNabhAjanatulyA AdeyetyarthaH, ' tellakelA iva susaMgoviya' tti tailakelA iva tailAzrayo bhAjana vizeSaH saurASTraprasiddhaH, sA ca suSThu saMgopanIyA bhavatyanyathA luThati tatazca tailahAniH syAditi, 'cela - 20 peDA iva susaMparigahiya ' tti celapeDAvat - vastramaJjUSeva suSThu saMparivRttA ( gRhItA ) - nirupadrave sthAne nivezitA / ' dAhiNillesu asurakumAresu devesu devattAe uvavajjihii ' tti virAdhitazrAmaNyatvAdanyathA'nagArANAM 6 Page #76 -------------------------------------------------------------------------- ________________ 70 zrImadbhagavatIsUtram vaimAnikeSvevotpattiH syAditi, yacceha dAhiNillesu' tti procyate tattasya krUrakarmatvena dakSiNakSetreSvevotpAda itikRtvA, 'avirAhiyasAmaNNe' tti ArAdhitacaraNa ityarthaH, ArAdhitacaraNatA ceha caraNapratipattisamayAdArabhya maraNAntaM yAvanniraticAratayA tasya pAlanA, Aha ca-"ArAhaNA ya etthaM caraNa5 paDivattisamayaoM pabhiI / AmaraNaMtamajassaM saMjamaparipAlaNaM vihiNA // 1 // " iti [ArAdhanA cAtra cAritrapratipattisamayata Arabhya / AmaraNAntamajasraM vidhinA saMyamaparipAlanA // 1 // ] evaM cehU yadyapi cAritrapratipattibhavA virAdhanAyuktA agnikumAravarjabhavanapatijyotiSkatvahetubhavasahitA daza avirAdhanAbhavAstu yathoktasaudharmAdidevalokasarvArthasiddhayutpattihetavaH saptASTamazca siddhigamanabhava ityeva10 maSTAdaza cAritrabhavA uktAH , zrUyante cASTaiva bhavAMzcAritraM bhavati tathA'pi na virodhaH, avirAdhanAbhavAnAmeva grahaNAditi, anye tvAhuH - " aTra bhavA u caritte' [cAritre'STau bhavAH / ityatra sUtre AdAnabhavAnAM vRttikRtA vyAkhyAtatvAt cAritrapratipattivizeSitA eva bhavA grAhyAH, nArAdhanAvirAdhanAvizeSaNaM kAryam , anyathA yad bhagavatA zrImanmahAvIreNa hAlikAya pravrajyA bIjamiti 16 dApitA tannirarthakaM syAt, samyaktvamAtreNaiva bIjamAtrasya siddhatvAt , yattu cAritradAnaM tasya tadaSTamacAritre siddhiretasya syAditi, vikalpAdupapannaM syAditi, yacca dazasu virAdhanAbhaveSu tasya cAritramupavarNitaM tadrvyato'pi syAditi na doSa iti, anye tvAhuH- na hi vRttikAravacanamAtrAvaSTambhodavAdhikRtasUtramanyathA vyAkhyeyaM bhavati, AvazyakacUrNikAreNApyArAdhanApakSasya samarthitatvAditi / 20 evaM jahA uvavAie' ityAdi bhAvitameva ammaDaparivrAjakakathAnaka iti / paJcadazaM zataM vRttitaH samAptamiti / zrImanmahAvIrajinaprabhAvAd gozAlakAhaGkativadgateSu / samastavighneSu samApiteyaM vRttiH zate paJcadaze mayati // 1 // // iti zrImadabhayadevasUrivaryavihitavivaraNayutaM paJcadazaM 25 gozAlAkhyaM zatakaM samAptam // Page #77 -------------------------------------------------------------------------- ________________ // prathamaM pariziSTam // [zrImatsUtrakRtAGge dvitIyaH zrutaskandhaH SaSThaM adhyayanam ] gosAlepurAkaDaM adda imaM suNeha megantayArI samaNe puraasii| se bhikkhuNo uvaNettA aNege AikkhapaNhi puDho vitthareNaM // 1 // sAjIviyA paTThaviyAthireNaM sabhAgao gaNao bhikkhumjjhe| AikkhamANo bahujanamatthaM na saMdhayAI avareNa puvvaM // 2 // egantamevaM aduvA vi eNhi dovannamannaM na samei jamhA / addeputviM ca epiMha ca aNAgayaM vA egantamevaM paDisaMdhayAi // 3 // samicca loga tasathAvarANaM khamaMkare samaNe mAhaNe vaa| AikkhamANo vi sahassamajjhe egaMtayaM sArayaI tahacce // 