________________
श्रीमद्भगवतीसूत्रम् तुज्झं धम्मंतेवासी' ! तए णं अहं गोयमा, गोसालस्स मंखलिपुत्तस्स एयमद्वं नो आढामि, नो परिजाणामि, तुसिणीए संचिट्ठामि । तए णं अहं गोयमा, रायगिहाओ नयराओ पडिनिवखमामि, २ त्ता नालंद बाहिरियं मझमज्झेणं जेणेव तंतुवायसाला, तेणेव उवागच्छामि 5२ त्ता दोच्चं मासवखमणं उवसंपज्जित्ताणं विहरामि। तए
णं अहं गोयमा, दोच्चं मासवरखमणपारणगंसि तंतुवायसालाओ पडिनिवखाममि, २ नालंद बाहिरियं मज्झंमज्झेणं जेणेव रायगिहे नयरे जाव अडमाणे आणन्दस्स गिहं अणुप्पविटे । तए णं से आणंदे
गाहावई ममं एज्जमाणं पासइ, एवं जहेव विजयस्स नवरं ममं विउलाए 10 खज्जगविहीए पडिलाभेस्सामि त्ति तुटे, सेसं तं चेव जाव तच्चं
मासक्खमणं उवसंपज्जित्ताणं विहरामि । तए णं अहं गोयमा, तञ्चं मासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, २ तहेव जाव अडमाणे सुणंदस्स गाहावइस्स गिहं अणुपविट्टे । तए णं से
सुणंदगाहावई, एवं जहेव विजयगाहवई नवरं ममं सव्वकामगुणिएणं 15 भोयणेणं पडिलाभेइ, सेसं तं चेव जाव चउत्थं मासक्खमणं
उवसंपज्जित्ताणं विहरामि। तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए नामं संनिवेसे होत्था वण्णओ। तत्थ णं कोलाए संनिवेसे बहुले नामं माहणे परिवसह, अड्ढे जाव अपरिभूए, रिउम्य
जाव सुपरिनिट्टिए यावि होत्था। तए णं से बहुले माहणे 20 कत्तियचाउम्मासियपाडिवगंसि विउलेणं महुघयसंजुत्तेणं परमन्नणं
माहणे आयामेत्था। तए णं अहं गोयमा, चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, २ नालंदं बाहिरियं मज्झमझेणं निग्गच्छामि, २ जेणेव कोलाए संनिवेसे तेणेव उवागच्छामि, कोल्लाए
संनिवेसे उच्चनीय जाव अडमाणे बहुलस्स माहणस्स गिहं 25 अणुप्पविटे । तए णं से बहुले माहणे ममं एजमाणं, तहेव जाव,