________________
16
श्रीमद्भगवतीसूत्रम्
अस्सादेस्सामो।।तए णं तेसिं वणियाणं एगे वणिए हियकामए, सुहकामए, पत्थकामए, आणुकंपिए, निस्सेसिए, हियसुहनिस्सेसकामए ते वणिए एवं वयासी- ‘एवं खलु देवाणुप्पिया, अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए जाव तच्चाए वप्पाए भिन्नाए ओराले 5 मणिरयणे अस्सादिए, तं होउ अलाहि पज्जतं, एसा चउत्थी वप्पा
मा भिज्जउ, चउत्थी णं वप्पा सउवसग्गा यावि होत्था'। तए णं ते वणिया तस्स वणियस्स हियकामगस्स जाव हियसुहनिस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमढें नो सद्दहति,
जाव नो रोएंति, एयमढें असद्दहमाणा जाव अरोएमाणा तस्स 10 वम्मीयस्स चउत्थं पि वप्पं भिंदति। ते णं तत्थ उग्गविसं जाव
अणागलियचंडतिव्वरोसं समुहिं तुरियं चवलं धर्मतं दिट्ठीविसं सप्पं संघट्टेति । तए णं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे सणियं २ उट्टेइ, २त्ता सरसरसरस्स वम्भीयस्स सिहरतलं दुरूहेइ, २ आइच्चं निज्झाइ, २ ते वणिए 15 अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोएइ । तए णं ते वणिया
तेणं दिट्ठीविसेणं सप्पेणं अणिमिसाए दिट्टीए सवओ समंता समभिलोइया समाणा खिप्पामेव सभंडमत्तोवगरणमायाए एगाहच्चं कूडाहच्चं भासरासीकया यावि होत्था। तत्थ णं जे से वणिए तेसिं वणियाणं हियकामए जाव हियसुहनिस्सेसकामए से णं अणुकंपयाए देवयाए 20 सभंडमत्तोवगरणमायाए नियगं नगरं साहिए"। एवामेव आणंदा, तव वि धम्मायरिएणं धम्मोवएसएणं समजेणं नायपुत्तेणं ओराले परियाए आसाइए, ओराला कितिवण्णसदासलोगा, सदेवमणुयासुरे लोए पुव्वंति गुवंति थुवंति इति खलु ‘समगे भगवं महावीरे, इति । तं जइ मे से अज्ज किंचि वि वयइ, तो णं तवेणं तेएणं एगाहचं 8कूडाहञ्चं भासरासिं करेमि, जहा वा वालेणं ते वणिया। तुमं च णं