4 // dhammaM kahaMtassa u natthi doso khaMtassa daMtassa jiiNdiyss| bhAsAya dose ya vivajjagassa . guNe ya bhAsAya nisevagassa // 5 // mahavvae paMca aNuvvae ya taheva paMcAsava saMvare yA viraI iha ssAmaNiyammi puNNe lavAvasakI samaNe tti bemi // 6 // gosAlesIodagaM sevau bIyakAyaM AhAyakammaM taha itthiyaao| egantacArissiha amha dhamme tavassiNo nAbhisamei pAvaM // 7 // Page #78 -------------------------------------------------------------------------- ________________ 72 zrImadbhagavatIsUtram addesIodagaM vA taha bIyakAyaM AhAyakammaM taha itthiyaao| eyAiM jANaM paDisevamANA agAriNo assamaNA bhavanti // 8 // siyA ya bIodaga itthiyAo paDisevamANA samaNA bhavaMtu / agAriNo vI samaNA bhavaMtu sevaMti U taM pi thppgaarN||9|| je yAvi bIodagabhoi bhikkhU bhikkhaM vihaM jAyai jiiviytttthii| te nAisaMjogamavippahAya kAyovagA NaMtakarA bhavaMti // 10 // gosAleimaM vayaM tu tuma pAukuvvaM pAvAiNo garihasi savva eva / addepAvAiNo puDho puDho kiTTayantA sayaM sayaM diTThi karenti pAu // 11 // te annamannassa u garahamANA akkhaMti bho samaNA mAhaNA y| saoyaatthI asaoya natthi garahAmu dihrina garahAmu kiNci||12|| na kiMci sveNa'bhidhArayAmo sadiTTimaggaM tu karemu paauN| magge ime kiTTie AripahiM aNuttare sappurisehi aMjU // 13 // uhUM aheyaM tiriyaM disAsu tasA ya je thAvara je ya paannaa| bhUyAhisaMkAbhi duguMchamANA no garahai busimaM kiMci loe||14|| gosAleAgantagAre ArAmagAre samaNe u bhIe na uvei vaasN| dakkhA hu saMtI bahave maNussA UNAirittA ya lavAlavA ya // 15 // mehAviNo sikkhiya buddhimaMtA suttehi atthehi ya nicchynaa| pucchisu mA Ne aNagAra anne ii saMkamANo na uvei tattha // 16 // Page #79 -------------------------------------------------------------------------- ________________ prathamaM pariziSTam 73 addenAkAmakiccA na ya bAlakiccA rAyAbhiogeNa kuo bhennN| viyAgarejja pasiNaM na vA vi sakAmakiccoNiha AriyANaM // 17 // gaMtA ca tatthA aduvA agaMtA viyAgarejjA samiyAsupanne / aNAriyA dasaNao parittA ii saMkamANo na uvei tattha // 18 // gosAlepaNNaM jahA vaNie udayaTThI Ayassa heuM pagarei saMgaM / taUvame samaNe nAyaputte icceva me hoi maI viyako // 19 // addenavaM na kujjA vihuNe purANaM ciccAmaI tAi ya sAha evaM / eyAvayA baMbhavai tti vuttA tassodayaTThI samaNe tti bemi // 20 // samArabhaMte vaNiyA bhUyagAmaM pariggahaM ceva mmaaymaannaa| te nAisaMjogamavippahAya Ayassa heu~ pagareMti saMgaM // 21 // vittesiNo mehuNasaMpagADhA te bhoyaNaTThA vaNiyA vyNti| vayaM tu kAmesu ajjhovavannA aNAriyA pemarasesu giddhA // 22 // AraMbhagaM ceva pariggahaM ca aviussiyA nissiya aaydNddaa| tesiM ca se udae jaM vayAsI cauraMtaNaMtAya duhAya neha // 23 // negati naccaMti ya odae so vayaMti te do viguNodayammi / se udae sAimaNaMtapatte tamudayaM sAhayai tAi nAI // 24 // . ahiMsayaM savvapayANukaMpI dhamme ThiyaM kammavivegaheuM / tamAyadaMDehiM samAyaraMtA abohie te paDirUvameyaM // 25 // Page #80 -------------------------------------------------------------------------- ________________ || dvitIyaM pariziSTam // [ dIghanikAyasthasAmaJJaphala sUtrAt ] 19. ekamidAhaM bhante samayaM yena makkhaligosAlo tenupasaMkArma / upasaMkamitvA makkhaligosAlena saddhi saMmodi, saMmodanIyaM kathaM 5 sArANIyaM vItisAretvA ekamantaM nisIdiM / ekamantaM nisinno kho ahaM bhante makkhaligosAlaM etadavoca / "yathA nu kho imAni bho gosAla, puthusippAyatanAni seyyathIdaM hatthArohA... pe... sakkA nu kho bho gosAla evameva diTTheva dhamme saMdiTThikaM sAmaJJaphalaM paJJApetuM ?" ti // " 20. evaM vRtte bhante makkhaligosAlo maM etadavoca / 'natthi 10 mahArAja hetu, natthi paccayo sattAnaM saMkilesAya, ahetu apaccayA sattA saMkilissanti / natthi hetu, natthi paccayo sattAnaM visuddhiyA, ahetu apaccayA sattA visujjhanti / natthi attakAre, natthi parakAre, [ sumaGgalavilAsinInAmnyAH dIghanikAyaTIkAyAH ] 19. ettha pana makkhalIti tassa nAmaM, gosAlAya jAtattA gosAlo ti 15 dutiyaM nAmaM / taM kira sakaddamAya bhUmiyA telaghaTaM gahetvA gacchantaM ' tAta, mA khali " iti sAmiko Aha / so pamAdena khalitvA patitvA sAmikassa bhayena palAyituM Araddho / sAmiko upadhAvitvA dasAkaNNe aggahesi / so sATakaM chaDDetvA acelako hutvA palAyi // 20 makkhalivAde paccayo hetuvacanameva / ubhayenApi vijjamAnameva kAma20 duccaritAdiM saMkilesapaccayaM, kAyasucaritAdiM ca visuddhipaccayaM paTikkhipati / attakAre ti attakAro / yena attanA katakammena ime sattA devattaM pi mArattaM pi brahmattaM pi sAvakabodhiM pi paccekabodhiM pi sabbaJjataM pi pApuNanti, 1 Page #81 -------------------------------------------------------------------------- ________________ 75 dvitIyaM pariziSTam natthi purisakAre, natthi balaM, natthi viriyaM, natthi purisathAmo, natthi purisprkkmo| sabbe sattA sabbe pANA sabbe bhUtA sabbe jIvA avasA abalA aviriyA niyatisaMgatibhAvapariNatA chassevAbhijAtisu sukhadukkhaM paTisaMvedenti / cuddasa kho panimAni yonipamukhasatasahassAni sarTiM ca satAni cha ca satAni, paJca ca kammuno satAni pazca 5 taM pi pttikkhipti| dutiyavAdena yaM parakAraM parassa ovAdAnusAsaniM nissAya ThapetvA mahAsattaM avaseso jano manussasobhagyataM Adi katvA yAva arahattaM pApuNAti, taM parakAraM paTikkhipati / evamayaM bAlo jinacakke pahAraM deti nAma / natthi purisakAre ti yena purisakArena sattA vuttappakArasaMpattiyo pApuNanti taM balaM paTikkhipati / natthi viriyaM ti AdIni sabbAni purisakAra. 10 vevacanAneva 'idaM no viriyena idaM purisatthAmena idaM purisaparakkamena pavattaM ti, evaM pavattavacanapaTikkhepakaraNavasena panetAni visu Adiyati / sabbe sattA ti oTugoNagadrabhAdayo anavasese parigaNhAti / sabbe pANA ti ekindriyo pANo diindriyo pANo tiAdivasena vdaat| sabbe bhUtA ti aNDakosavatthikosesu bhUte saMbhUte saMdhAya vadati / sabbe jIvA ti sAliyavagodhUmAdayo 15 saMdhAya vdti| tesu hi so virUhanabhAvena jIvasI / avasA abalA aviriyA ti tesaM attano vaso vA balaM vA viriyaM vA natthi / niyatisaMgatibhAvapariNatA ti / ettha niyatI ti niyattA, saMgatI ti channaM abhijAtInaM tattha tattha gamanaM, bhAvo ti sabhAvo yeva / evaM niyatiyA ca saMgatiyA ca bhAvena ca pariNatA nAnappakArataM pttaa| yena hi yathA bhavitabbaM 20 so tathaiva bhavati, yena na bhavitabbaM so na bhavatIti dsseti| chassevAbhijAtisa ti chasu eva abhijAtisu ThatvA sukhaM ca dukkhaM ca paTisaMvedenti / acA sukhadukkhabhUmi nIti dasseti yonipamukhasatasahassAnIti pamukhayonInaM Page #82 -------------------------------------------------------------------------- ________________ 76 zrImadbhagavatIsUtram ca kammAni tINi ca kammAni kamme ca aDhakamme ca, TTi paTipadA, dvaTThantarakappA, chaLabhijAtiyo, aTTha purisabhUmiyo, ekUnapatrAsa AjIvasate, ekUnapAsa parivvAjakasate, ekUnapAsa nAgAvAsasate, vIse indriyasate, tiMse nirayasate, chattisa rajodhAtuyo, satta 5 saJigabbhA, satta asajigabbhA, satta nigaNThigabbhA, satta devA, uttamayonInaM cuddasasatasahassAni ajhAni na saTThisatAti, aJAni ca chasatAni, paJca ca kammuno satAnAti paJca kammAni cAti kevalaM takkamattakena niratthakaM diddhiM dIpeti / paJca ca kammAni tINa ca kammAnIti Adisu pi eseva nayo / keci panAhu-pazca kammAnIti pazcindriyavasena 10bhaNAta, tINI ti tINi kAyakammAdivasenAti / kamme ca aDDakamme cAti, ettha panassa kAyakammaM ca vacIkammaM ca kammaM ti laddhi, manokammaM upar3akamma ti / dvaTTi paTipadA ti dAsaTri paTipadA ti vadati / dvaTThantarakappA ti ektasmiM kappe catusaTi antarakappA nAma honti / ayaM pana ajhe dve ajAnanto evamAha / chaLabhijAtiyo ti kaNhAbhijAti nIlAbhijAti 15 lohitAbhijAti haliddAbhijAti sukkAbhijAti paramasukkAbhijAti iti imA cha abhijAtiyo vadati / tattha orabbhikA sUkarikA sAkuntikA mAgavikA luddA macchaghAtakA corA coraghAtakA bandhanAgArikA ye vA panaJa pi keci kurUrakammantA, ayaM kaNhAbhijAtIti vadati / bhikkhU nIlAbhijAtIti vadati / te kira catusu paJcayesu kaNTake (kandake) pakkhipitvA khAdanti / bhikkhU ca 20 kaNTaka (kandaka ) vuttikA ti ayaM hissa pAli yeva / athavA kaNTakavuttikA eSa nAma eke pabbajitA ti vadati / ime kira purimehi dIhi pnnddrtraa| gihI odAtavasanA acelakasAvakA haliddAbhijAtIti vadati / ayaM attano paccayadAyake nigaNThe hi pi jeTakatare karoti / AjIvikA AjIviniyo ayaM Page #83 -------------------------------------------------------------------------- ________________ dvitIyaM pariziSTam .77 satta mAnusA, satta pesAcA, sattaM sarA, satta paduvA, satta paduvAsatAni, satta papAtA satta papAtasatAni, satta supinA satta supinasatAni, cullAsIti mahAkappuno satasahassAni yAni bAle ca paNDite ca saMdhAvitvA saMsaritvA dukkhassantaM krissnti| tattha natthi-iminAhaM sIlena vA vatena vA tapena vA brahmacariyena vA 5 sukkAbhijAtIti vadati / te kira purimehi catUhi paNDaratarA / nando vaccho, kiso saMkicco makkhaligosAlo paramasukkAbhijAtIti vadati / te kira sabbehiM pi pnnddrtraa| aTTha purisabhUmiyo ti, mandabhUmi khiDDAbhUmi vimaMsanabhUmi ujugata. bhUmi sekhabhUmi samaNabhUmi jinabhUmi pannabhUmIti imA aTTha purisabhUmiyo ti vadati / tattha jAtadivasato paTAya sattadivase saMbAdhaThAnato nikkhantattA sattA mandA 10 honti mAmUhA / ayaM mandabhUmIti vadati / ye pana duggatito AgatA honti, te abhiNhaM rodanti ceva viravanti ca, sugatito AgatA taM anussaritvA anussaritvA hasanti / ayaM khiDDAbhAmi nAma / mAtApitunaM hatthaM vA pAdaM vA maJcaM vA pIThaM vA gahetvA bhUmiyaM padanikkhamanaM pana vImaMsAbhUmi nAma | padasA gantuM samatthakAlo ujugatabhUmi nAma / sippAni sikkhanakAlo sekha-15 bhUmi nAbha / gharA nikkhamma pabbajanakAlo samaNabhUmi nAma / AcariyaM sevitvA vijAnanakAlo jinabhUmi nAma / bhikkhu ca pannako jino na kiMci AhAti evaM alAbhiM samaNaM pannabhUmIti vadati / ekUnapaJJAsa AjIvasate ti ekUnapAsa AjIvavuttisatAni / paribAjakasate ti paribbAjakapabbajjAsatAni / nAgAvAsasate ti nAgamaNDalasatAni / vIse indriyasate ti vIsaM 20 indriyasatAni / tiMse nirayasate ti tiMsa nirayasatAni / rajodhAtuyo ti rajaokiNNaTAnAni hatthapIThapAdapIThAni saMdhAya vadati / satta saJcigabbhA ti oTugoNagadrabhaajapasumigamahise saMdhAya vadati / asantriganbhA ti Page #84 -------------------------------------------------------------------------- ________________ zrImadbhagavatIsUtram aparipakkaM vA kammaM paripAcessAmi, paripakkaM vA kammaM phussa phussa vyantikarissAmi iti / hevaM natthi doNamite sukhadukkhe pariyantakaTe saMsAre, natthi hAyanavaDUne natthi ukkaMsAvakaMse / seyyathApi nAma suttaguLe khitte nibbeThiyamAnameva phaleti, evameva bAle ca paNDite 78 5 sAliyavagodhUmamuggakaMguvarakakusake saMdhAya vadati / nigaNThigabhA i gaNThimhi jAtagabbhA, ucchuveLunALAdayo saMdhAya vadati / satta devAti bahU devA, so pana sattA ti vadati / mAnusA pi anantA, so sattA ti vadati / santa pisAcA ti pisAcA mahantAmahantA sattA ti vadati / sarAti mahAsarA / kaNNamuNDarathakAra anotattasIhappapAtatiyaggaLamucalindakuNAladahe 10 gatvA vadati / pacuTA (2) ti gaNThikA / papAtA ti mahApapAtA / papAtasatAnIti khuddakapAtasatAni / supinA ti mahAsupinA va / supinasatAnAti khuddaka supinasatAni / mahAkappuno ti mahAkappAnaM / tattha ekamhA mahAsarA vassasate kusaggena ekaM udakabinduM nIharitvA sattakkhattuM tahiM sare nirudake kate eko mahAkappo ti vadati / evarUpAnaM mahAkappAnaM 15 caturAsItisata sahassAni khepetvA bAle ca paNDite ca dukkhassantaM karontIti ayamastaM laddhi / paNDito pi kira- antarA sujjhituM na sakkoti, bAlo pi tato uddhaM na gacchati / sIlena vA ti. acelakasIlena vA aJJena vA yena kena ci / vatenAti tAdiseneva / tapenA ti tapokammena / aparipakkaM paripAceti nAma, yo ' ahaM paNDito 'vi' antarA visujjhati / paripakkaM 20 phussa phussa vyantikaroti nAma yo ahaM bAlo' ti vRttaparimANaM kAlaM atikkamitvA yAti / hevaM natthIti evaM natthi, taM hi ubhayaM pi na sakkA kAtuM ti dIpeti / doNamiti doNena mite, doNena mitaM viya / sukhadukkhe ti sukhaM dukkhaM / pariyantakaTe ti vRttaparimANena kAlena kaTapariyante / natthi Page #85 -------------------------------------------------------------------------- ________________ dvitIyaM pariziSTam ca saMghAvitvA saMsaritvA dukkhassantaM krissntiiti"| itthaM kho me bhante makkhaligosAlo saMdiSTikaM sAmaJJaphalaM puTTho samAno saMsAravisuddhiM vyaakaasi|| hAyanavaDDane ti natthi hAyanavaDanAni / na saMsAro paNDitassa hAyati, na bAlassa vaDatAMti attho|ukkNsaavkNse ti ukkaMsAvakaMsAni, hAyanavaDanAnemevetaM vevacanaM 5 idAni taM atthaM upamAya sAdhento seyyathApi nAmA ti AdimAha / tattha suttaguLe ti veThetvA kattasuttaguLaM / nibbeThiyamAnameva phaletIti pabbate vA vA rukkhagge vA ThatvA khittaM suttappamANena nibbeThiyamAnameva gacchati, sutte khINe tattheva tiTuti na gacchati / evamevaM vRttakAlato uddhaM na gacchatIti dasseti // Page #86 -------------------------------------------------------------------------- Page #87 -------------------------------------------------------------------------- ________________ Errata (truTizodhanam) Page Line 11 13 1 10 15 Incorrect Correct iMdabhUi iMdabhUI maMkhAlassa maMkhalissa assAdetti assAdeMti assAdeti assAdeti 2tta 2ttA purisahassavAhiNiM purisasahassavAhiNi AkaTTavikaDhei AkaTThivikaDhei 15 3 " - 2 2 2 0 0 FREE 84 vaMdai savvANubhUI nAmaM pUrveNa 25 vadai 36 13 & 16 savANu InAma 6 pUvarNe (introductory portion ) bhomaM 17 tejolezyA dahimaLU bhauma tejolezyA / dIhamaddhaM 18 bhavatI bhavatA jayatIti jayatAti Page #88 -------------------------------------------------------------------------- Page #89 -------------------------------------------------------------------------- ________________ ARDHAMAGADHI AND PRAKRIT WORKS Edited By Prof. N. V. VAIDYA, M. A. Fergusson College, POONA 4 ( India ) * (1) ANTAGADADASAO & ANUTTAROVAVALYADASAO: Out of print * (2) BAMBHADATTA & AGADADATTA: Out of print * (3) RAYAPASENAIJJASUTTAM: The Second Upanga of the Jain Canon Out of print (4) NAYADHAMMAKAHAO: The Sixth Anga of the Jain Canon. Complete Text only 7-8-0 Critically Edited for the first time. * (5) NAYADHAMMAKAHAO: Chapters IV-VIII & IX & XVI-Two Volumes 7-o-o * (6) PAUMACARIYA of Vimalasuri : Chapters I-IV 4-0-0 * (7) SAMARAICCAKAHA Of Haribhadrasuri: Chapter VI Out of print * (8) DASAVEYALIYASUTTAM: The Socond Mulasutra of the Jain Canon : Chapters I-VI 2-0-0 * (9) USANIRUDDHAM: BY CANTOS I & II 2-4-0 RAMA PANIVADA: *(10) NALAKAHA & VARUNAKAHA From KUMARAPALAPRATIBODHA (11) UTTARADHYAYANASUTRAM: The First Mulasutra Of The Jain Canon : Complete Text Only. Edited By R. D. Vadekar & N.V. Vaidya 2-0-0 Fergusson College, Poona-4 * Text Edited with English Translation, Notes and Introduction. Page #90 -------------------------------------------------------------------------- ________________ JAINISM IN GUJARAT (1100 A, D. To 1600 A. D.) By C. B. SHETH, M. A., L.L. B. Some Opinions With great interest, I read your book' Jainism in Gujarat '. It is a very helpful work, being a mine of information which you have put together with great industry. Please accept my greetings. Dr. A. N. Upadhye Vice-Principal, Rajaram College, Kolhapur * Jainism in Gujarat' is an original work on the history of Gujarat. It was written at the invitation of the University of Bombay. It fills up a gap in the Literature on the history of Gujarat that has not taken adequate account of the unique contributions made by Jainism to the history and culture of Gujarat. This work dealing with a rich and glorious beritage preserved by Jainism in Gujarat will be very useful to students of Indian History, (Agian') I have read with great interest the comprehensive and well-documented narrative of the Jain contribution to the history and culture of Gujarat and Saurashtra written by Mr. Chimanlal B. Sheth in English. The writer has consulted all available literature which is extant in Sanskrit, Prakrit and Gujarati on the subject and he has tried his utmost to connect it with the relevant Persian literature on that period. The treatment is lucid and balanced. K, H, Kamdar Professor of History and Politics, Vallabh Vidyanagar